Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 11, 3.1 tam arthamānābhyāṃ protsāhya mantrī brūyāt rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yad akuśalaṃ paśyasi tat tadānīm eva pratyādiśa iti //
ArthaŚ, 1, 16, 9.1 durgarāṣṭrapramāṇaṃ sāravṛttigupticchidrāṇi copalabheta //
ArthaŚ, 1, 16, 27.1 pareṇa coktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ nācakṣīta //
ArthaŚ, 1, 19, 5.1 nālikābhir ahar aṣṭadhā rātriṃ ca vibhajet chāyāpramāṇena vā //
ArthaŚ, 2, 2, 12.1 anīkasthapramāṇaiḥ praśastavyañjanācārān hastino gṛhṇīyuḥ //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 31.1 vyuṣṭadeśakālamukhotpattyanuvṛttipramāṇadāyakadāpakanibandhakapratigrāhakaiś cāyaṃ samānayet //
ArthaŚ, 2, 7, 32.1 vyuṣṭadeśakālamukhalābhakāraṇadeyayogapramāṇājñāpakoddhārakavidhātṛkapratigrāhakaiś ca vyayaṃ samānayet //
ArthaŚ, 2, 7, 33.1 vyuṣṭadeśakālamukhānuvartanarūpalakṣaṇapramāṇanikṣepabhājanagopāyakaiś ca nīvīṃ samānayet //
ArthaŚ, 2, 11, 116.1 ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlyalakṣaṇam /
ArthaŚ, 2, 13, 59.1 tasmād vajramaṇimuktāpravālarūpāṇām apaneyimānaṃ ca rūpyasuvarṇabhāṇḍabandhapramāṇāni ca //
ArthaŚ, 2, 14, 5.1 yathāvarṇapramāṇaṃ nikṣepaṃ gṛhṇīyus tathāvidham evārpayeyuḥ //
ArthaŚ, 2, 14, 10.1 varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ pramāṇahīne madhyamas tulāpratimānopadhāv uttamaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 2, 14, 43.1 tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇānyupalabheta //
ArthaŚ, 2, 15, 24.1 kṣuṇṇaghṛṣṭapiṣṭabhṛṣṭānām ārdraśuṣkasiddhānāṃ ca dhānyānāṃ vṛddhikṣayapramāṇāni pratyakṣīkurvīta //
ArthaŚ, 2, 15, 50.1 hastyaśvayos tadadhyakṣe vidhāpramāṇaṃ vakṣyāmaḥ //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 2, 18, 4.1 jātirūpalakṣaṇapramāṇāgamamūlyanikṣepaiścopalabheta //
ArthaŚ, 2, 25, 21.1 cikitsakapramāṇāḥ pratyekaśo vikārāṇām ariṣṭāḥ //
ArthaŚ, 4, 1, 2.1 arthyapratīkārāḥ kāruśāsitāraḥ saṃnikṣeptāraḥ svavittakāravaḥ śreṇīpramāṇā nikṣepaṃ gṛhṇīyuḥ //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 8, 24.1 tasyopakaraṇaṃ pramāṇaṃ praharaṇaṃ pradhāraṇam avadhāraṇaṃ ca kharapaṭṭād āgamayet //