Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 3.2, 1.28 iha loke prameyavastu pramāṇena sādhyate /
SKBh zu SāṃKār, 3.2, 1.30 tasmāt pramāṇam abhidheyam //
SKBh zu SāṃKār, 4.2, 1.5 etad dṛṣṭam ityucyate pramāṇam /
SKBh zu SāṃKār, 4.2, 3.1 eteṣu pramāṇeṣu sarvapramāṇāni siddhāni bhavanti /
SKBh zu SāṃKār, 4.2, 3.1 eteṣu pramāṇeṣu sarvapramāṇāni siddhāni bhavanti /
SKBh zu SāṃKār, 4.2, 3.2 ṣaṭ pramāṇāni jaiminiḥ /
SKBh zu SāṃKār, 4.2, 3.3 atha kāni tāni pramāṇāni /
SKBh zu SāṃKār, 4.2, 3.4 arthāpattiḥ sambhavo 'bhāvaḥ pratibhaitihyam upamānam ceti ṣaṭ pramāṇāni /
SKBh zu SāṃKār, 4.2, 4.7 etāni ṣaṭ pramāṇāni triṣu dṛṣṭādiṣv antarbhūtāni /
SKBh zu SāṃKār, 4.2, 4.10 tasmāt triṣveva sarvapramāṇasiddhatvāt trividham pramāṇam iṣṭam tad āha /
SKBh zu SāṃKār, 4.2, 4.10 tasmāt triṣveva sarvapramāṇasiddhatvāt trividham pramāṇam iṣṭam tad āha /
SKBh zu SāṃKār, 4.2, 4.11 tena trividhena pramāṇena pramāṇasiddhir bhavatīti vākyaśeṣaḥ /
SKBh zu SāṃKār, 4.2, 4.11 tena trividhena pramāṇena pramāṇasiddhir bhavatīti vākyaśeṣaḥ /
SKBh zu SāṃKār, 4.2, 4.12 prameyasiddhiḥ pramāṇāddhi /
SKBh zu SāṃKār, 4.2, 4.15 tatra kiṃcit pratyakṣeṇa sādhyaṃ kiṃcid anumānena kiṃcid āgameneti trividhaṃ pramāṇam uktam /
SKBh zu SāṃKār, 5.2, 1.20 evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate //
SKBh zu SāṃKār, 5.2, 1.20 evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate //