Occurrences

Sāṃkhyatattvakaumudī

Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.11 na cānavasthāyāṃ pramāṇam astīti bhāvaḥ /
STKau zu SāṃKār, 3.2, 1.27 tam imam arthaṃ prāmāṇikaṃ kartum abhimatāḥ pramāṇabhedā darśanīyāḥ /
STKau zu SāṃKār, 3.2, 1.28 na ca sāmānyalakṣaṇam antareṇa śakyaṃ viśeṣalakṣaṇaṃ kartum iti pramāṇasāmānyaṃ tāvallakṣayati //
STKau zu SāṃKār, 4.2, 1.1 atra ca pramāṇam iti samākhyā lakṣyapadaṃ tannirvacanaṃ ca lakṣaṇam /
STKau zu SāṃKār, 4.2, 1.3 asaṃdigdhaviparītānadhigataviṣayā cittavṛttiḥ bodhaḥ pauruṣeyaḥ phalaṃ pramā tatsādhanaṃ pramāṇam iti saṃśayaviparyayasmṛtisādhanānāṃ pramāṇeṣvaprasaṅgaḥ /
STKau zu SāṃKār, 4.2, 1.3 asaṃdigdhaviparītānadhigataviṣayā cittavṛttiḥ bodhaḥ pauruṣeyaḥ phalaṃ pramā tatsādhanaṃ pramāṇam iti saṃśayaviparyayasmṛtisādhanānāṃ pramāṇeṣvaprasaṅgaḥ /
STKau zu SāṃKār, 4.2, 1.5 tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.9 etacca laukikapramāṇābhiprāyaṃ lokavyutpādanārthatvācchāstrasya tasyaivādhikārāt /
STKau zu SāṃKār, 4.2, 1.13 saṃgirante hi vādina upamānādīnyapi pramāṇānīti /
STKau zu SāṃKār, 4.2, 1.14 ata āha sarvapramāṇasiddhatvāt /
STKau zu SāṃKār, 4.2, 1.15 eṣveva dṛṣṭānumānāptavacaneṣu sarveṣāṃ pramāṇānāṃ siddhatvād antarbhāvād ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.17 atha prameyavyutpādanāya pravṛttaṃ śāstraṃ kasmāt pramāṇaṃ sāmānyato viśeṣataśca lakṣayatīti /
STKau zu SāṃKār, 4.2, 1.18 ata āha prameyasiddhiḥ pramāṇāddhi /
STKau zu SāṃKār, 5.2, 1.10 idaṃ tat pramāṇam /
STKau zu SāṃKār, 5.2, 2.9 nānumānaṃ pramāṇam iti vadatā lokāyatikenāpratipannaḥ saṃdigdho viparyasto vā puruṣaḥ pratipādyate /
STKau zu SāṃKār, 5.2, 3.25 tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati /
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
STKau zu SāṃKār, 5.2, 3.35 evaṃ pramāṇasāmānyalakṣaṇeṣu tadviśeṣalakṣaṇeṣu ca satsu yāni pramāṇāntarāṇyupamānādīnyabhyupeyante vādibhistānyuktalakṣaṇeṣvantarbhavanti /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.47 evam arthāpattir api na pramāṇāntaram /
STKau zu SāṃKār, 5.2, 3.57 pramāṇaniścitasya gṛhāsattvasya pākṣikatayā sāṃśayikena gṛhasattvena pratikṣepayogāt /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 5.2, 3.61 etena viruddhayoḥ pramāṇayor viṣayavyavasthayāvirodhāpādanam arthāpatter viṣaya iti nirastam avacchinnānavacchinnayor virodhābhāvāt /
STKau zu SāṃKār, 5.2, 3.63 tasmānna pramāṇāntaram arthāpattir iti siddham /
STKau zu SāṃKār, 5.2, 3.67 sa ca pariṇāmabheda aindriyaka iti nāsti pratyakṣānavaruddho viṣayo yatrābhāvāhvayaṃ pramāṇāntaram abhyupeyam iti /
STKau zu SāṃKār, 5.2, 3.72 āptapravaktṛtvaniścaye tvāgama ityupapannaṃ trividhaṃ pramāṇam iti /
STKau zu SāṃKār, 5.2, 3.73 evaṃ tāvad vyaktāvyaktajñalakṣaṇaprameyasiddhyarthaṃ pramāṇāni lakṣitāni /
STKau zu SāṃKār, 5.2, 3.75 tatra yat pramāṇaṃ yatra śaktaṃ tad uktalakṣaṇebhyo niṣkṛṣya darśayati //
STKau zu SāṃKār, 8.2, 1.25 puruṣopalabdhau tu pramāṇaṃ vakṣyati saṃghātaparārthatvād iti /
STKau zu SāṃKār, 8.2, 1.26 dṛḍhatarapramāṇāvadhārite hi pratyakṣam apravartamānam ayogyatvānna pravartata iti kalpate /
STKau zu SāṃKār, 8.2, 1.27 saptamas tu raso na pramāṇenāvadhārita iti na tatra pratyakṣasyāyogyatā śakyādhyavasātum ityabhiprāyaḥ /
STKau zu SāṃKār, 9.2, 2.16 kāryasya kāraṇābhedasādhakāni ca pramāṇāni paṭas tantubhyo 'bhidyate /
STKau zu SāṃKār, 15.2, 1.16 na hi satkāryapakṣe kāryasyāvyaktatāyā anyasyāṃ śaktāvasti pramāṇam /
STKau zu SāṃKār, 15.2, 1.28 tataḥ paratarāvyaktakalpanāyāṃ pramāṇābhāvāt /