Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 303.0 yadi nāvatarasi tvameva pramāṇamiti //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 57.0 kiyatpramāṇaṃ tasya nyagrodhasya phalam kiyat tāvat kedāramātram //
Divyāv, 4, 64.0 kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti śraddadhātu me bhavān gautamo mā vā //
Divyāv, 5, 32.2 lakṣe praśasto 'si mahāgajendra varṇapramāṇena surūparūpa //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 6, 15.0 tattathāgatamātāpaitṛkasyāśrayasya pramāṇamiti //
Divyāv, 8, 49.0 tatastena caurasahasreṇa sārthamūlyapramāṇaṃ suvarṇaṃ gṛhītam avaśiṣṭaṃ tatraivāntarhitam //
Divyāv, 17, 468.1 śakrasya bhikṣavo devānāmindrasyāyuṣaḥ pramāṇam yanmanuṣyāṇāṃ varṣamekaṃ devānāṃ trāyastriṃśānāmekarātriṃdivasam //
Divyāv, 17, 469.1 rātriṃdivasena triṃśadrātrakena māsena dvādaśamāsena saṃvatsareṇa divyaṃ varṣasahasraṃ devānāṃ trāyastriṃśānāmāyuṣaḥ pramāṇam //
Divyāv, 18, 44.1 tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva tadyathā parvato nabhaḥpramāṇaḥ //