Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 9.2 tasmin ya ācāraḥ sa pramāṇam //
BaudhDhS, 1, 3, 15.1 mūrdhalalāṭanāsāgrapramāṇā yājñikasya vṛkṣasya daṇḍāḥ //
BaudhDhS, 4, 6, 9.1 mantramārgapramāṇaṃ tu vidhānaṃ samudīritam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 4.1 mantrabrāhmaṇe yajñasya pramāṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 7.0 yonivṛttaṃ vidyā ca pramāṇam ity eke //
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 6.0 ekāratniprabhṛtīni pramāṇāny ā trayastriṃśadaratner bhavanti //
Gautamadharmasūtra
GautDhS, 1, 1, 27.0 mūrdhalalāṭanāsāgrapramāṇāḥ //
GautDhS, 2, 2, 20.1 deśajātikuladharmāś cāmnāyair aviruddhāḥ pramāṇam //
GautDhS, 3, 9, 10.1 grāsapramāṇam āsyāvikāreṇa //
Gobhilagṛhyasūtra
GobhGS, 3, 10, 14.0 traiyambakapramāṇān //
Kauśikasūtra
KauśS, 14, 5, 24.1 atha pramāṇaṃ vakṣyāmaḥ samānaṃ vidyudulkayoḥ /
KauśS, 14, 5, 42.1 pauṣī pramāṇam abhreṣv āpartu ced adhīyānām //
Kaṭhopaniṣad
KaṭhUp, 2, 8.2 ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt //
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 12.0 ūrdhvapramāṇam āsyaṃ brāhmaṇasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 9.0 parimitam uraḥ pramāṇam uparijānu //
KāṭhGS, 26, 11.3 kṛtaṃ tīrthaṃ supramāṇaṃ śubhaspatī sthāṇuṃ patheṣṭhām apa durmatiṃ hatam /
Pāraskaragṛhyasūtra
PārGS, 1, 8, 13.1 tasmāt tayor grāmaḥ pramāṇam iti śruteḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 3.0 paristaraṇabarhiṣaḥ pratidik pañcadaśa sthaṇḍilapramāṇāḥ kuṇḍe ṣaṭtriṃśadaṅgulāstathaikāṅgulipariṇāhā vraṇavakrahīnāḥ paridhayaḥ //
VaikhGS, 1, 8, 6.0 tatpramāṇā yājñikāḥ samidhaḥ pātrasruvādayo yajñe proktāḥ //
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 5.1 tadalābhe śiṣṭācāraḥ pramāṇam //
VasDhS, 16, 10.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam /
VasDhS, 17, 69.2 pituḥ pramādāt tu yadīha kanyā vayaḥpramāṇaṃ samatītya dīyate /
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 7.0 pañcāratnyādipramāṇam anadhiśākhyam ṛjum ūrdhvaśalkam upariṣṭād upāvanataṃ bahupalāśaśākham apratiśuṣkāgraṃ prāñcaṃ pratyañcaṃ vāhānam //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 2.0 dharmajñasamayaḥ pramāṇam //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 17.1 kulmimātro 'ratniḥ prādeśa ūrvasthi jānvasthi srugdaṇḍa iti vā tiryakpramāṇāni //
ĀpŚS, 16, 4, 7.0 tryuddhiṃ pañcoddhim aparimitoddhiṃ vācaturaśrāṃ parimaṇḍalāṃ vā prādeśamātrīm ūrdhvapramāṇenāratnimātrīṃ tiryakpramāṇena vyāyāmamātrīṃ samantaparimāṇenaaparimitāṃ vā //
ĀpŚS, 16, 4, 7.0 tryuddhiṃ pañcoddhim aparimitoddhiṃ vācaturaśrāṃ parimaṇḍalāṃ vā prādeśamātrīm ūrdhvapramāṇenāratnimātrīṃ tiryakpramāṇena vyāyāmamātrīṃ samantaparimāṇenaaparimitāṃ vā //
Arthaśāstra
ArthaŚ, 1, 11, 3.1 tam arthamānābhyāṃ protsāhya mantrī brūyāt rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yad akuśalaṃ paśyasi tat tadānīm eva pratyādiśa iti //
ArthaŚ, 1, 16, 9.1 durgarāṣṭrapramāṇaṃ sāravṛttigupticchidrāṇi copalabheta //
ArthaŚ, 1, 16, 27.1 pareṇa coktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ nācakṣīta //
ArthaŚ, 1, 19, 5.1 nālikābhir ahar aṣṭadhā rātriṃ ca vibhajet chāyāpramāṇena vā //
ArthaŚ, 2, 2, 12.1 anīkasthapramāṇaiḥ praśastavyañjanācārān hastino gṛhṇīyuḥ //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 31.1 vyuṣṭadeśakālamukhotpattyanuvṛttipramāṇadāyakadāpakanibandhakapratigrāhakaiś cāyaṃ samānayet //
ArthaŚ, 2, 7, 32.1 vyuṣṭadeśakālamukhalābhakāraṇadeyayogapramāṇājñāpakoddhārakavidhātṛkapratigrāhakaiś ca vyayaṃ samānayet //
ArthaŚ, 2, 7, 33.1 vyuṣṭadeśakālamukhānuvartanarūpalakṣaṇapramāṇanikṣepabhājanagopāyakaiś ca nīvīṃ samānayet //
ArthaŚ, 2, 11, 116.1 ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlyalakṣaṇam /
ArthaŚ, 2, 13, 59.1 tasmād vajramaṇimuktāpravālarūpāṇām apaneyimānaṃ ca rūpyasuvarṇabhāṇḍabandhapramāṇāni ca //
ArthaŚ, 2, 14, 5.1 yathāvarṇapramāṇaṃ nikṣepaṃ gṛhṇīyus tathāvidham evārpayeyuḥ //
ArthaŚ, 2, 14, 10.1 varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ pramāṇahīne madhyamas tulāpratimānopadhāv uttamaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 2, 14, 43.1 tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇānyupalabheta //
ArthaŚ, 2, 15, 24.1 kṣuṇṇaghṛṣṭapiṣṭabhṛṣṭānām ārdraśuṣkasiddhānāṃ ca dhānyānāṃ vṛddhikṣayapramāṇāni pratyakṣīkurvīta //
ArthaŚ, 2, 15, 50.1 hastyaśvayos tadadhyakṣe vidhāpramāṇaṃ vakṣyāmaḥ //
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 2, 18, 4.1 jātirūpalakṣaṇapramāṇāgamamūlyanikṣepaiścopalabheta //
ArthaŚ, 2, 25, 21.1 cikitsakapramāṇāḥ pratyekaśo vikārāṇām ariṣṭāḥ //
ArthaŚ, 4, 1, 2.1 arthyapratīkārāḥ kāruśāsitāraḥ saṃnikṣeptāraḥ svavittakāravaḥ śreṇīpramāṇā nikṣepaṃ gṛhṇīyuḥ //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 8, 24.1 tasyopakaraṇaṃ pramāṇaṃ praharaṇaṃ pradhāraṇam avadhāraṇaṃ ca kharapaṭṭād āgamayet //
Aṣṭasāhasrikā
ASāh, 1, 8.22 ayaṃ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ apramāṇaniyato 'sādhāraṇaḥ /
ASāh, 1, 14.8 ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya vipulaḥ puraskṛto 'pramāṇaniyato 'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ /
ASāh, 1, 31.3 aprameyamiti subhūte apramāṇatvena /
ASāh, 7, 11.14 śāriputra āha na bhagavatā tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇamākhyātam /
ASāh, 7, 11.15 bhagavānāha tiṣṭhatu śāriputra tasya pudgalasya tatropapannasya mahānirayagatasyātmabhāvasya pramāṇam /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 7, 11.17 maiva mahāpratibhayaṃ tasyātmabhāvasya pramāṇamaśrauṣīdyasyeme doṣāḥ saṃvidyante //
ASāh, 7, 12.1 na bhagavānāyuṣmataḥ śāriputrasyāvakāśaṃ karoti iyattasyātmabhāvasya pramāṇaṃ bhaviṣyatīti /
ASāh, 7, 12.2 dvitīyakam api tṛtīyakamapyāyuṣmān śāriputro bhagavantametadavocat ākhyātu me bhagavāṃstasya pudgalasyātmabhāvasya pramāṇam /
ASāh, 11, 1.68 idam api subhūte mārakarma veditavyaṃ teṣāṃ tathārūpāṇāṃ bodhisattvayānikānāṃ pudgalānām tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo nirmātukāmaḥ syāt /
ASāh, 11, 1.69 sa sūryācandramasorvimānapramāṇaṃ maṇḍalaṃ paryeṣeta /
ASāh, 11, 1.71 sa tataḥ pramāṇaṃ grahītavyaṃ manyate /
ASāh, 11, 1.72 tatkiṃ manyase subhūte vaijayantaprāsādapramāṇaṃ prāsādaṃ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṃ grahītavyaṃ bhavati subhūtirāha no hīdaṃ bhagavan /
ASāh, 11, 1.72 tatkiṃ manyase subhūte vaijayantaprāsādapramāṇaṃ prāsādaṃ kartukāmena nirmātukāmena sūryācandramasorvimānātpramāṇaṃ grahītavyaṃ bhavati subhūtirāha no hīdaṃ bhagavan /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 53.0 tad aśiṣyaṃ sañjñāpramāṇatvāt //
Aṣṭādhyāyī, 1, 2, 55.0 yogapramāṇe ca tadabhāve 'darśanam syāt //
Aṣṭādhyāyī, 1, 2, 56.0 pradhānapratyayārthavacanam arthasya anyapramāṇatvāt //
Aṣṭādhyāyī, 3, 4, 32.0 varṣapramāṇa ūlopaś ca asya anyatarasyām //
Aṣṭādhyāyī, 3, 4, 51.0 pramāṇe ca //
Aṣṭādhyāyī, 4, 1, 24.0 puruṣāt pramāṇe 'nyatarasyām //
Aṣṭādhyāyī, 5, 2, 37.0 pramāṇe dvayasajdaghnañmātracaḥ //
Aṣṭādhyāyī, 6, 1, 145.0 goṣpadaṃ sevitāsevitapramāṇeṣu //
Aṣṭādhyāyī, 6, 2, 4.0 gādhalavaṇayoḥ pramāṇe //
Aṣṭādhyāyī, 6, 2, 12.0 dvigau pramāṇe //
Buddhacarita
BCar, 1, 46.1 tasmātpramāṇaṃ na vayo na vaṃśaḥ kaścitkvacicchraiṣṭhyamupaiti loke /
BCar, 7, 29.2 atha pramāṇaṃ na sukhe 'bhisaṃdhirduḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ //
BCar, 7, 29.2 atha pramāṇaṃ na sukhe 'bhisaṃdhirduḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ //
BCar, 9, 77.2 na te pramāṇaṃ na hi dharmaniścayeṣvalaṃ pramāṇāya parikṣatavratāḥ //
BCar, 9, 77.2 na te pramāṇaṃ na hi dharmaniścayeṣvalaṃ pramāṇāya parikṣatavratāḥ //
BCar, 13, 23.1 tālapramāṇāśca gṛhītaśūlā daṃṣṭrākarālāśca śiśupramāṇāḥ /
BCar, 13, 23.1 tālapramāṇāśca gṛhītaśūlā daṃṣṭrākarālāśca śiśupramāṇāḥ /
Carakasaṃhitā
Ca, Sū., 4, 20.1 nahi vistarasya pramāṇamasti na cāpyatisaṃkṣepo 'lpabuddhīnāṃ sāmarthyāyopakalpate tasmādanatisaṃkṣepeṇānativistareṇa copadiṣṭāḥ /
Ca, Sū., 4, 26.2 lakṣaṇārthaṃ pramāṇaṃ hi vistarasya na vidyate //
Ca, Sū., 5, 4.1 yāvaddhyasyāśanam aśitam anupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 13, 60.1 dravoṣṇamanabhiṣyandi bhojyamannaṃ pramāṇataḥ /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 47.1 śayānasya pramāṇena ghanāmaśmamayīṃ śilām /
Ca, Sū., 14, 61.2 śayanāntaḥpramāṇena śayyāmupari tatra ca //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 15, 13.1 tatrāmūnyayogayogātiyogaviśeṣajñānāni bhavanti tadyathā apravṛttiḥ kutaścit kevalasya vāpyauṣadhasya vibhraṃśo vibandho vegānāmayogalakṣaṇāni bhavanti kāle pravṛttiranatimahatī vyathā yathākramaṃ doṣaharaṇaṃ svayaṃ cāvasthānamiti yogalakṣaṇāni bhavanti yogena tu doṣapramāṇaviśeṣeṇa tīkṣṇamṛdumadhyavibhāgo jñeyaḥ yogādhikyena tu phenilaraktacandrikopagamanam ityatiyogalakṣaṇāni bhavanti /
Ca, Sū., 20, 22.2 deśakālapramāṇajñastasya siddhirasaṃśayam //
Ca, Sū., 21, 18.1 samamāṃsapramāṇastu samasaṃhanano naraḥ /
Ca, Sū., 24, 19.1 baladoṣapramāṇādvā viśuddhyā rudhirasya vā /
Ca, Sū., 28, 4.5 evaṃ rasamalau svapramāṇāvasthitāv āśrayasya samadhātor dhātusāmyam anuvartayataḥ /
Ca, Sū., 28, 7.5 tadeva hy apathyaṃ deśakālasaṃyogavīryapramāṇātiyogād bhūyastaram apathyaṃ sampadyate /
Ca, Sū., 30, 23.1 tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ /
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 1, 22.7 tatra sarvasyāhārasya pramāṇagrahaṇam ekapiṇḍena sarvagrahaḥ parigrahaḥ punaḥ pramāṇagrahaṇam ekaikaśyenāhāradravyāṇām /
Ca, Vim., 1, 22.7 tatra sarvasyāhārasya pramāṇagrahaṇam ekapiṇḍena sarvagrahaḥ parigrahaḥ punaḥ pramāṇagrahaṇam ekaikaśyenāhāradravyāṇām /
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 24.7 tasyāntardhānāt yugavarṣapramāṇasya pādahrāsaḥ pṛthivyādeśca guṇapādapraṇāśo 'bhūt /
Ca, Vim., 3, 28.0 evaṃvādinaṃ bhagavantamagniveśa uvāca kiṃnu khalu bhagavan niyatakālapramāṇamāyuḥ sarvaṃ na veti //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 37.0 ataḥ paramagniveśa uvāca evaṃ satyaniyatakālapramāṇāyuṣāṃ bhagavan kathaṃ kālamṛtyurakālamṛtyurvā bhavatīti //
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 4, 4.3 teṣām evaṃguṇayogād yadvacanaṃ tatpramāṇam /
Ca, Vim., 4, 7.1 pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 94.2 tasya parīkṣā āyuṣaḥ pramāṇajñānahetorvā syād baladoṣapramāṇajñānahetorvā /
Ca, Vim., 8, 94.2 tasya parīkṣā āyuṣaḥ pramāṇajñānahetorvā syād baladoṣapramāṇajñānahetorvā /
Ca, Vim., 8, 94.3 tatra tāvadiyaṃ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati /
Ca, Vim., 8, 94.3 tatra tāvadiyaṃ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati /
Ca, Vim., 8, 94.3 tatra tāvadiyaṃ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati /
Ca, Vim., 8, 94.3 tatra tāvadiyaṃ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati /
Ca, Vim., 8, 94.7 tasmādāturaṃ parīkṣeta prakṛtitaśca vikṛtitaśca sārataśca saṃhananataśca pramāṇataśca sātmyataśca sattvataśca āhāraśaktitaśca vyāyāmaśaktitaśca vayastaśceti balapramāṇaviśeṣagrahaṇahetoḥ //
Ca, Vim., 8, 94.7 tasmādāturaṃ parīkṣeta prakṛtitaśca vikṛtitaśca sārataśca saṃhananataśca pramāṇataśca sātmyataśca sattvataśca āhāraśaktitaśca vyāyāmaśaktitaśca vayastaśceti balapramāṇaviśeṣagrahaṇahetoḥ //
Ca, Vim., 8, 114.1 iti sārāṇyaṣṭau puruṣāṇāṃ balapramāṇaviśeṣajñānārthamupadiṣṭāni bhavanti //
Ca, Vim., 8, 117.1 pramāṇataśceti śarīrapramāṇaṃ punaryathā svenāṅgulipramāṇenopadekṣyate utsedhavistārāyāmairyathākramam /
Ca, Vim., 8, 117.1 pramāṇataśceti śarīrapramāṇaṃ punaryathā svenāṅgulipramāṇenopadekṣyate utsedhavistārāyāmairyathākramam /
Ca, Vim., 8, 117.1 pramāṇataśceti śarīrapramāṇaṃ punaryathā svenāṅgulipramāṇenopadekṣyate utsedhavistārāyāmairyathākramam /
Ca, Vim., 8, 122.1 vayastaśceti kālapramāṇaviśeṣāpekṣiṇī hi śarīrāvasthā vayo 'bhidhīyate /
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Vim., 8, 124.1 āyuṣaḥ pramāṇajñānahetoḥ punarindriyeṣu jātisūtrīye ca lakṣaṇānyupadekṣyante //
Ca, Vim., 8, 127.5 ātyayike punaḥ karmaṇi kāmamṛtuṃ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṃ saṃyogasaṃskārapramāṇavikalpenopapādya pramāṇavīryasamaṃ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ //
Ca, Vim., 8, 127.5 ātyayike punaḥ karmaṇi kāmamṛtuṃ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṃ saṃyogasaṃskārapramāṇavikalpenopapādya pramāṇavīryasamaṃ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ //
Ca, Vim., 8, 130.2 tasya lakṣaṇaṃ bhiṣagādīnāṃ yathoktaguṇasaṃpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti //
Ca, Śār., 1, 45.1 kāraṇaṃ puruṣaḥ sarvaiḥ pramāṇairupalabhyate /
Ca, Śār., 6, 28.7 kālo hyāyuṣaḥ pramāṇam adhikṛtyocyate /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Ca, Śār., 6, 29.0 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle //
Ca, Śār., 7, 3.0 śarīrasaṃkhyāmavayavaśaḥ kṛtsnaṃ śarīraṃ pravibhajya sarvaśarīrasaṃkhyānapramāṇajñānahetor bhagavantam ātreyam agniveśaḥ papraccha //
Ca, Śār., 7, 15.1 yattvañjalisaṃkhyeyaṃ tadupadekṣyāmaḥ tat paraṃ pramāṇam abhijñeyaṃ tacca vṛddhihrāsayogi tarkyameva /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Śār., 8, 51.1 vṛtte ca nāmakarmaṇi kumāraṃ parīkṣitumupakrametāyuṣaḥ pramāṇajñānahetoḥ /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 1, 7.3 nimittānurūpā tu nimittārthānukāriṇī yā tām animittāṃ nimittamāyuṣaḥ pramāṇajñānasyecchanti bhiṣajo bhūyaś cāyuṣaḥ kṣayanimittāṃ pretaliṅgānurūpāṃ yām āyuṣo 'ntargatasya jñānārthamupadiśanti dhīrāḥ /
Ca, Indr., 3, 4.1 sparśaprādhānyenaivāturasyāyuṣaḥ pramāṇāvaśeṣaṃ jijñāsuḥ prakṛtisthena pāṇinā śarīramasya kevalaṃ spṛśet parimarśayed vānyena /
Ca, Indr., 7, 7.1 saṃsthānena pramāṇena varṇena prabhayā tathā /
Ca, Indr., 7, 8.2 madhyamalpaṃ mahaccoktaṃ pramāṇaṃ trividhaṃ nṛṇām //
Ca, Indr., 7, 9.1 pratipramāṇasaṃsthānā jalādarśātapādiṣu /
Ca, Cik., 1, 52.1 kṣaudrapramāṇaṃ snehārdhaṃ tatsarvaṃ ghṛtabhājane /
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Cik., 5, 57.1 baladoṣapramāṇajñaḥ kṣāraṃ gulme prayojayet /
Ca, Cik., 5, 139.2 vastrāntaraṃ tataḥ kṛtvā bhindyādgulmaṃ pramāṇavit //
Ca, Cik., 1, 4, 33.1 deśakālapramāṇajñaṃ yuktijñam anahaṃkṛtam /
Lalitavistara
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 5, 3.14 tatpunaḥ kīdṛśaṃ gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṃkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān /
LalVis, 5, 7.1 yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṃchāditā abhūvan /
LalVis, 12, 42.2 śvetaśca hastī mahāpramāṇo bodhisattvasyārthe nagaraṃ praveśyate sma /
Mahābhārata
MBh, 1, 1, 63.25 grahanakṣatratārāṇāṃ pramāṇaṃ ca yugaiḥ saha /
MBh, 1, 3, 101.2 sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva //
MBh, 1, 3, 101.2 sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva //
MBh, 1, 25, 10.5 tan me tattvaṃ nibodhasva yatpramāṇau ca tau matau /
MBh, 1, 25, 19.2 parasparadveṣaratau pramāṇabaladarpitau //
MBh, 1, 47, 22.3 krośayojanamātrā hi gokarṇasya pramāṇataḥ /
MBh, 1, 57, 57.34 trasareṇupramāṇāṃstāṃstatrāpaśyat svakān pitṝn /
MBh, 1, 77, 18.4 rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan /
MBh, 1, 105, 7.32 kuladharmaḥ sa no vīra pramāṇaṃ paramaṃ ca tat /
MBh, 1, 107, 24.2 janmatastu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ /
MBh, 1, 109, 15.1 pramāṇadṛṣṭadharmeṇa katham asmān vigarhase /
MBh, 1, 113, 40.7 daṇḍanīteḥ prayogārthaṃ pramāṇāni ca sarvaśaḥ /
MBh, 1, 113, 40.28 catuḥṣaṣṭipramāṇānām āyurvedaṃ ca sottaram /
MBh, 1, 200, 9.38 pramāṇabhūto lokasya sarvādhikaraṇeṣu ca /
MBh, 1, 205, 26.1 pramāṇam asmi yadi te mattaḥ śṛṇu vaco 'nagha /
MBh, 1, 214, 30.2 haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ //
MBh, 2, 4, 33.1 pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ /
MBh, 2, 5, 1.9 parāparavibhāgajñaḥ pramāṇakṛtaniścayaḥ /
MBh, 2, 9, 1.3 pramāṇena yathā yāmyā śubhaprākāratoraṇā //
MBh, 2, 14, 6.10 tvaṃ me pramāṇabhūto 'si sarvakāryeṣu keśava /
MBh, 2, 17, 7.2 pramāṇabalasampanno hutāhutir ivānalaḥ /
MBh, 2, 24, 11.2 vyajayad dhanaṃjayo rājan deśān pañca pramāṇataḥ //
MBh, 2, 47, 22.1 pramāṇarāgasparśāḍhyaṃ bāhlīcīnasamudbhavam /
MBh, 2, 62, 21.1 yudhiṣṭhirastu praśne 'smin pramāṇam iti me matiḥ /
MBh, 3, 32, 15.1 dharmātiśaṅkī nānyasmin pramāṇam adhigacchati /
MBh, 3, 32, 15.2 ātmapramāṇa unnaddhaḥ śreyaso hyavamanyakaḥ //
MBh, 3, 32, 18.1 pramāṇānyativṛtto hi vedaśāstrārthanindakaḥ /
MBh, 3, 32, 20.1 ārṣaṃ pramāṇam utkramya dharmān aparipālayan /
MBh, 3, 34, 61.2 na pramāṇena notsāhāt sattvastho bhava pāṇḍava //
MBh, 3, 36, 4.1 yo nūnam amitāyuḥ syād atha vāpi pramāṇavit /
MBh, 3, 49, 23.1 yadi vedāḥ pramāṇaṃ te divasād ūrdhvam acyuta /
MBh, 3, 53, 21.2 mayāśeṣaṃ pramāṇaṃ tu bhavantas tridaśeśvarāḥ //
MBh, 3, 68, 12.2 śrutvā pramāṇaṃ bhavatī rājñaś caiva nivedaya //
MBh, 3, 69, 30.2 pramāṇāt parihīnas tu bhaved iti hi me matiḥ //
MBh, 3, 69, 31.1 vayaḥpramāṇaṃ tattulyaṃ rūpeṇa tu viparyayaḥ /
MBh, 3, 112, 4.1 vilagnamadhyaś ca sa nābhideśe kaṭiśca tasyātikṛtapramāṇā /
MBh, 3, 149, 12.1 dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho /
MBh, 3, 177, 18.2 cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva ha /
MBh, 3, 177, 28.1 idam ārṣaṃ pramāṇaṃ ca ye yajāmaha ityapi /
MBh, 3, 186, 21.3 saṃdhyāsaṃdhyāṃśayos tulyaṃ pramāṇam upadhāraya //
MBh, 3, 197, 39.2 śrutipramāṇo dharmaḥ syād iti vṛddhānuśāsanam //
MBh, 3, 200, 2.1 śrutipramāṇo dharmo hi vṛddhānām iti bhāṣitam /
MBh, 3, 256, 17.2 muñcainam adhamācāraṃ pramāṇaṃ yadi te vayam //
MBh, 3, 278, 27.2 kriyate karmaṇā paścāt pramāṇaṃ me manas tataḥ //
MBh, 4, 38, 33.2 pramāṇarūpasampannaḥ pīta ākāśasaṃnibhaḥ //
MBh, 5, 3, 18.2 samapramāṇān pāṇḍūnāṃ samavīryānmadotkaṭān //
MBh, 5, 17, 9.2 ete pramāṇaṃ bhavata utāho neti vāsava /
MBh, 5, 17, 10.3 pramāṇam etad asmākaṃ pūrvaṃ proktaṃ maharṣibhiḥ //
MBh, 5, 28, 3.2 ādyaṃ liṅgaṃ yasya tasya pramāṇam āpaddharmaṃ saṃjaya taṃ nibodha //
MBh, 5, 33, 85.2 viśeṣavicchrutavān kṣiprakārī taṃ sarvalokaḥ kurute pramāṇam //
MBh, 5, 34, 10.1 yaḥ pramāṇaṃ na jānāti sthāne vṛddhau tathā kṣaye /
MBh, 5, 34, 11.1 yastvetāni pramāṇāni yathoktānyanupaśyati /
MBh, 5, 34, 39.1 na kulaṃ vṛttahīnasya pramāṇam iti me matiḥ /
MBh, 5, 49, 16.1 yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ /
MBh, 5, 50, 19.2 pramāṇato bhīmasenaḥ prādeśenādhiko 'rjunāt //
MBh, 5, 98, 13.2 guṇataścaiva siddhāni pramāṇaguṇavanti ca //
MBh, 5, 122, 41.2 chidyate hyātataṃ sarvaṃ pramāṇaṃ paśya bhārata //
MBh, 5, 166, 20.2 prādeśenādhikāḥ puṃbhir anyaiste ca pramāṇataḥ //
MBh, 6, 6, 2.1 pramāṇaṃ ca pramāṇajña pṛthivyā api sarvaśaḥ /
MBh, 6, 6, 2.1 pramāṇaṃ ca pramāṇajña pṛthivyā api sarvaśaḥ /
MBh, 6, 6, 10.2 teṣāṃ manuṣyāstarkeṇa pramāṇāni pracakṣate //
MBh, 6, 7, 1.4 tasya pramāṇaṃ prabrūhi tato vakṣyasi pippalam //
MBh, 6, 11, 1.3 pramāṇam āyuṣaḥ sūta phalaṃ cāpi śubhāśubham //
MBh, 6, 11, 7.1 na pramāṇasthitir hyasti puṣye 'smin bharatarṣabha /
MBh, 6, 12, 2.1 samudrasya pramāṇaṃ ca samyag acchidradarśana /
MBh, 6, 12, 9.1 jambūdvīpapramāṇena dviguṇaḥ sa narādhipa /
MBh, 6, 13, 27.2 ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ //
MBh, 6, 13, 44.3 etat pramāṇam arkasya nirdiṣṭam iha bhārata //
MBh, 6, BhaGī 3, 21.2 sa yatpramāṇaṃ kurute lokastadanuvartate //
MBh, 6, BhaGī 16, 24.1 tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau /
MBh, 7, 74, 4.1 rathamārgapramāṇaṃ tu kaunteyo niśitaiḥ śaraiḥ /
MBh, 7, 118, 15.2 vṛṣṇyandhakāḥ kathaṃ pārtha pramāṇaṃ bhavatā kṛtāḥ //
MBh, 7, 127, 22.1 daivaṃ pramāṇaṃ sarvasya sukṛtasyetarasya vā /
MBh, 7, 154, 55.2 bhītaṃ rakṣo vipradudrāva rājan kṛtvātmānaṃ vindhyapādapramāṇam //
MBh, 8, 15, 2.2 śikṣāṃ prabhāvaṃ vīryaṃ ca pramāṇaṃ darpam eva ca //
MBh, 8, 54, 14.2 kā vā jātiḥ kiṃ pramāṇaṃ ca teṣāṃ jñātvā vyaktaṃ tan mamācakṣva sūta //
MBh, 9, 64, 29.2 yadi vedāḥ pramāṇaṃ vo jitā lokā mayākṣayāḥ //
MBh, 10, 12, 25.1 yaḥ sa devamanuṣyeṣu pramāṇaṃ paramaṃ gataḥ /
MBh, 10, 18, 1.3 yajñaṃ vedapramāṇena vidhivad yaṣṭum īpsavaḥ //
MBh, 10, 18, 6.2 dhanuḥ sṛṣṭam abhūt tasya pañcakiṣkupramāṇataḥ //
MBh, 11, 2, 6.2 pramāṇaṃ yadi śāstrāṇi gatāste paramāṃ gatim //
MBh, 12, 24, 16.2 pramāṇaṃ cenmato rājā bhavato daṇḍadhāraṇe /
MBh, 12, 32, 2.2 dharmaḥ pramāṇaṃ lokasya nityaṃ dharmānuvartanam //
MBh, 12, 32, 4.1 tat pramāṇaṃ pramāṇānāṃ śāśvataṃ bharatarṣabha /
MBh, 12, 32, 4.1 tat pramāṇaṃ pramāṇānāṃ śāśvataṃ bharatarṣabha /
MBh, 12, 32, 6.1 pramāṇam apramāṇaṃ yaḥ kuryānmohavaśaṃ gataḥ /
MBh, 12, 35, 18.2 vedapramāṇavihitaṃ taṃ dharmaṃ prabravīmi te //
MBh, 12, 54, 30.1 yaścaitena pramāṇena yokṣyatyātmānam ātmanā /
MBh, 12, 85, 2.3 pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat //
MBh, 12, 85, 3.3 pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat //
MBh, 12, 99, 42.1 nāyakaṃ vā pramāṇaṃ vā yo vā syāt tatra pūjitaḥ /
MBh, 12, 104, 15.2 balāni dūṣayed asya jānaṃścaiva pramāṇataḥ //
MBh, 12, 106, 7.1 pramāṇaṃ sarvabhūteṣu pragrahaṃ ca gamiṣyasi /
MBh, 12, 106, 9.2 pramāṇaṃ sarvabhūteṣu gatvā pragrahaṇaṃ mahat //
MBh, 12, 111, 10.2 pramāṇabhūtā bhūtānāṃ durgāṇyatitaranti te //
MBh, 12, 119, 2.1 na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ /
MBh, 12, 119, 7.1 yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ /
MBh, 12, 130, 10.1 etat pramāṇaṃ lokasya cakṣur etat sanātanam /
MBh, 12, 130, 10.2 tat pramāṇo 'vagāheta tena tat sādhvasādhu vā //
MBh, 12, 130, 16.2 na cārṣāt sadṛśaṃ kiṃcit pramāṇaṃ vidyate kvacit //
MBh, 12, 137, 48.1 nāhaṃ pramāṇaṃ naiva tvam anyonyakaraṇe śubhe /
MBh, 12, 137, 50.2 yadi kālaḥ pramāṇaṃ te na vairaṃ kasyacid bhavet /
MBh, 12, 137, 53.2 yadi kālaḥ pramāṇaṃ te kasmād dharmo 'sti kartṛṣu //
MBh, 12, 137, 97.1 dattvābhayaṃ yaḥ svayam eva rājā na tat pramāṇaṃ kurute yathāvat /
MBh, 12, 137, 98.1 dattvābhayaṃ yaḥ sma rājā pramāṇaṃ kurute sadā /
MBh, 12, 139, 66.3 yadi śāstraṃ pramāṇaṃ te mābhakṣye mānasaṃ kṛthāḥ //
MBh, 12, 149, 7.2 te 'pyāyuṣaḥ pramāṇena svena gacchanti jantavaḥ //
MBh, 12, 160, 70.2 aser eva pramāṇāni parimāṇavyatikramāt //
MBh, 12, 160, 85.1 tad etad ārṣaṃ mādreya pramāṇaṃ kartum arhasi /
MBh, 12, 161, 41.1 niḥsaṃśayaṃ niścitadharmaśāstrāḥ sarve bhavanto viditapramāṇāḥ /
MBh, 12, 175, 29.1 evam antaṃ bhagavataḥ pramāṇaṃ salilasya ca /
MBh, 12, 175, 31.2 trailokye sāgare caiva pramāṇaṃ vihitaṃ yathā /
MBh, 12, 175, 31.3 adṛśyāya tvagamyāya kaḥ pramāṇam udāharet //
MBh, 12, 180, 4.2 gatir yasya pramāṇaṃ vā saṃsthānaṃ vā na dṛśyate //
MBh, 12, 192, 53.3 vākyaṃ pramāṇaṃ rājarṣe mamāpi tava caiva hi //
MBh, 12, 195, 10.1 yathā hi rājño bahavo hyamātyāḥ pṛthak pramāṇaṃ pravadanti yuktāḥ /
MBh, 12, 211, 29.2 mṛte karmanivṛttiś ca pramāṇam iti niścayaḥ //
MBh, 12, 212, 45.3 śrutipramāṇāgamamaṅgalaiśca śete jarāmṛtyubhayād atītaḥ //
MBh, 12, 234, 10.3 pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ //
MBh, 12, 252, 7.1 punar asya pramāṇaṃ hi nirdiṣṭaṃ śāstrakovidaiḥ /
MBh, 12, 252, 10.1 te cet sarve pramāṇaṃ vai pramāṇaṃ tanna vidyate /
MBh, 12, 252, 10.1 te cet sarve pramāṇaṃ vai pramāṇaṃ tanna vidyate /
MBh, 12, 252, 10.2 pramāṇe cāpramāṇe ca viruddhe śāstratā kutaḥ //
MBh, 12, 255, 14.2 pramāṇam apramāṇena yaḥ kuryād aśubhaṃ naraḥ /
MBh, 12, 257, 6.1 tasmāt pramāṇataḥ kāryo dharmaḥ sūkṣmo vijānatā /
MBh, 12, 260, 39.2 vedavādavidaścaiva pramāṇam ubhayaṃ tadā //
MBh, 12, 262, 1.2 vedāḥ pramāṇaṃ lokānāṃ na vedāḥ pṛṣṭhataḥkṛtāḥ /
MBh, 12, 271, 33.1 ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ kṛṣṇo dhūmro nīlam athāsya madhyam /
MBh, 12, 293, 18.1 pramāṇaṃ yacca vedoktaṃ śāstroktaṃ yacca paṭhyate /
MBh, 12, 293, 18.2 vedaśāstrapramāṇaṃ ca pramāṇaṃ tat sanātanam //
MBh, 12, 293, 18.2 vedaśāstrapramāṇaṃ ca pramāṇaṃ tat sanātanam //
MBh, 12, 308, 82.1 doṣāṇāṃ ca guṇānāṃ ca pramāṇaṃ pravibhāgaśaḥ /
MBh, 12, 322, 38.1 tathā pramāṇaṃ hi mayā kṛto brahmā prasādajaḥ /
MBh, 12, 322, 40.2 sarve pramāṇaṃ hi yathā tathaitacchāstram uttamam //
MBh, 12, 322, 41.1 bhaviṣyati pramāṇaṃ vai etanmadanuśāsanam /
MBh, 12, 324, 10.2 etannaḥ saṃśayaṃ chinddhi pramāṇaṃ no bhavānmataḥ //
MBh, 12, 328, 22.3 mayā pramāṇaṃ hi kṛtaṃ lokaḥ samanuvartate //
MBh, 12, 328, 23.1 pramāṇāni hi pūjyāni tatastaṃ pūjayāmyaham /
MBh, 12, 335, 58.1 ātmapramāṇaracite apām upari kalpite /
MBh, 13, 2, 44.1 pramāṇaṃ yadi vāmoru vacaste mama śobhane /
MBh, 13, 2, 45.2 nātithiste 'vamantavyaḥ pramāṇaṃ yadyahaṃ tava //
MBh, 13, 2, 49.2 pramāṇaṃ yadi dharmaste gṛhasthāśramasaṃmataḥ //
MBh, 13, 2, 53.1 yadi pramāṇaṃ dharmaste gṛhasthāśramasaṃmataḥ /
MBh, 13, 4, 32.2 yadi pramāṇaṃ vacanaṃ mama mātur anindite //
MBh, 13, 17, 38.2 saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ //
MBh, 13, 35, 6.2 pramāṇaṃ sarvabhūtānāṃ pragrahaṃ ca gamiṣyatha //
MBh, 13, 44, 43.1 na hi dharmavidaḥ prāhuḥ pramāṇaṃ vākyataḥ smṛtam /
MBh, 13, 45, 11.2 atha kena pramāṇena puṃsām ādīyate dhanam /
MBh, 13, 49, 16.2 tatra kṣetraṃ pramāṇaṃ syānna vai tatrātmajaḥ sutaḥ //
MBh, 13, 49, 18.2 na tatra retaḥ kṣetraṃ vā pramāṇaṃ syād yudhiṣṭhira //
MBh, 13, 49, 19.3 śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata //
MBh, 13, 67, 14.3 sarvasya hi pramāṇaṃ tvaṃ trailokyasyāpi sattama //
MBh, 13, 79, 9.1 dhenvāḥ pramāṇena samapramāṇāṃ dhenuṃ tilānām api ca pradāya /
MBh, 13, 79, 9.1 dhenvāḥ pramāṇena samapramāṇāṃ dhenuṃ tilānām api ca pradāya /
MBh, 13, 83, 19.2 śāstrapramāṇāt sūkṣmaṃ tu vidhiṃ pārthiva saṃsmaran //
MBh, 13, 83, 23.1 tvayā hi kurvatā śāstraṃ pramāṇam iha pārthiva /
MBh, 13, 83, 24.2 pramāṇam upanītā vai sthitiśca na vicālitā //
MBh, 13, 85, 55.2 jāmadagnya pramāṇajñā vedaśrutinidarśanāt //
MBh, 13, 110, 28.2 lomnāṃ pramāṇena samaṃ brahmaloke mahīyate //
MBh, 13, 112, 106.2 na cātmanaḥ pramāṇaṃ te dharmaṃ jānanti kiṃcana //
MBh, 13, 116, 48.1 idam anyat tu vakṣyāmi pramāṇaṃ vidhinirmitam /
MBh, 13, 116, 50.2 vedoktena pramāṇena pitṝṇāṃ prakriyāsu ca /
MBh, 13, 131, 18.2 pitāmahamukhotsṛṣṭaṃ pramāṇam iti me matiḥ //
MBh, 13, 134, 7.3 tvayā hyukto viśeṣeṇa pramāṇatvam upaiṣyati //
MBh, 13, 136, 18.2 pramāṇasya pramāṇaṃ ca kastān abhibhaved budhaḥ //
MBh, 13, 136, 18.2 pramāṇasya pramāṇaṃ ca kastān abhibhaved budhaḥ //
MBh, 13, 144, 12.3 dīrghebhyaśca manuṣyebhyaḥ pramāṇād adhiko bhuvi //
MBh, 13, 147, 17.1 vedāḥ pratyakṣam ācāraḥ pramāṇaṃ tat trayaṃ yadi /
MBh, 13, 147, 24.1 pramāṇam apramāṇaṃ vai yaḥ kuryād abudho naraḥ /
MBh, 13, 147, 24.2 na sa pramāṇatām arho vivādajanano hi saḥ //
MBh, 13, 149, 13.1 yadā pramāṇaprabhavaḥ svabhāvaśca sukhāsukhe /
MBh, 14, 56, 14.2 alaṃ te vyapadeśena pramāṇaṃ yadi te vayam /
MBh, 14, 56, 27.2 anurūpeṇa cāmukte tatpramāṇe hi jāyataḥ //
MBh, 14, 91, 12.2 caturdhā pṛthivīṃ kṛtvā cāturhotrapramāṇataḥ //
MBh, 15, 8, 10.2 rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthitaḥ //
Manusmṛti
ManuS, 1, 68.1 brāhmasya tu kṣapāhasya yat pramāṇaṃ samāsataḥ /
ManuS, 2, 13.2 dharmaṃ jijñāsamānānāṃ pramāṇaṃ paramaṃ śrutiḥ //
ManuS, 2, 46.1 keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
ManuS, 7, 203.1 pramāṇāni ca kurvīta teṣāṃ dharmān yathoditān /
ManuS, 8, 32.2 varṇaṃ rūpaṃ pramāṇaṃ ca tatsamaṃ daṇḍam arhati //
ManuS, 8, 132.2 prathamaṃ tat pramāṇānāṃ trasareṇuṃ pracakṣate //
ManuS, 8, 137.2 catuḥsauvarṇiko niṣko vijñeyas tu pramāṇataḥ //
ManuS, 11, 84.2 pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam //
Nyāyasūtra
NyāSū, 1, 1, 1.0 pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānām tattvajñānāt niḥśreyasādhigamaḥ //
NyāSū, 1, 1, 3.0 pratyakṣānumānopamānaśabdāḥ pramāṇāni //
NyāSū, 1, 2, 1.0 pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ //
NyāSū, 2, 1, 9.0 pūrvaṃ hi pramāṇasiddhau na indriyārthasannikarṣāt pratyakṣotpattiḥ //
NyāSū, 2, 1, 10.0 paścātsiddhau na pramāṇebhyaḥ prameyasiddhiḥ //
NyāSū, 2, 1, 13.0 sarvapramāṇapratiṣedhāt ca pratiṣedhānupapattiḥ //
NyāSū, 2, 1, 14.0 tatprāmāṇye vā na sarvapramāṇavipratiṣedhaḥ //
NyāSū, 2, 1, 17.0 pramāṇataḥ siddheḥ pramāṇānāṃ pramāṇāntarasiddhiprasaṅgaḥ //
NyāSū, 2, 1, 17.0 pramāṇataḥ siddheḥ pramāṇānāṃ pramāṇāntarasiddhiprasaṅgaḥ //
NyāSū, 2, 1, 17.0 pramāṇataḥ siddheḥ pramāṇānāṃ pramāṇāntarasiddhiprasaṅgaḥ //
NyāSū, 2, 1, 18.0 tadvinivṛtteḥ vā pramāṇasiddhivat prameyasiddhiḥ //
NyāSū, 2, 1, 48.0 nāpratyakṣe gavaye pramāṇārtham upamānasya paśyāmaḥ //
NyāSū, 4, 2, 29.0 pramāṇataścārthapratipatteḥ //
NyāSū, 4, 2, 30.0 pramāṇānupapattyupapattibhyām //
NyāSū, 4, 2, 31.0 svapnaviṣayābhimānavadayaṃ pramāṇaprameyābhimānaḥ //
Rāmāyaṇa
Rām, Bā, 4, 7.1 pāṭhye geye ca madhuraṃ pramāṇais tribhir anvitam /
Rām, Bā, 13, 22.1 iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ /
Rām, Bā, 25, 9.2 pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so 'bhyabhāṣata //
Rām, Bā, 47, 5.2 parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ //
Rām, Bā, 49, 21.1 parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ /
Rām, Ay, 4, 7.2 śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā //
Rām, Ay, 50, 8.1 paśya droṇapramāṇāni lambamānāni lakṣmaṇa /
Rām, Ay, 97, 22.1 sa ca pramāṇaṃ dharmātmā rājā lokagurus tava /
Rām, Ki, 3, 16.1 mahāpramāṇau vipulau taptahāṭakabhūṣitau /
Rām, Ki, 12, 30.1 alaṃkāreṇa veṣeṇa pramāṇena gatena ca /
Rām, Ki, 41, 49.1 bhavantaś cāpi vikrāntāḥ pramāṇaṃ sarvakarmasu /
Rām, Ki, 41, 49.2 pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam //
Rām, Ki, 60, 5.2 rathacakrapramāṇāni nagarāṇi pṛthak pṛthak //
Rām, Ki, 60, 12.2 tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau //
Rām, Su, 37, 4.1 tvam asmin kāryaniryoge pramāṇaṃ harisattama /
Rām, Su, 56, 29.1 matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā /
Rām, Su, 56, 39.2 āsyapramāṇād adhikaṃ tasyāḥ kāyam apūrayam //
Rām, Yu, 4, 59.1 droṇamātrapramāṇāni lambamānāni vānarāḥ /
Rām, Yu, 11, 59.2 tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara //
Rām, Yu, 74, 12.2 pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa //
Rām, Yu, 75, 3.1 mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham /
Rām, Utt, 1, 17.1 yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate /
Rām, Utt, 1, 17.1 yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate /
Rām, Utt, 9, 26.2 pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate //
Rām, Utt, 9, 26.2 pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate //
Rām, Utt, 50, 8.1 bhagavan kiṃ pramāṇena mama vaṃśo bhaviṣyati /
Rām, Utt, 53, 21.2 śrutvā pramāṇaṃ kākutstha tvaṃ hi naḥ paramā gatiḥ //
Rām, Utt, 84, 9.2 pramāṇair bahubhistatra yathoddiṣṭaṃ mayā purā //
Rām, Utt, 85, 3.1 pramāṇair bahubhir baddhāṃ tantrīlayasamanvitām /
Rām, Utt, 85, 18.1 kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Vaiśeṣikasūtra
VaiśSū, 9, 20.1 heturapadeśo liṅgaṃ nimittaṃ pramāṇaṃ kāraṇamityanarthāntaram //
VaiśSū, 10, 19.0 laiṅgikaṃ pramāṇaṃ vyākhyātam //
Yogasūtra
YS, 1, 6.1 pramāṇaviparyayavikalpanidrāsmṛtayaḥ //
YS, 1, 7.1 pratyakṣānumānāgamāḥ pramāṇāni //
Abhidharmakośa
AbhidhKo, 1, 26.1 śāstrapramāṇā ityeke skandhādīnāṃ kathaikaśaḥ /
Agnipurāṇa
AgniPur, 14, 21.1 akṣauhiṇīpramāṇaṃ tu aśvatthāmā mahābalaḥ /
AgniPur, 16, 6.2 daśa pañca ca śākhā vai pramāṇena bhaviṣyati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 2.2 mātrāpramāṇaṃ nirdiṣṭaṃ sukhaṃ yāvad vijīryati //
AHS, Sū., 21, 9.1 aṅgulānāṃ kramāt pātuḥ pramāṇenāṣṭakāni tat /
AHS, Sū., 22, 15.2 tripramāṇaś caturbhāgatribhāgārdhāṅgulonnatiḥ //
AHS, Sū., 25, 29.1 yathāyogapramāṇāni teṣām eṣaṇakarmaṇī /
AHS, Sū., 26, 15.1 tat pradeśinyagraparvapramāṇārpaṇamudrikam /
AHS, Śār., 3, 117.2 balapramāṇajñānārthaṃ sārāṇy uktāni dehinām //
AHS, Śār., 5, 41.2 saṃsthānena pramāṇena varṇena prabhayāpi vā //
AHS, Śār., 5, 42.2 ātapādarśatoyādau yā saṃsthānapramāṇataḥ //
AHS, Nidānasthāna, 5, 10.1 bāhvoḥ pramāṇajijñāsā kāye baibhatsyadarśanam /
AHS, Nidānasthāna, 7, 5.2 yavādhyardhaḥ pramāṇena romāṇyatra tataḥ param //
AHS, Nidānasthāna, 14, 44.1 tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ /
AHS, Cikitsitasthāna, 14, 86.1 vastrāntaraṃ tataḥ kṛtvā bhindyād gulmaṃ pramāṇavit /
AHS, Cikitsitasthāna, 20, 14.2 droṇapramāṇe daśabhāgayuktaṃ dattvā paced bījam avalgujānām //
AHS, Kalpasiddhisthāna, 4, 9.1 dadyāt supiṣṭaṃ sahatārkṣyaśailam akṣapramāṇaṃ lavaṇāṃśayuktam /
AHS, Kalpasiddhisthāna, 4, 18.1 tān sarṣapailāmadanaiḥ sakuṣṭhair akṣapramāṇaiḥ prasṛtaiśca yuktān /
AHS, Kalpasiddhisthāna, 6, 24.1 kalpayet sadṛśān bhāgān pramāṇaṃ yatra noditam /
AHS, Utt., 26, 47.1 tatpramāṇena jaṭharaṃ pāṭayitvā praveśayet /
AHS, Utt., 31, 13.1 rājīkāvarṇasaṃsthānapramāṇā rājikāhvayāḥ /
AHS, Utt., 39, 77.1 sarpiḥ pakvaṃ tatra tulyapramāṇaṃ yuñjyāt svecchaṃ śarkarayā rajobhiḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 13.6 anumānatastu yūkāpasarpaṇena śarīrasya vairasyaṃ makṣikopasarpaṇena mādhuryaṃ tathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā gūḍhaliṅgaṃ vyādhimupaśayānupaśayato doṣapramāṇam upacāraviśeṣeṇāyuṣaḥ kṣayaṃ riṣṭaiḥ /
Bhallaṭaśataka
BhallŚ, 1, 73.2 yeṣām aśeṣabhuvanābharaṇasya hemnas tattvaṃ vivektum upalāḥ paramaṃ pramāṇam //
Bodhicaryāvatāra
BoCA, 4, 42.1 ātmapramāṇam ajñātvā bruvannunmattakastadā /
BoCA, 9, 6.1 pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ /
BoCA, 9, 139.1 pramāṇamapramāṇaṃ cen nanu tatpramitaṃ mṛṣā /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 13.2 sāṃkhyādīnām akāryatvād vedasyaiva pramāṇatā //
BKŚS, 3, 123.2 caṇḍasiṃhādibhir yasmāt pramāṇaiḥ pratipāditaḥ //
BKŚS, 5, 137.2 mamāsminn aparādhe ca pramāṇaṃ bhagavān iti //
BKŚS, 10, 43.2 padavākyapramāṇārthacatureṇa āgamā iva //
BKŚS, 18, 45.2 paramāṇupramāṇo 'pi bindur aṃśo na jāyate //
BKŚS, 18, 260.1 tato yathāpramāṇena nirnimeṣeṇa cakṣuṣā /
BKŚS, 18, 317.2 āptānām upadeśo hi pramāṇaṃ yoṣitām api //
BKŚS, 20, 198.2 pṛcchyantāṃ te 'pi teṣāṃ ced aviruddhā pramāṇatā //
BKŚS, 20, 200.2 pratyakṣasyānumānena pramāṇatvaṃ pramīyate //
BKŚS, 20, 350.2 mustāgranthipramāṇena tad viṣeṇaiva labhyate //
BKŚS, 23, 43.2 tena madhyapramāṇatvād gaccha madhyasthatām iti //
BKŚS, 23, 112.1 padavākyapramāṇāni kāvyāni vividhāni ca /
BKŚS, 26, 22.2 pramāṇaṃ hi pramāṇajñaiḥ purākalpe 'pi vartitam //
BKŚS, 26, 22.2 pramāṇaṃ hi pramāṇajñaiḥ purākalpe 'pi vartitam //
Daśakumāracarita
DKCar, 1, 1, 25.2 tataḥ paraṃ deva eva pramāṇam iti //
DKCar, 2, 2, 182.1 paraṃtu devaḥ pramāṇam iti //
DKCar, 2, 3, 89.1 ataḥ paraṃ bhartṛdārakaḥ pramāṇam iti //
DKCar, 2, 5, 48.1 abravaṃ ca kathamiva nārikelajāteḥ prācyavāṭakukkuṭasya pratīcyavāṭaḥ puruṣair asamīkṣya balākājātistāmracūḍo balapramāṇādhikasyaivaṃ prativisṛṣṭaḥ iti //
DKCar, 2, 6, 107.1 tatra dhūminīgominīnimbavatīnitambavatyaḥ pramāṇam ityupadiṣṭo mayā so 'brūta kathaya kīdṛśyastāḥ iti //
DKCar, 2, 6, 277.1 paraṃ bhavantaḥ pramāṇam iti //
Divyāvadāna
Divyāv, 2, 303.0 yadi nāvatarasi tvameva pramāṇamiti //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 4, 57.0 kiyatpramāṇaṃ tasya nyagrodhasya phalam kiyat tāvat kedāramātram //
Divyāv, 4, 64.0 kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti śraddadhātu me bhavān gautamo mā vā //
Divyāv, 5, 32.2 lakṣe praśasto 'si mahāgajendra varṇapramāṇena surūparūpa //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 6, 15.0 tattathāgatamātāpaitṛkasyāśrayasya pramāṇamiti //
Divyāv, 8, 49.0 tatastena caurasahasreṇa sārthamūlyapramāṇaṃ suvarṇaṃ gṛhītam avaśiṣṭaṃ tatraivāntarhitam //
Divyāv, 17, 468.1 śakrasya bhikṣavo devānāmindrasyāyuṣaḥ pramāṇam yanmanuṣyāṇāṃ varṣamekaṃ devānāṃ trāyastriṃśānāmekarātriṃdivasam //
Divyāv, 17, 469.1 rātriṃdivasena triṃśadrātrakena māsena dvādaśamāsena saṃvatsareṇa divyaṃ varṣasahasraṃ devānāṃ trāyastriṃśānāmāyuṣaḥ pramāṇam //
Divyāv, 18, 44.1 tasyaivaṃ carata ātmabhāvācchira evaṃ lakṣyate dūrata eva tadyathā parvato nabhaḥpramāṇaḥ //
Harivaṃśa
HV, 3, 20.3 jñātvā pramāṇaṃ pṛthvyāś ca sukhaṃ srakṣyāmahe prajāḥ //
HV, 11, 23.1 pramāṇaṃ yaddhi kurute dharmācāreṣu pārthivaḥ /
HV, 11, 23.2 prajās tad anuvartante pramāṇācaritaṃ sadā //
HV, 11, 24.2 kṛtāḥ pramāṇaṃ prītiś ca mama nirvartitātulā //
HV, 12, 10.1 kṣaṇenaiva pramāṇaṃ sa bibhrad anyad anuttamam /
HV, 13, 28.2 trasareṇupramāṇāni sāpaśyat teṣu tān pitṝn //
HV, 30, 27.1 ṛtavaḥ kālayogāś ca pramāṇaṃ vividhaṃ nṛṣu /
Harṣacarita
Harṣacarita, 1, 224.1 tadevamagocare girāmasīti śrutvā devī pramāṇam ityabhidhāya tūṣṇīmabhūta //
Kumārasaṃbhava
KumSaṃ, 6, 7.2 sahasraraśminā śaśvat sapramāṇam udīkṣitāḥ //
KumSaṃ, 7, 37.2 tadbhaktisaṃkṣiptabṛhatpramāṇam āruhya kailāsam iva pratasthe //
Kāmasūtra
KāSū, 1, 1, 13.10 pramāṇakālabhāvebhyo ratāvasthāpanam /
KāSū, 2, 1, 4.2 iti pramāṇato navaratāni //
KāSū, 2, 1, 7.1 tatrāpi pramāṇavad eva navaratāni //
KāSū, 2, 1, 27.1 sadṛśatvasya siddhatvāt kālayogīnyapi bhāvato 'pi kālataḥ pramāṇavad eva nava ratāni //
KāSū, 2, 1, 29.1 pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum /
KāSū, 2, 5, 2.1 samāḥ snigdhacchāyā rāgagrāhiṇo yuktapramāṇā niśchidrāstīkṣṇāgrā iti daśanaguṇāḥ //
KāSū, 6, 1, 3.4 rājani mahāmātre vā siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
KāSū, 7, 2, 7.0 liṅgapramāṇāntaraṃ bindubhiḥ karkaśaparyantaṃ bahulaiḥ syāt //
KāSū, 7, 2, 9.0 triprabhṛti yāvatpramāṇaṃ vā cūḍakaḥ //
KāSū, 7, 2, 10.0 ekām eva latikāṃ pramāṇavaśena veṣṭayed ityekacūḍakaḥ //
KāSū, 7, 2, 11.0 ubhayatomukhacchidraḥ sthūlakarkaśapṛṣataguṭikāyuktaḥ pramāṇayogī kaṭhyāṃ baddhaḥ kañcuko jālakaṃ vā //
Kātyāyanasmṛti
KātySmṛ, 1, 50.2 pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam //
KātySmṛ, 1, 125.1 sādhyapramāṇaṃ dravyaṃ ca saṃkhyāṃ nāma tathātmanaḥ /
KātySmṛ, 1, 127.2 jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca //
KātySmṛ, 1, 138.2 sādhyapramāṇahīnaś ca pakṣo 'nādeya iṣyate //
KātySmṛ, 1, 214.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ viduḥ /
KātySmṛ, 1, 241.1 pramāṇair hetunā vāpi divyenaiva tu niścayam /
KātySmṛ, 1, 242.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam /
KātySmṛ, 1, 243.2 pramāṇair vādinirdiṣṭair bhuktyā likhitasākṣibhiḥ //
KātySmṛ, 1, 250.2 svahastalekhyaṃ vijñeyaṃ pramāṇaṃ tatsmṛtaṃ budhaiḥ //
KātySmṛ, 1, 264.2 nirastā tu kriyā yatra pramāṇenaiva vādinā /
KātySmṛ, 1, 272.2 tathā tat syāt pramāṇaṃ tu mattonmattakṛtād ṛte //
KātySmṛ, 1, 275.1 pramāṇasya hi ye doṣā vaktavyās te vivādinā /
KātySmṛ, 1, 278.1 nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
KātySmṛ, 1, 287.2 likhitaṃ tatpramāṇaṃ tu mṛteṣv api hi teṣu ca //
KātySmṛ, 1, 294.2 yadi syād yuktiyuktaṃ tu pramāṇaṃ likhitaṃ tadā //
KātySmṛ, 1, 295.3 nivartyaṃ tatpramāṇaṃ syād yatnenāpi kṛtaṃ nṛpaiḥ //
KātySmṛ, 1, 302.2 mṛtasākṣi pramāṇaṃ tu svalpabhogeṣu tadviduḥ //
KātySmṛ, 1, 303.2 vināpi mudrayā lekhyaṃ pramāṇaṃ mṛtasākṣikam //
KātySmṛ, 1, 304.2 pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ //
KātySmṛ, 1, 313.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇatrayam iṣyate /
KātySmṛ, 1, 313.2 pramāṇeṣu smṛtā bhukteḥ sallekhasamatā nṛṇām //
KātySmṛ, 1, 314.2 bhuktir eva tu gurvī syāt pramāṇeṣv iti niścayaḥ //
KātySmṛ, 1, 320.2 kālaḥ pramāṇaṃ dānaṃ ca kīrtanīyāni saṃsadi //
KātySmṛ, 1, 354.2 eka eva pramāṇaṃ sa vivāde tatra kīrtitaḥ //
KātySmṛ, 1, 358.2 kulyānāṃ vacanaṃ tatra pramāṇaṃ tadviparyaye //
KātySmṛ, 1, 380.1 nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
KātySmṛ, 1, 416.1 dattasyāpahnavo yatra pramāṇaṃ tatra kalpayet /
KātySmṛ, 1, 417.1 sarvadravyapramāṇaṃ tu jñātvā hema prakalpayet /
KātySmṛ, 1, 417.2 hemapramāṇayuktaṃ tu tadā divyaṃ niyojayet //
KātySmṛ, 1, 464.2 yad dattaṃ yat kṛtaṃ vātha pramāṇaṃ naiva tad bhavet //
KātySmṛ, 1, 468.1 pramāṇaṃ sarva evaite paṇyānāṃ krayavikraye /
KātySmṛ, 1, 849.2 bhāvitaṃ cet pramāṇena virodhāt parato yadā //
KātySmṛ, 1, 945.2 pramāṇaṃ sabhikas tatra śuciś ca sabhiko yadi //
KātySmṛ, 1, 957.1 pramāṇena tu kūṭena mudrayā vāpi kūṭayā /
Kāvyālaṃkāra
KāvyAl, 5, 5.1 sattvādayaḥ pramāṇābhyāṃ pratyakṣamanumā ca te /
KāvyAl, 5, 18.2 yathā śucistanuḥ straiṇī tatpramāṇāni santi vā //
KāvyAl, 5, 20.1 pratyakṣabādhinī tena pramāṇenaiva bādhyate /
KāvyAl, 5, 69.2 prathitavacasaḥ santo'bhijñāḥ pramāṇamihāpare gurutaradhiyām asvārādhaṃ mano'kṛtabuddhibhiḥ //
KāvyAl, 6, 15.2 namo'stu tebhyo vidvadbhyaḥ pramāṇaṃ ye'sya niścitau //
KāvyAl, 6, 55.1 dvayasajdadhnacāviṣṭau pramāṇaviṣayau yathā /
KāvyAl, 6, 63.2 śraddheyaṃ jagati mataṃ hi pāṇinīyaṃ mādhyasthyād bhavati na kasyacitpramāṇam //
Kūrmapurāṇa
KūPur, 1, 1, 97.3 kāni teṣāṃ pramāṇāni pāvanāni vratāni ca //
KūPur, 1, 14, 57.1 mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ /
KūPur, 1, 16, 45.2 sa yat pramāṇaṃ kurute lokastadanuvartate //
KūPur, 1, 21, 37.2 pramāṇamṛṣayo hyatra brūyuste yat tathaiva tat //
KūPur, 1, 37, 16.1 bhūsamudrādisaṃsthānaṃ pramāṇaṃ jyotiṣāṃ sthitam /
KūPur, 1, 39, 4.1 yāvatpramāṇo bhūrloko vistarāt parimaṇḍalāt /
KūPur, 1, 39, 9.2 tāvatpramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ //
KūPur, 1, 39, 10.1 aṅgārako 'pi śukrasya tatpramāṇo vyavasthitaḥ /
KūPur, 1, 39, 13.2 triguṇastasya vistāro maṇḍalasya pramāṇataḥ //
KūPur, 1, 39, 31.1 akṣapramāṇamubhayoḥ pramāṇaṃ tadyugārdhayoḥ /
KūPur, 1, 39, 31.1 akṣapramāṇamubhayoḥ pramāṇaṃ tadyugārdhayoḥ /
KūPur, 1, 43, 10.1 lakṣapramāṇau dvau madhye daśahīnāstathā pare /
KūPur, 1, 43, 17.1 mahāgajapramāṇāni jambvāstasyāḥ phalāni ca /
KūPur, 1, 47, 12.1 plakṣadvīpapramāṇaṃ tu dviguṇena samantataḥ /
KūPur, 2, 3, 4.1 sarvopamānarahitaṃ pramāṇātītagocaram /
KūPur, 2, 18, 60.2 gomayasya pramāṇaṃ tat tenāṅgaṃ lepayet tataḥ //
Laṅkāvatārasūtra
LAS, 2, 72.1 acalānāṃ tathā meroḥ pramāṇaṃ hi kṣiteḥ katham /
LAS, 2, 72.2 udadheścandrasūryāṇāṃ pramāṇaṃ brūhi me katham //
LAS, 2, 132.19 ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttamaviṣayaṃ bālaśrāvakapratyekabuddhatīrthaṃkarātmakalakṣaṇābhiniveśābhiniviṣṭānām /
LAS, 2, 132.29 bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṃ katamaḥ yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate /
LAS, 2, 154.1 punaraparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti /
Liṅgapurāṇa
LiPur, 1, 2, 2.1 granthakoṭipramāṇaṃ tu śatakoṭipravistare /
LiPur, 1, 2, 20.2 caturyugapramāṇaṃ ca yugadharmaḥ suvistaraḥ //
LiPur, 1, 2, 21.1 saṃdhyāṃśakapramāṇaṃ ca saṃdhyāvṛttaṃ bhavasya ca /
LiPur, 1, 2, 31.1 bhuvanānāṃ pramāṇaṃ ca grahāṇāṃ jyotiṣāṃ gatiḥ /
LiPur, 1, 4, 19.2 trīṇi varṣasahasrāṇi mānuṣāṇi pramāṇataḥ //
LiPur, 1, 4, 24.1 divyenaiva pramāṇena yugasaṃkhyāprakalpanam /
LiPur, 1, 4, 25.2 atha saṃvatsarā dṛṣṭā mānuṣeṇa pramāṇataḥ //
LiPur, 1, 8, 71.1 yatpramāṇaguhā prajñā manastu manute yataḥ /
LiPur, 1, 45, 15.2 vyomnaḥ pramāṇaṃ mūlaṃ tu triṃśatsāhasrakeṇa tu //
LiPur, 1, 48, 7.1 mūlāyāmapramāṇaṃ tu vistārān mūlato gireḥ /
LiPur, 1, 50, 9.2 pañcakūṭe purāṇyāsan pañcakoṭipramāṇataḥ //
LiPur, 1, 52, 41.2 āyuḥpramāṇaṃ jīvanti varṣe divye tvilāvṛte //
LiPur, 1, 55, 4.2 dviguṇo'pi rathopasthādīṣādaṇḍaḥ pramāṇataḥ //
LiPur, 1, 57, 10.2 triguṇastasya vistāro maṇḍalasya pramāṇataḥ //
LiPur, 1, 57, 13.2 viṣkambhānmaṇḍalāccaiva yojanācca pramāṇataḥ //
LiPur, 1, 57, 14.2 pādahīnau vakrasaurī tathāyāmapramāṇataḥ //
LiPur, 1, 61, 28.2 triguṇastasya vistāro maṇḍalasya pramāṇataḥ //
LiPur, 1, 61, 33.1 viṣkaṃbhānmaṇḍalāccaiva yojanāgrātpramāṇataḥ /
LiPur, 1, 63, 5.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvordhvamadha eva ca //
LiPur, 1, 63, 9.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvā bhrātṝn punaḥ punaḥ //
LiPur, 1, 77, 70.1 ālikhya kamalaṃ bhadraṃ daśahastapramāṇataḥ /
LiPur, 1, 77, 87.2 ekahastapramāṇena kṛtvā padmaṃ vidhānataḥ //
LiPur, 1, 88, 88.1 puruṣo'si pure śeṣe tvaṃ aṅguṣṭhapramāṇataḥ /
LiPur, 1, 92, 159.1 mahāpramāṇaliṅgaṃ ca mayā pūrvaṃ pratiṣṭhitam /
LiPur, 1, 98, 56.1 pramāṇabhūto durjñeyaḥ suparṇo vāyuvāhanaḥ /
LiPur, 1, 98, 63.2 ahaḥ saṃvatsaro vyāptiḥ pramāṇaṃ paramaṃ tapaḥ //
LiPur, 2, 16, 21.2 pramātā ca pramāṇaṃ ca prameyaṃ pramitistathā //
LiPur, 2, 20, 11.2 śatakoṭipramāṇena tatra pūjā kathaṃ vibhoḥ //
LiPur, 2, 21, 2.1 ekahastapramāṇena maṇḍalaṃ parikalpayet /
LiPur, 2, 22, 68.1 ekahastapramāṇena nitye naimittike tathā /
LiPur, 2, 22, 70.1 tatpramāṇena kuṇḍasya tyaktvā kurvīta mekhalām /
LiPur, 2, 25, 32.1 vedir aṣṭāṅgulāyāmā vistārastatpramāṇataḥ /
LiPur, 2, 25, 34.2 yavadvayapramāṇena tadbāhye paṭṭikā bhavet //
LiPur, 2, 25, 49.2 samidhasthaṃ pramāṇaṃ hi sarvakāryeṣu suvrata //
LiPur, 2, 25, 50.2 āhutīnāṃ pramāṇaṃ tu sruvaṃ pūrṇaṃ yathā bhavet //
LiPur, 2, 25, 51.1 annamakṣapramāṇaṃ syācchuktimātreṇa vai tilaḥ /
LiPur, 2, 25, 51.2 yavānāṃ ca tadardhaṃ syātphalānāṃ svapramāṇataḥ //
LiPur, 2, 25, 52.1 kṣīrasya madhuno dadhnaḥ pramāṇaṃ ghṛtavadbhavet /
LiPur, 2, 25, 52.2 catuḥsruvapramāṇena sruvā pūrṇāhutirbhavet //
LiPur, 2, 27, 20.1 aṣṭāṅgulapramāṇena karṇikā hemasannibhā /
LiPur, 2, 28, 16.2 viṃśaddhastapramāṇena maṇḍapaṃ kūṭameva ca //
LiPur, 2, 28, 17.2 kṛtvā vediṃ tathā madhye navahastapramāṇataḥ //
LiPur, 2, 28, 26.2 aṣṭahastapramāṇaṃ tu hastadvayasamāyutam //
LiPur, 2, 28, 30.1 staṃbhayostu pramāṇena uttaradvārasaṃmitam /
LiPur, 2, 28, 38.2 paṭṭasyaiva tu vistāraṃ pañcamātrapramāṇataḥ //
LiPur, 2, 30, 2.2 daśatālapramāṇena daṇḍaṃ saṃsthāpya vai mune //
Matsyapurāṇa
MPur, 5, 6.1 bhuvaḥ pramāṇaṃ sarvatra jñātvordhvam adha eva ca /
MPur, 5, 10.1 bhuvaḥ pramāṇaṃ sarvatra jñātvā bhrātṝn atho punaḥ /
MPur, 9, 2.3 pramāṇaṃ caiva kālasya tāṃ sṛṣṭiṃ ca samāsataḥ //
MPur, 31, 18.2 rājā pramāṇaṃ bhūtānāṃ sa vinaśyenmṛṣā vadan /
MPur, 48, 80.2 vicārya yasmādgodharmaṃ pramāṇaṃ te kṛtaṃ vibho //
MPur, 50, 70.1 kṛtayugapramāṇaṃ ca tretādvāparayostathā /
MPur, 50, 70.2 kaliyugapramāṇaṃ ca yugadoṣaṃ yugakṣayam //
MPur, 50, 71.1 sukhaduḥkhapramāṇaṃ ca prajādoṣaṃ yugasya tu /
MPur, 53, 9.2 caturlakṣapramāṇena dvāpare dvāpare sadā //
MPur, 53, 17.3 trayoviṃśatisāhasraṃ tatpramāṇaṃ vidurbudhāḥ //
MPur, 58, 15.2 yajamānapramāṇo vā saṃsthāpyo bhūtimicchatā //
MPur, 69, 37.2 caturhastapramāṇaṃ ca vinyasettatra toraṇam //
MPur, 69, 41.2 niṣpāvārdhapramāṇāṃ vai dhārāmājyasya pātayet //
MPur, 93, 127.2 vaprapramāṇaṃ pūrvoktaṃ vedīnāṃ ca tathocchrayaḥ //
MPur, 109, 9.2 śāstraṃ pramāṇaṃ kṛtvā ca yujyate yogamātmanaḥ //
MPur, 113, 2.1 mahābhūmipramāṇaṃ ca lokālokastathaiva ca /
MPur, 113, 5.2 teṣāṃ manuṣyatarkeṇa pramāṇāni pracakṣate //
MPur, 113, 13.1 vṛttākṛtipramāṇaśca caturasraḥ samāhitaḥ /
MPur, 113, 23.2 jambūdvīpapramāṇeṇa ṛṣabhaḥ parikīrtyate //
MPur, 119, 20.1 pramāṇena tathā sā ca dve ca rājandhanuḥśate /
MPur, 121, 81.1 ārogyāyuḥpramāṇābhyāṃ dharmataḥ kāmato'rthataḥ /
MPur, 122, 79.2 cakranemipramāṇena vṛto vṛttena sarvaśaḥ //
MPur, 123, 43.1 ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ /
MPur, 124, 5.1 bhūyo bhūyaḥ pravakṣyāmi pramāṇaṃ candrasūryayoḥ /
MPur, 124, 8.2 ataḥ pṛthivyā vakṣyāmi pramāṇaṃ yojanaiḥ punaḥ //
MPur, 124, 13.1 tasyāścārdhapramāṇaṃ ca meroścaivottarottaram /
MPur, 124, 51.1 uttarāyāḥ pramāṇaṃ tu kāṣṭhāyā maṇḍalasya tu /
MPur, 124, 67.1 pramāṇaṃ maṇḍalasyāpi yojanānāṃ nibodhata /
MPur, 125, 39.2 dviguṇā ca rathopasthādīṣādaṇḍaḥ pramāṇataḥ //
MPur, 128, 59.2 yojanārdhapramāṇāni tābhyo'nyāni gaṇāni tu //
MPur, 128, 68.1 yojanārdhapramāṇāni tebhyo hrasvaṃ na vidyate /
MPur, 141, 9.2 sinīvālīpramāṇālpakuhūmātravratodaye //
MPur, 141, 50.1 sinīvālīpramāṇaṃ tu kṣīṇaśeṣo niśākaraḥ /
MPur, 142, 2.4 tatpramāṇaṃ prasaṃkhyāya vistarāccaiva kṛtsnaśaḥ //
MPur, 142, 3.1 laukikena pramāṇena niṣpādyābdaṃ tu mānuṣam /
MPur, 142, 9.1 laukikena pramāṇena abdo yo mānuṣaḥ smṛtaḥ /
MPur, 142, 13.1 trīṇi varṣasahasrāṇi mānuṣeṇa pramāṇataḥ /
MPur, 142, 16.2 divyenaiva pramāṇena yugasaṃkhyā prakalpitā //
MPur, 142, 27.3 etatkaliyugaṃ proktaṃ mānuṣeṇa pramāṇataḥ //
MPur, 142, 33.1 divyena ca pramāṇena pravakṣyāmyantaraṃ manoḥ /
MPur, 142, 37.1 kalpapramāṇo dviguṇo yathā bhavati saṃkhyayā /
MPur, 142, 46.1 pramāṇeṣvatha siddhānāmanyeṣāṃ ca pravartate /
MPur, 142, 71.2 pariṇāhapramāṇābhyāṃ siṃhaskandhāśca medhinaḥ //
MPur, 143, 22.2 tatpramāṇaṃ mayā coktaṃ tasmācchamitum arhatha //
MPur, 143, 23.1 yadi pramāṇaṃ svānyeva mantravākyāṇi vo dvijāḥ /
MPur, 144, 33.1 na pramāṇe sthitirhyasti puṣye ghore yuge kalau /
MPur, 145, 8.1 navāṅgulapramāṇena niṣpannena tathāṣṭakam /
MPur, 145, 8.2 etatsvābhāvikaṃ teṣāṃ pramāṇamadhikurvatām //
MPur, 145, 9.2 devāsurapramāṇaṃ tu saptasaptāṅgulaṃ kramāt //
MPur, 145, 19.1 teṣāṃ rūpānurūpaiśca pramāṇaiḥ sthirajaṅgamāḥ /
MPur, 153, 93.2 vyāmapramāṇairupalaistato varṣamavartata //
MPur, 154, 217.2 vayaṃ pramāṇāste hyatra ratikānta na saṃśayaḥ /
MPur, 154, 369.1 dhībalaiśvaryakāryādipramāṇaṃ mahatāṃ mahat /
MPur, 161, 71.1 āsīnaścāsane citre daśanalvapramāṇataḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 19.1 kiṃ pramāṇaṃ ca vai bhūmer nṛsiṃhaḥ kena tuṣyati /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 3.1 pramāṇādīnāṃ tattvam iti śaiṣikī ṣaṣṭhī //
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
NyāBh zu NyāSū, 3, 2, 72, 3.1 akṛtaṃ pramāṇato 'nupapannam tasyābhyāgamo 'bhyupapattir vyavasāya etacchraddadhānena pramāṇato 'nupapannaṃ mantavyam //
NyāBh zu NyāSū, 3, 2, 72, 3.1 akṛtaṃ pramāṇato 'nupapannam tasyābhyāgamo 'bhyupapattir vyavasāya etacchraddadhānena pramāṇato 'nupapannaṃ mantavyam //
Nyāyabindu
NyāBi, 1, 18.0 tad eva ca pratyakṣaṃ jñānaṃ pramāṇaphalam //
NyāBi, 1, 20.0 arthasārūpyam asya pramāṇam //
NyāBi, 2, 4.0 pramāṇaphalavyavasthā atra api pratyakṣavat //
Nāradasmṛti
NāSmṛ, 1, 1, 53.1 nirṇiktavyavahāreṣu pramāṇam aphalaṃ bhavet /
NāSmṛ, 1, 1, 54.2 nirṇiktavyavahārāṇāṃ pramāṇam aphalaṃ tathā //
NāSmṛ, 1, 2, 8.1 anyārtham arthahīnaṃ ca pramāṇāgamavarjitam /
NāSmṛ, 1, 2, 11.1 dravyapramāṇahīnaṃ yat phalopāśrayavarjitam /
NāSmṛ, 1, 2, 11.2 pramāṇavarjitaṃ nāma lekhyadoṣaṃ tad utsṛjet //
NāSmṛ, 2, 1, 23.1 etāny api pramāṇāni bhartā yady anumanyate /
NāSmṛ, 2, 1, 64.1 pramāṇāni pramāṇasthaiḥ paripālyāni yatnataḥ /
NāSmṛ, 2, 1, 64.1 pramāṇāni pramāṇasthaiḥ paripālyāni yatnataḥ /
NāSmṛ, 2, 1, 64.2 sīdanti hi pramāṇāni pramāṇair avyavasthitaiḥ //
NāSmṛ, 2, 1, 64.2 sīdanti hi pramāṇāni pramāṇair avyavasthitaiḥ //
NāSmṛ, 2, 1, 65.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtaṃ /
NāSmṛ, 2, 1, 67.1 trividhasyāsya dṛṣṭasya pramāṇasya yathākramam /
NāSmṛ, 2, 1, 82.1 santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ /
NāSmṛ, 2, 1, 83.1 na hi pratyarthini prete pramāṇaṃ sākṣiṇāṃ vacaḥ /
NāSmṛ, 2, 1, 83.2 sākṣimat karaṇaṃ tatra pramāṇaṃ syād viniścaye //
NāSmṛ, 2, 1, 103.2 likhitaṃ sākṣiṇaś ca dve pramāṇe vyaktikārake //
NāSmṛ, 2, 1, 116.2 tat pramāṇaṃ smṛtaṃ lekhyam aviluptakramākṣaram //
NāSmṛ, 2, 1, 148.2 tacchrotāraḥ pramāṇaṃ syuḥ pramāṇaṃ hy uttarakriyā //
NāSmṛ, 2, 1, 148.2 tacchrotāraḥ pramāṇaṃ syuḥ pramāṇaṃ hy uttarakriyā //
NāSmṛ, 2, 1, 209.1 sākṣivipratipattau tu pramāṇaṃ bahavo yataḥ /
NāSmṛ, 2, 1, 212.1 deśakālavayodravyapramāṇākṛtijātiṣu /
NāSmṛ, 2, 11, 6.2 tatpradeśānumānāc ca pramāṇair bhogadarśanaiḥ //
NāSmṛ, 2, 18, 21.2 yad eva rājā kurute tat pramāṇam iti sthitiḥ //
NāSmṛ, 2, 19, 67.2 kārṣāpaṇapramāṇaṃ tu nibaddham iha vai tayā //
NāSmṛ, 2, 20, 8.2 ṣaḍḍhastaṃ tu tayor dṛṣṭaṃ pramāṇaṃ parimāṇataḥ //
Nāṭyaśāstra
NāṭŚ, 2, 8.2 teṣāṃ trīṇi pramāṇāni jyeṣṭhaṃ madhyaṃ tathāvaram //
NāṭŚ, 2, 9.1 pramāṇameṣāṃ nirdiṣṭaṃ hastadaṇḍasamāśrayam /
NāṭŚ, 2, 15.1 pramāṇaṃ yacca nirdiṣṭaṃ lakṣaṇaṃ viśvakarmaṇā /
NāṭŚ, 2, 19.1 caturhasto bhaveddaṇḍo nirdiṣṭastu pramāṇataḥ /
NāṭŚ, 2, 19.2 anenaiva pramāṇena vakṣyāmyeṣāṃ vinirṇayam //
NāṭŚ, 2, 27.2 tato vāstu pramāṇena prārabheta śubhecchayā //
NāṭŚ, 2, 30.1 śodhayitvā vasumatīṃ pramāṇaṃ nirdiśettataḥ /
NāṭŚ, 2, 68.1 catuḥstambhasamāyuktā raṅgapīṭhapramāṇataḥ /
NāṭŚ, 2, 95.2 hastapramāṇairutsedhairbhūmibhāgasamutthitaiḥ //
NāṭŚ, 2, 98.1 sthāpyaṃ caiva tataḥ pīṭhamaṣṭahastapramāṇataḥ /
NāṭŚ, 2, 102.1 aṣṭahastaṃ tu kartavyaṃ raṅgapīṭhaṃ pramāṇataḥ /
NāṭŚ, 2, 103.1 pūrvapramāṇanirdiṣṭā kartavyā mattavāraṇī /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.1 mānāptavacanam iti pramāṇāny abhidhīyante /
PABh zu PāśupSūtra, 1, 1, 47.6 paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ satpramāṇam utpadyate /
PABh zu PāśupSūtra, 1, 1, 47.16 traikālye 'py arthādhigame nimittaṃ pramāṇam /
PABh zu PāśupSūtra, 1, 1, 47.21 evam etāni trīṇi pramāṇāni /
PABh zu PāśupSūtra, 5, 8, 14.0 tasmāt kāraṇaśāstrayoḥ parapramāṇabhāvo 'vadhāryata ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 5.1 uddiṣṭānāṃ pramāṇataḥ prapañcābhidhānaṃ vistaraḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 7.1 tatsādhanatvena pramāṇāny api vistaraśabdenoktāni //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 36.1 vidyaiva hi viśeṣasamākhyā sāmānyavṛttis tu pramāṇamātravyaṅgyā cittam ity uktā //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 1.0 tatra pramāṇābhāsajaṃ jñānaṃ mithyājñānam uktaṃ saṃśayaviparyayādilakṣaṇam //
Saṃvitsiddhi
SaṃSi, 1, 16.2 svapramāṇabalāt siddhaḥ śrutyā cāpy anumoditaḥ //
SaṃSi, 1, 113.2 tāttvikaṃ tu pramāṇatvam advaitavacasām iti /
SaṃSi, 1, 186.1 sarvāṇy eva pramāṇāni svaṃ svam arthaṃ yathoditam /
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 8, 14.3 sugṛhītaṃ pramāṇena tadā karmasu yojayet //
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 11, 13.1 pratīvāpe yathālābhaṃ dantīdravantīcitrakalāṅgalīpūtikapravālatālapattrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ /
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 18, 11.1 tasya pramāṇamārdramāhiṣacarmotsedham upadiśanti //
Su, Sū., 35, 12.1 atha punarāyuṣo vijñānārtham aṅgapratyaṅgapramāṇasārān upadekṣyāmaḥ /
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 14.2 yuktaḥ pramāṇenānena pumān vā yadi vāṅganā //
Su, Sū., 35, 17.1 viśeṣato 'ṅgapratyaṅgapramāṇādatha sārataḥ /
Su, Sū., 44, 7.2 prasthe ca tanmūlarasasya dattvā tanmūlakalkaṃ kuḍavapramāṇam //
Su, Sū., 46, 52.2 kālapramāṇasaṃskāramātrāḥ samparikīrtitāḥ //
Su, Sū., 46, 137.1 pramāṇādhikāstu svajātau cālpasārā guravaśca /
Su, Sū., 46, 138.3 liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 6, 15.2 gaurasarṣapasaṃsthānā tatpramāṇā ca sārṣapī //
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Śār., 4, 4.3 yadetat pramāṇaṃ nirdiṣṭaṃ tanmāṃsaleṣvavakāśeṣu na lalāṭe sūkṣmāṅgulyādiṣu yato vakṣyatyudareṣu vrīhimukhenāṅguṣṭhodarapramāṇam avagāḍhaṃ vidhyediti //
Su, Śār., 6, 30.1 etatpramāṇamabhivīkṣya vadanti tajjñāḥ śastreṇa karmakaraṇaṃ parihṛtya kāryam /
Su, Śār., 8, 16.2 paraṃ pramāṇamicchanti prasthaṃ śoṇitamokṣaṇe //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Cik., 1, 39.2 vartmanāṃ tu pramāṇena samaṃ śastreṇa nirlikhet //
Su, Cik., 1, 44.1 roge vyadhanasādhye tu yathoddeśaṃ pramāṇataḥ /
Su, Cik., 2, 61.1 tadāpāṭya pramāṇena bhiṣagantraṃ praveśayet /
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 9, 21.2 droṇapramāṇe daśabhāgayuktaṃ dattvā pacedbījamavalgujasya //
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 28, 3.3 eṣaivopayogaś citrakamūlānāṃ rajanyāśca citrakamūle viśeṣo dvipalikaṃ piṇḍaṃ paraṃ pramāṇaṃ śeṣaṃ pūrvavat //
Su, Cik., 29, 12.32 teṣāṃ tu pramāṇamardhacatuṣkamuṣṭayaḥ //
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 30, 10.1 pañcāratnipramāṇā ca vijñeyājagarī budhaiḥ /
Su, Cik., 31, 9.2 snehabheṣajatoyānāṃ pramāṇaṃ yatra neritam /
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Su, Cik., 35, 7.2 teṣu cāsthāpanadravyapramāṇamāturahastasaṃmitena prasṛtena saṃmitau prasṛtau dvau catvāro 'ṣṭau ca vidheyāḥ //
Su, Cik., 35, 9.2 āsthāpanadravyapramāṇaṃ tu vihitaṃ dvādaśaprasṛtāḥ /
Su, Cik., 35, 9.3 saptatestūrdhvaṃ netrapramāṇam etadeva dravyapramāṇaṃ tu dviraṣṭavarṣavat //
Su, Cik., 35, 9.3 saptatestūrdhvaṃ netrapramāṇam etadeva dravyapramāṇaṃ tu dviraṣṭavarṣavat //
Su, Cik., 35, 18.5 yathāpramāṇaguṇavihitaḥ snehabastivikalpo 'nuvāsanaḥ pādāvakṛṣṭaḥ /
Su, Cik., 37, 102.1 snehapramāṇaṃ paramaṃ prakuñcaścātra kīrtitaḥ /
Su, Cik., 37, 106.2 deyaṃ pramāṇaṃ paramamarvāg buddhivikalpitam //
Su, Cik., 37, 116.2 kvāthapramāṇaṃ prasṛtaṃ striyā dviprasṛtaṃ bhavet //
Su, Cik., 38, 40.1 jyeṣṭhāyāḥ khalu mātrāyāḥ pramāṇamidamīritam /
Su, Cik., 39, 6.1 hṛtadoṣapramāṇena sadāhāravidhiḥ smṛtaḥ /
Su, Cik., 39, 6.2 trīṇi cātra pramāṇāni prastho 'rdhāḍhakamāḍhakam //
Su, Cik., 39, 10.1 aṃśadvayapramāṇena dadyāt susvinnamodanam /
Su, Cik., 40, 28.1 tasya pramāṇam aṣṭau bindavaḥ pradeśinīparvadvayaniḥsṛtāḥ prathamā mātrā dvitīyā śuktiḥ tṛtīyā pāṇiśuktiḥ ityetāstisro mātrā yathābalaṃ prayojyāḥ //
Su, Cik., 40, 36.2 śirovirekasnehasya pramāṇamabhinirdiśet //
Su, Cik., 40, 53.2 nasye niṣiktaṃ taṃ vidyāt pratimarśaṃ pramāṇataḥ //
Su, Utt., 3, 27.2 sakaṇḍūḥ picchilaḥ kolapramāṇo lagaṇastu saḥ //
Su, Utt., 11, 16.2 nādeyamagryaṃ maricaṃ ca śuklaṃ nepālajātā ca samapramāṇā //
Su, Utt., 16, 5.1 utkṛtya śastreṇa yavapramāṇaṃ vālena sīvyed bhiṣag apramattaḥ /
Su, Utt., 18, 40.2 hīnapramāṇau doṣāṇāmutkleśajananau bhṛśam //
Su, Utt., 18, 59.1 hareṇumātrā vartiḥ syāllekhanasya pramāṇataḥ /
Su, Utt., 43, 14.2 vātaghnasiddhaṃ tailaṃ ca dadyādbastiṃ pramāṇataḥ //
Su, Utt., 44, 22.1 ājaṃ śakṛtsyāt kuḍavapramāṇaṃ viḍaṃ haridrā lavaṇottamaṃ ca /
Su, Utt., 50, 25.1 rasaṃ kapitthānmadhupippalībhyāṃ śuktipramāṇaṃ prapibet sukhāya //
Su, Utt., 51, 55.1 nidigdhikāṃ cāmalakapramāṇāṃ hiṅgvardhayuktāṃ madhunā suyuktām /
Su, Utt., 52, 21.1 kolapramāṇaṃ prapibeddhi hiṅgu sauvīrakeṇāmlarasena vāpi /
Su, Utt., 52, 39.1 viḍaṅgasindhutriphalāyavānīpāṭhāgnidhānyaiśca picupramāṇaiḥ /
Su, Utt., 52, 40.1 taṃ bhakṣayedakṣaphalapramāṇaṃ yatheṣṭaceṣṭastrisugandhiyuktam /
Su, Utt., 55, 24.2 kolapramāṇāni pibedāntarikṣeṇa vāriṇā //
Sāṃkhyakārikā
SāṃKār, 1, 4.1 dṛṣṭam anumānam āptavacanaṃ ca sarvapramāṇasiddhatvāt /
SāṃKār, 1, 4.2 trividhaṃ pramāṇam iṣṭaṃ prameyasiddhiḥ pramāṇāddhi //
SāṃKār, 1, 4.2 trividhaṃ pramāṇam iṣṭaṃ prameyasiddhiḥ pramāṇāddhi //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 3.2, 1.27 evam eṣām vyaktāvyaktajñānām trayāṇām padārthānāṃ kaiḥ kiyadbhiḥ pramāṇaiḥ kena kasya vā pramāṇena siddhir bhavati /
SKBh zu SāṃKār, 3.2, 1.28 iha loke prameyavastu pramāṇena sādhyate /
SKBh zu SāṃKār, 3.2, 1.30 tasmāt pramāṇam abhidheyam //
SKBh zu SāṃKār, 4.2, 1.5 etad dṛṣṭam ityucyate pramāṇam /
SKBh zu SāṃKār, 4.2, 3.1 eteṣu pramāṇeṣu sarvapramāṇāni siddhāni bhavanti /
SKBh zu SāṃKār, 4.2, 3.1 eteṣu pramāṇeṣu sarvapramāṇāni siddhāni bhavanti /
SKBh zu SāṃKār, 4.2, 3.2 ṣaṭ pramāṇāni jaiminiḥ /
SKBh zu SāṃKār, 4.2, 3.3 atha kāni tāni pramāṇāni /
SKBh zu SāṃKār, 4.2, 3.4 arthāpattiḥ sambhavo 'bhāvaḥ pratibhaitihyam upamānam ceti ṣaṭ pramāṇāni /
SKBh zu SāṃKār, 4.2, 4.7 etāni ṣaṭ pramāṇāni triṣu dṛṣṭādiṣv antarbhūtāni /
SKBh zu SāṃKār, 4.2, 4.10 tasmāt triṣveva sarvapramāṇasiddhatvāt trividham pramāṇam iṣṭam tad āha /
SKBh zu SāṃKār, 4.2, 4.10 tasmāt triṣveva sarvapramāṇasiddhatvāt trividham pramāṇam iṣṭam tad āha /
SKBh zu SāṃKār, 4.2, 4.11 tena trividhena pramāṇena pramāṇasiddhir bhavatīti vākyaśeṣaḥ /
SKBh zu SāṃKār, 4.2, 4.11 tena trividhena pramāṇena pramāṇasiddhir bhavatīti vākyaśeṣaḥ /
SKBh zu SāṃKār, 4.2, 4.12 prameyasiddhiḥ pramāṇāddhi /
SKBh zu SāṃKār, 4.2, 4.15 tatra kiṃcit pratyakṣeṇa sādhyaṃ kiṃcid anumānena kiṃcid āgameneti trividhaṃ pramāṇam uktam /
SKBh zu SāṃKār, 5.2, 1.20 evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate //
SKBh zu SāṃKār, 5.2, 1.20 evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.11 na cānavasthāyāṃ pramāṇam astīti bhāvaḥ /
STKau zu SāṃKār, 3.2, 1.27 tam imam arthaṃ prāmāṇikaṃ kartum abhimatāḥ pramāṇabhedā darśanīyāḥ /
STKau zu SāṃKār, 3.2, 1.28 na ca sāmānyalakṣaṇam antareṇa śakyaṃ viśeṣalakṣaṇaṃ kartum iti pramāṇasāmānyaṃ tāvallakṣayati //
STKau zu SāṃKār, 4.2, 1.1 atra ca pramāṇam iti samākhyā lakṣyapadaṃ tannirvacanaṃ ca lakṣaṇam /
STKau zu SāṃKār, 4.2, 1.3 asaṃdigdhaviparītānadhigataviṣayā cittavṛttiḥ bodhaḥ pauruṣeyaḥ phalaṃ pramā tatsādhanaṃ pramāṇam iti saṃśayaviparyayasmṛtisādhanānāṃ pramāṇeṣvaprasaṅgaḥ /
STKau zu SāṃKār, 4.2, 1.3 asaṃdigdhaviparītānadhigataviṣayā cittavṛttiḥ bodhaḥ pauruṣeyaḥ phalaṃ pramā tatsādhanaṃ pramāṇam iti saṃśayaviparyayasmṛtisādhanānāṃ pramāṇeṣvaprasaṅgaḥ /
STKau zu SāṃKār, 4.2, 1.5 tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.9 etacca laukikapramāṇābhiprāyaṃ lokavyutpādanārthatvācchāstrasya tasyaivādhikārāt /
STKau zu SāṃKār, 4.2, 1.13 saṃgirante hi vādina upamānādīnyapi pramāṇānīti /
STKau zu SāṃKār, 4.2, 1.14 ata āha sarvapramāṇasiddhatvāt /
STKau zu SāṃKār, 4.2, 1.15 eṣveva dṛṣṭānumānāptavacaneṣu sarveṣāṃ pramāṇānāṃ siddhatvād antarbhāvād ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.17 atha prameyavyutpādanāya pravṛttaṃ śāstraṃ kasmāt pramāṇaṃ sāmānyato viśeṣataśca lakṣayatīti /
STKau zu SāṃKār, 4.2, 1.18 ata āha prameyasiddhiḥ pramāṇāddhi /
STKau zu SāṃKār, 5.2, 1.10 idaṃ tat pramāṇam /
STKau zu SāṃKār, 5.2, 2.9 nānumānaṃ pramāṇam iti vadatā lokāyatikenāpratipannaḥ saṃdigdho viparyasto vā puruṣaḥ pratipādyate /
STKau zu SāṃKār, 5.2, 3.25 tacca svataḥpramāṇam apauruṣeyavedajanitatvena sakaladoṣāśaṅkāvinirmuktaṃ yuktaṃ bhavati /
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
STKau zu SāṃKār, 5.2, 3.35 evaṃ pramāṇasāmānyalakṣaṇeṣu tadviśeṣalakṣaṇeṣu ca satsu yāni pramāṇāntarāṇyupamānādīnyabhyupeyante vādibhistānyuktalakṣaṇeṣvantarbhavanti /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.47 evam arthāpattir api na pramāṇāntaram /
STKau zu SāṃKār, 5.2, 3.57 pramāṇaniścitasya gṛhāsattvasya pākṣikatayā sāṃśayikena gṛhasattvena pratikṣepayogāt /
STKau zu SāṃKār, 5.2, 3.58 nāpi pramāṇaniścito gṛhabhāvaḥ pākṣikam asya gṛhasattvaṃ pratikṣipan sattvam api pratikṣeptuṃ sāṃśayikatvaṃ cāpanetum arhatīti yuktam /
STKau zu SāṃKār, 5.2, 3.61 etena viruddhayoḥ pramāṇayor viṣayavyavasthayāvirodhāpādanam arthāpatter viṣaya iti nirastam avacchinnānavacchinnayor virodhābhāvāt /
STKau zu SāṃKār, 5.2, 3.63 tasmānna pramāṇāntaram arthāpattir iti siddham /
STKau zu SāṃKār, 5.2, 3.67 sa ca pariṇāmabheda aindriyaka iti nāsti pratyakṣānavaruddho viṣayo yatrābhāvāhvayaṃ pramāṇāntaram abhyupeyam iti /
STKau zu SāṃKār, 5.2, 3.72 āptapravaktṛtvaniścaye tvāgama ityupapannaṃ trividhaṃ pramāṇam iti /
STKau zu SāṃKār, 5.2, 3.73 evaṃ tāvad vyaktāvyaktajñalakṣaṇaprameyasiddhyarthaṃ pramāṇāni lakṣitāni /
STKau zu SāṃKār, 5.2, 3.75 tatra yat pramāṇaṃ yatra śaktaṃ tad uktalakṣaṇebhyo niṣkṛṣya darśayati //
STKau zu SāṃKār, 8.2, 1.25 puruṣopalabdhau tu pramāṇaṃ vakṣyati saṃghātaparārthatvād iti /
STKau zu SāṃKār, 8.2, 1.26 dṛḍhatarapramāṇāvadhārite hi pratyakṣam apravartamānam ayogyatvānna pravartata iti kalpate /
STKau zu SāṃKār, 8.2, 1.27 saptamas tu raso na pramāṇenāvadhārita iti na tatra pratyakṣasyāyogyatā śakyādhyavasātum ityabhiprāyaḥ /
STKau zu SāṃKār, 9.2, 2.16 kāryasya kāraṇābhedasādhakāni ca pramāṇāni paṭas tantubhyo 'bhidyate /
STKau zu SāṃKār, 15.2, 1.16 na hi satkāryapakṣe kāryasyāvyaktatāyā anyasyāṃ śaktāvasti pramāṇam /
STKau zu SāṃKār, 15.2, 1.28 tataḥ paratarāvyaktakalpanāyāṃ pramāṇābhāvāt /
Sūryasiddhānta
SūrSiddh, 1, 19.2 kṛtapramāṇaḥ kalpādau saṃdhiḥ pañcadaśaḥ smṛtaḥ //
Tantrākhyāyikā
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
TAkhy, 2, 230.1 ardharātre ca kathaṃcit svapna iva paśyati sma dvau puruṣau mahāpramāṇau divyākṛtī krodhasaṃraktanayanau tasyābhyāśam āyātau //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.3 tṛtīyām api vediṃ parimṛjya ṣaḍaṅgulāgner darbhair grathite 'dhas tridhākṛtaṃ rajjuvat mūle baddhaṃ ṣaṭtriṃśadaṅgulapramāṇaṃ paristaraṇakūrcaṃ kṛtvā madhyavedyāṃ paristṛṇāti śrāmaṇakaṃ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 1, 1.0 agnihotraṃ juhuyāt svargakāmaḥ ityevaṃbhūtā racanā bhagavato maheśvarasya buddhipūrvā sā tataḥ pramāṇam āptapraṇītatvasya satyatāvyāpteḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 3.0 evaṃ dve eva pramāṇe //
VaiSūVṛ zu VaiśSū, 9, 21, 4.0 pramāṇatvaṃ ca pramīyate'neneti pramāṇaṃ pramā pramāṇamiti vā //
VaiSūVṛ zu VaiśSū, 9, 21, 4.0 pramāṇatvaṃ ca pramīyate'neneti pramāṇaṃ pramā pramāṇamiti vā //
VaiSūVṛ zu VaiśSū, 9, 21, 4.0 pramāṇatvaṃ ca pramīyate'neneti pramāṇaṃ pramā pramāṇamiti vā //
VaiSūVṛ zu VaiśSū, 10, 3, 3.0 saṃśayāt parataḥ pramāṇāntareṇa viśeṣagrahaṇāt /
VaiSūVṛ zu VaiśSū, 10, 19, 1.0 laiṅgikaṃ parokṣamucyate bhaviṣyati ityādi kāryāṇāṃ yenāvagamyate tadanumānaṃ pramāṇaṃ vyākhyātam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 8.0 tulyākṛtipramāṇabalānāṃ ca parasparaṃ yātayatāṃ na tathā bhayaṃ syāt //
ViṃVṛtti zu ViṃKār, 1, 5.2, 4.0 teṣāṃ tarhi nārakāṇāṃ karmabhistatra bhūtaviśeṣāḥ sambhavanti varṇākṛtipramāṇabalaviśiṣṭā ye narakapālādisaṃjñāṃ pratilabhante //
ViṃVṛtti zu ViṃKār, 1, 15.2, 12.0 pramāṇavaśādastitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 12.0 pramāṇavaśādastitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti //
ViṃVṛtti zu ViṃKār, 1, 15.2, 12.0 pramāṇavaśādastitvaṃ nāstitvaṃ vā nirdhāryate sarveṣāṃ ca pramāṇānāṃ pratyakṣaṃ pramāṇaṃ gariṣṭham ityasatyarthe kathamiyaṃ buddhirbhavati pratyakṣamiti //
Viṣṇupurāṇa
ViPur, 1, 1, 6.1 yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam /
ViPur, 1, 1, 7.1 sūryādīnāṃ ca saṃsthānaṃ pramāṇaṃ munisattama /
ViPur, 1, 3, 13.1 tatpramāṇaiḥ śataiḥ saṃdhyā pūrvā tatrābhidhīyate /
ViPur, 1, 3, 25.2 tatpramāṇāṃ hi tāṃ rātriṃ tadante sṛjate punaḥ //
ViPur, 1, 15, 98.1 jñātvā pramāṇaṃ pṛthvyāś ca prajāḥ srakṣyāmahe tataḥ //
ViPur, 2, 2, 3.1 yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam /
ViPur, 2, 2, 12.1 lakṣapramāṇau dvau madhyau daśahīnās tathāpare /
ViPur, 2, 2, 19.2 mahāgajapramāṇāni jambvāstasyāḥ phalāni vai /
ViPur, 2, 4, 18.1 jambūvṛkṣapramāṇas tu tanmadhye sumahāṃstaruḥ /
ViPur, 2, 4, 20.1 plakṣadvīpapramāṇena plakṣadvīpaḥ samāvṛtaḥ /
ViPur, 2, 4, 45.1 tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ /
ViPur, 2, 4, 71.2 śākadvīpapramāṇena valayeneva veṣṭitaḥ //
ViPur, 2, 7, 2.1 tathaiva grahasaṃsthānaṃ pramāṇāni yathātatham /
ViPur, 2, 7, 4.1 yāvatpramāṇā pṛthivī vistāraparimaṇḍalāt /
ViPur, 2, 7, 4.2 nabhas tāvatpramāṇaṃ vai vyāsamaṇḍalato dvija //
ViPur, 2, 7, 7.2 tāvatpramāṇabhāge tu budhasyāpyuśanā sthitaḥ //
ViPur, 2, 7, 8.1 aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ /
ViPur, 2, 7, 26.1 tadanantamasaṃkhyātapramāṇaṃ cāpi vai yataḥ /
ViPur, 2, 8, 1.3 tataḥ pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me //
ViPur, 2, 8, 6.1 akṣapramāṇam ubhayoḥ pramāṇaṃ tadyugārdhayoḥ /
ViPur, 2, 8, 6.1 akṣapramāṇam ubhayoḥ pramāṇaṃ tadyugārdhayoḥ /
ViPur, 2, 8, 43.1 ekapramāṇam evaiṣa mārgaṃ yāti divākaraḥ /
ViPur, 2, 8, 45.1 rāśipramāṇajanitā dīrghahrasvātmatā dine /
ViPur, 2, 8, 45.2 tathā niśāyāṃ rāśīnāṃ pramāṇairlaghudīrghatā //
ViPur, 3, 2, 51.1 tāvatpramāṇā ca niśā tato bhavati sattama /
ViPur, 4, 1, 72.1 uccapramāṇām iti tām avekṣya svalāṅgalāgreṇa ca tālaketuḥ /
ViPur, 4, 2, 40.1 tatra cāntarjale matsyaḥ saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt /
ViPur, 4, 4, 79.1 anantaraṃ ca tairuktaṃ muhūrtam ekaṃ pramāṇaṃ tavāyurityukto 'thāskhalitagatinā vimānena laghimādiguṇo martyalokam āgamyedam āha //
ViPur, 4, 6, 89.1 tatpramāṇaṃ cāṅgulaiḥ kurvan gāyatrīm apaṭhat //
ViPur, 4, 13, 92.1 sā ca vaḍavā śatayojanapramāṇamārgam atītā punar api vāhyamānā mithilāvanoddeśe prāṇān utsasarja //
ViPur, 4, 15, 49.1 viṣṇus teṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ /
ViPur, 5, 1, 56.1 sūkṣmātisūkṣmātibṛhatpramāṇa garīyasāmapyatigauravātman /
ViPur, 5, 2, 18.2 yasyākhilapramāṇāni sa viṣṇurgarbhagastava //
ViPur, 5, 9, 22.3 mahātmā rauhiṇeyasya balavīryapramāṇavit //
ViPur, 5, 14, 4.1 udagrakakudābhogaḥ pramāṇādduratikramaḥ /
ViPur, 6, 3, 6.1 nimeṣo mānuṣo yo 'yaṃ mātrāmātrapramāṇataḥ /
ViPur, 6, 3, 7.1 nāḍikā tu pramāṇena kalā daśa ca pañca ca //
ViPur, 6, 3, 8.2 māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ //
ViPur, 6, 4, 48.2 tatra sthite niśā cānyā tatpramāṇā mahāmune //
Viṣṇusmṛti
ViSmṛ, 5, 37.1 yathākālam uttamavarṇākṣepe tatpramāṇo daṇḍaḥ //
ViSmṛ, 7, 11.1 deśācārāviruddhaṃ vyaktādhikṛtalakṣaṇam aluptaprakramākṣaraṃ pramāṇam //
ViSmṛ, 8, 12.1 uddiṣṭasākṣiṇi mṛte deśāntaragate ca tadabhihitaśrotāraḥ pramāṇam //
ViSmṛ, 9, 3.1 nikṣepasteyeṣv arthapramāṇaṃ //
ViSmṛ, 43, 44.2 kūṭāgārapramāṇaiś ca śarīrair yātanākṣamaiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 1.1 indriyapraṇālikayā cittasya bāhyavastūparāgāt tadviṣayā sāmānyaviśeṣātmano 'rthasya viśeṣāvadhāraṇapradhānā vṛttiḥ pratyakṣaṃ pramāṇam //
YSBhā zu YS, 1, 8.1, 1.1 sa kasmān na pramāṇam /
YSBhā zu YS, 1, 8.1, 1.2 yataḥ pramāṇena bādhyate /
YSBhā zu YS, 1, 8.1, 1.3 bhūtārthaviṣayatvāt pramāṇasya /
YSBhā zu YS, 1, 8.1, 1.4 tatra pramāṇena bādhanam apramāṇasya dṛṣṭam /
YSBhā zu YS, 1, 9.1, 1.1 sa na pramāṇopārohī na viparyayopārohī ca /
YSBhā zu YS, 1, 11.1, 9.1 sarvāścaitāḥ smṛtayaḥ pramāṇaviparyayavikalpanidrāsmṛtīnām anubhavāt prabhavanti //
YSBhā zu YS, 1, 32.1, 1.15 na ca pratyakṣasya māhātmyaṃ pramāṇāntareṇābhibhūyate /
YSBhā zu YS, 1, 32.1, 1.16 pramāṇāntaraṃ ca pratyakṣabalenaiva vyavahāraṃ labhate /
YSBhā zu YS, 2, 5.1, 20.1 evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti //
YSBhā zu YS, 2, 5.1, 20.1 evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti //
Yājñavalkyasmṛti
YāSmṛ, 2, 22.1 pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaś ceti kīrtitam /
YāSmṛ, 2, 89.2 tat pramāṇaṃ smṛtaṃ lekhyaṃ balopadhikṛtād ṛte //
Aṣṭāvakragīta
Aṣṭāvakragīta, 20, 8.1 kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 16.1 pramāṇam aṇḍakośasya bāhyābhyantarabhedataḥ /
BhāgPur, 2, 8, 25.1 atra pramāṇaṃ hi bhavān parameṣṭhī yathātmabhūḥ /
BhāgPur, 3, 7, 27.1 teṣāṃ saṃsthāṃ pramāṇaṃ ca bhūrlokasya ca varṇaya /
BhāgPur, 3, 16, 23.2 tarhy eva naṅkṣyati śivas tava deva panthā loko 'grahīṣyad ṛṣabhasya hi tat pramāṇam //
BhāgPur, 3, 22, 20.2 prajāpatīnāṃ patir eṣa mahyaṃ paraṃ pramāṇaṃ bhagavān anantaḥ //
BhāgPur, 3, 24, 35.2 mayā proktaṃ hi lokasya pramāṇaṃ satyalaukike /
BhāgPur, 4, 2, 31.2 yaṃ pūrve cānusaṃtasthur yatpramāṇaṃ janārdanaḥ //
BhāgPur, 4, 6, 7.2 viduḥ pramāṇaṃ balavīryayor vā yasyātmatantrasya ka upāyaṃ vidhitset //
BhāgPur, 11, 19, 17.2 pramāṇeṣv anavasthānād vikalpāt sa virajyate //
Bhāratamañjarī
BhāMañj, 1, 328.2 kāvyaḥ praṇetā dharmāṇāṃ pramāṇaṃ tadvaco mama //
BhāMañj, 1, 1370.2 atha bāhupramāṇābhirdhārābhirmarutāṃ patiḥ /
BhāMañj, 5, 27.2 vadhyate rājabhujagaḥ pramāṇaṃ yasya bhīravaḥ //
BhāMañj, 5, 125.1 yadi dharmaḥ pramāṇaṃ te na syātsaralacetasaḥ /
BhāMañj, 5, 129.2 asmindolācale kārye pramāṇaṃ no janārdanaḥ //
BhāMañj, 5, 282.2 abhyadhādbhagavāneva pramāṇaṃ saṃśaye punaḥ //
BhāMañj, 5, 366.2 yatparākramasārāṇāṃ pramāṇaṃ tripurāntakaḥ //
BhāMañj, 6, 62.2 vinaśyatyanyathā loko matpramāṇaviśṛṅkhalaḥ //
BhāMañj, 7, 79.2 airāvaṇaghaṭābandhaḥ pramāṇaṃ yasya varṣmaṇaḥ //
BhāMañj, 7, 407.2 kiṣkupramāṇairvaitastairvaṃśotthaistamapūrayat //
BhāMañj, 7, 644.1 stambhapramāṇair viśikhair jvalitairulmukairiva /
BhāMañj, 13, 102.2 yūyaṃ pramāṇaṃ dharmāṇāṃ śucirgaccha varānmama //
BhāMañj, 13, 415.2 manaḥ śuddhikṛtaṃ sarvaṃ pramāṇaṃ karma dehinām //
BhāMañj, 13, 1258.2 yadi dharmaḥ pramāṇaṃ te tanmāṃ bhaja sulocane //
BhāMañj, 14, 121.1 pṛthupramāṇarūpāṇi bhāsvanti vividhāni ca /
Garuḍapurāṇa
GarPur, 1, 15, 32.2 merurmātā pramāṇaṃ ca mādhavo malavarjitaḥ //
GarPur, 1, 46, 19.1 prākāraṃ tadbahir dadyāt pañcahastapramāṇataḥ /
GarPur, 1, 47, 7.1 caturbhāgena bhittīnāmucchrāyaḥ syātpramāṇataḥ //
GarPur, 1, 47, 36.2 sārdhabhittipramāṇena bhittimānena vā punaḥ //
GarPur, 1, 50, 42.1 gomayasya pramāṇaṃ tu tenāṅgaṃ lepayettataḥ /
GarPur, 1, 54, 4.1 yojanānāṃ pramāṇena pañcāśatkoṭirāplutā /
GarPur, 1, 58, 1.2 vakṣye pramāṇasaṃsthāne sūryādīnāṃ śṛṇuṣva me /
GarPur, 1, 58, 5.2 akṣapramāṇamubhayoḥ pramāṇaṃ tu yugārdhayoḥ //
GarPur, 1, 58, 5.2 akṣapramāṇamubhayoḥ pramāṇaṃ tu yugārdhayoḥ //
GarPur, 1, 69, 5.1 svayonimadyachavitulyavarṇaṃ śāṅkhaṃ bṛhallolaphalapramāṇam /
GarPur, 1, 69, 24.1 śuktyudbhavaṃ nātinikṛṣṭavarṇaṃ pramāṇasaṃsthānaguṇaprabhābhiḥ /
GarPur, 1, 69, 25.1 cintyā na tasyākarajā viśeṣā rūpe pramāṇe ca yateta vidvān /
GarPur, 1, 70, 25.2 tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavettu tulyaḥ /
GarPur, 1, 83, 36.1 pramāṇaṃ devatāḥ santu lokapālāśca sākṣiṇaḥ /
GarPur, 1, 84, 27.2 śamīpatrapramāṇena piṇḍaṃ dadyād gayāśire //
GarPur, 1, 111, 33.2 daivaṃ tasya pramāṇaṃ hi kartavyaṃ pauruṣaṃ sadā //
GarPur, 1, 142, 24.2 bahūnyabdapramāṇāni tato devā bhayaṃ yayuḥ //
GarPur, 1, 156, 6.1 sārdhāṅgulapramāṇena romāṇyatra tataḥ param /
GarPur, 1, 165, 2.2 tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ //
Hitopadeśa
Hitop, 0, 47.1 tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān //
Hitop, 1, 13.3 ātmaupamyena puruṣaḥ pramāṇam adhigacchati //
Hitop, 2, 128.2 ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāt śrayate madaḥ sa ca madālasyena nirvidyate /
Hitop, 2, 131.2 tad atra pramāṇaṃ svāmī /
Hitop, 4, 7.7 apareṇa pratyutpannamatināmnā matsyenābhihitaṃ bhaviṣyadarthe pramāṇābhāvāt kutra mayā gantavyam tad utpanne yathākāryaṃ tad anuṣṭheyam /
Hitop, 4, 120.1 yāvad āyuḥpramāṇas tu samānārthaprayojanaḥ /
Kathāsaritsāgara
KSS, 1, 8, 15.1 pramāṇaṃ saptalakṣāṇi paiśācaṃ nīrasaṃ vacaḥ /
KSS, 2, 3, 44.1 atipramāṇaṃ tatraikaṃ varāhaṃ ghoramaikṣata /
KSS, 4, 1, 44.2 prāptāsmi devaṃ śaraṇaṃ pramāṇam adhunā prabhuḥ //
KSS, 5, 1, 188.2 ratnādiṣvanabhijñasya pramāṇaṃ me bhavān iti //
Kālikāpurāṇa
KālPur, 52, 27.2 tatpramāṇena hastena hastaikaṃ tasya maṇḍalam //
KālPur, 55, 32.1 tatsthānaṃ ṣoḍaśāraṃ syāt saptāṅgulapramāṇataḥ /
Mātṛkābhedatantra
MBhT, 1, 16.1 guñjāpramāṇaṃ tad dravyaṃ tatkṣaṇād yadi yojayet /
MBhT, 5, 39.1 guñjāpramāṇaṃ tad dravyaṃ bhojanaṃ kurute yadi /
MBhT, 7, 65.2 liṅgapramāṇaṃ deveśa kathayasva mayi prabho /
MBhT, 9, 21.2 gajapramāṇaṃ deveśi dīrghaprasthaṃ tu khātakam //
MBhT, 9, 27.2 rattipramāṇaṃ tad dravyaṃ bhakṣayed yadi sundari //
MBhT, 11, 24.1 caturhastapramāṇaṃ ca madhyabhāge tu protanam /
MBhT, 11, 39.2 bāhumūlapramāṇena yajñasūtraṃ dvijātibhiḥ /
MBhT, 11, 43.2 athavā dhārayet sūtraṃ sāmagasya pramāṇataḥ //
MBhT, 13, 22.2 pañcāṅgasya pramāṇena sarvakarma samāpayet //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 9.1 na ca tatsādhakaṃ kiṃcit pramāṇaṃ bhāty abādhitam /
MṛgT, Vidyāpāda, 2, 13.1 atha pramāṇaṃ tatrātmā prameyatvaṃ prapadyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.2 parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 3.0 codaneti kriyāyāḥ pravartakaṃ vacanam āhuḥ tadāmnāto dharmaḥ kim iti nānuṣṭhīyate codanaiva hi dharme pramāṇaṃ pramāṇam eva codanā ity evam anyayogāyogavyavacchedanena tataḥ pravartamānānām aihikasyāmutrikasya ca phalasyāvisaṃvādāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 6.0 tathā coktaṃ tasmāc chrutismṛtī eva pramāṇaṃ dharmagocare //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 6.0 na khalu vayaṃ pratyakṣetarapramāṇāpahnavapravṛttadurācāracārvākavadasaṃbhavam eva devatāyāḥ pratipadyāmahe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 1.0 na kila tathāvidhavyatyayadaśāvirahitaparamaparokṣavapuṣaḥ prakṛṣṭātiśayaiśvaryopapannajñānānantamahimno devatāviśeṣasya sādhakaṃ kim api pramāṇaṃ pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 2.0 tathā hi aparokṣatvena sakalapramāṇajyeṣṭhasya pratyakṣasya tāvan nāsau gocaraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 15.0 kim etan na pramāṇaṃ bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 40.0 svakṛtatve 'nyakṛtatve vānavasthety evamādibādhakasadbhāvāt sādhakaṃ pramāṇaṃ na kiṃcid upapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 41.0 athocyate vākyam āgamalakṣaṇaṃ pramāṇam asti yad atyantātīndriyārthaniścāyakaṃ tataḥ pravartamānasyābhipretasampatter dṛṣṭatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 2.0 tataś ca sarvapravādo na satya ity etan na yuktimat na pramāṇopapannam iti yāvat samūlatve sati mithyātvāsiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 5.1 athocyate mithyaitad upamanyunātmaprabhāvakathanāyoktam atra hi kiṃ pramāṇaṃ yad evam asau bhagavatānugṛhīta iti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 4.0 pramāṇanibandhano hi niścayas tattatprameyavyavasthāpanasamartho bhavati nānyathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.2, 5.0 nanv atra pramāṇam āgamas tāvac chrutirūpaḥ pradarśita evety āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 2.1 atha satyam eva pramāṇam evaṃ tarhi sa paramātmā prameyatvena sthitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 3.1 pramāṇaṃ hi prameyaṃ paricchindat pramāṇatām āsādayati itarathā pramāṇataivāsya na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 3.1 pramāṇaṃ hi prameyaṃ paricchindat pramāṇatām āsādayati itarathā pramāṇataivāsya na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 3.1 pramāṇaṃ hi prameyaṃ paricchindat pramāṇatām āsādayati itarathā pramāṇataivāsya na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 5.1 kim anyad yatraitad dvitayaṃ pramāṇaprameyalakṣaṇaṃ tatra pramātṛpramityātmakam anyad api dvayam anyonyasattvavyapekṣatvāt sthitam eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 6.1 na hi pramātāraṃ kartāram antareṇa pramāṇaprameyayoḥ kvacit kiṃcitkaratvaṃ karaṇakarmaṇoḥ kriyāsiddhau kartrāśrayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 7.0 nahy eṣāṃ pratyakṣād anyatkiṃcit pramāṇaṃ siddhāv api vā anumīyamānasyātmano devadattādivatparatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 7.0 kiṃ ca pratyakṣameva pramāṇaṃ nānumānamiti pramāṇāpramāṇacintā nāsya pratyakṣaniśceyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 7.0 kiṃ ca pratyakṣameva pramāṇaṃ nānumānamiti pramāṇāpramāṇacintā nāsya pratyakṣaniśceyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 8.2 pramāṇetarasāmānyasthiter anyaviyogataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 8.3 pramāṇāntarasadbhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 10.0 tatpratyāyanārthaṃ ceha pariśeṣānumānaṃ prakaraṇārambhe darśitaṃ na tu svasaṃvedanasiddhatvenāparokṣasyātmanaḥ sādhanāya tatra pramāṇāntarasyānupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 11.2 anubhūtau pramāṇānāṃ pariniṣṭhā samāpyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 1.0 tadañjanam ekam anekatve pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 1.0 tat granthitattvam ekaṃ paramakāraṇatvād anekatve pramāṇābhāvācca aśivaṃ mohakatvāt bījaṃ jagata ityupādānakāraṇaṃ vividhaśaktiyuktaṃ ca sahakāriṇāṃ karmaṇām adhikārāntaṃ yāvat saṃruṇaddhi aṇūn badhnāti tacchīlamiti sahakāryadhikārāntasaṃrodhi karmābhāve granthitattvasyāpravṛtteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 1.0 sarvajñena hi svasya vacasaḥ pramāṇopapannatayā parīkṣaṇaṃ pratijñātam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 9.0 nanu kīlamūlādeḥ prāksattve pramāṇam asti na tu mṛtpiṇḍe ghaṭasya tasmād ghaṭas tato bhavati na tv abhivyajyata iti yuktam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 10.0 evaṃ cet tadatrāpi sattve pramāṇam asadakaraṇād upādānagrahaṇāt ityādi sambhavet ityabhivyaktivāda evam uktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
Narmamālā
KṣNarm, 3, 61.2 nītānyaṇḍāni durlepaiḥ sthūlasthālīpramāṇatām //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 2.1, 2.0 vātaguṇaḥ ityādikaṃ dvijasamīpavartino caturañjalipramāṇaṃ dvijasamīpavartino caturañjalipramāṇaṃ chapratyayalukau //
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni śiṣyapraśnānantarye cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni balaṃ ityatra proktā ataḥśabdo rasādīnāṃ kuto eveti pramāṇānyuktāni //
NiSaṃ zu Su, Utt., 1, 8.1, 14.0 ke ākāśaśabdenākāśastho etenātaḥ anye yuktārthāḥ tathāhi tasya askandi antarāgāre nanu asthidoṣānabhidhāya ākasmikā kaiḥ vyālā ākāśaśabdenākāśastho etenātaḥ yuktārthāḥ tathāhi asthidoṣānabhidhāya ākāśaśabdenākāśastho asthidoṣānabhidhāya ākāśaśabdenākāśastho punasta megha śalyatantropadeśakāmitād pramāṇopapannārthāḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 15.0 kuḍavapramāṇam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 56.0 kiṃciddhi pramāṇenopalabdhaṃ tadanukaraṇamiti śakyaṃ vaktum //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 240.2 keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 242.2 mūrdhalalāṭanāsāgrapramāṇāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 640.0 yadyapyayam arthavādaḥ tathāpi mānāntaravirodhābhāvāt svārthe pramāṇam //
Rasahṛdayatantra
RHT, 1, 28.1 pramāṇato'pi pratyakṣādyo na jānāti sūtakam /
Rasamañjarī
RMañj, 6, 48.2 aṅgulyardhapramāṇena pacettatsikatāhvaye //
RMañj, 6, 69.2 puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet //
RMañj, 6, 81.1 sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /
RMañj, 6, 139.1 jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ /
RMañj, 6, 198.1 palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /
RMañj, 6, 241.2 etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe //
RMañj, 6, 318.1 ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ /
RMañj, 8, 4.2 pramāṇaṃ madhyamaṃ sārdhaṃ dviguṇaṃ ca mṛdau bhavet //
Rasaprakāśasudhākara
RPSudh, 1, 37.2 atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā //
RPSudh, 2, 15.2 māsatrayapramāṇena pācayedannamadhyataḥ //
RPSudh, 2, 68.2 khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam //
RPSudh, 2, 93.2 bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet //
RPSudh, 4, 53.2 sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //
RPSudh, 8, 3.1 tato'ṣṭabhāgaṃ trikaṭuṃ niyojya niṣkapramāṇaṃ ca bhajetprabhāte /
RPSudh, 10, 44.1 rājahastapramāṇaṃ hi caturasraṃ hi gartakam /
RPSudh, 11, 74.1 khaṇḍaṃ karṣapramāṇaṃ hi sumalakṣārakasya hi /
RPSudh, 11, 87.1 caturguñjāpramāṇaṃ hi dāpayenmatimān bhiṣak /
RPSudh, 11, 97.1 yavapramāṇāṃ guṭikāṃ ravitāpena śoṣitām /
RPSudh, 12, 10.2 tvakpatrakailāḥ saha kesareṇa palapramāṇā hi tato vidadhyāt //
RPSudh, 12, 12.1 śṛṅgāṭakasyāpi palaṃ vidheyaṃ vārāhikandaśca palapramāṇaḥ /
RPSudh, 12, 13.2 lehaṃ sujātaṃ khalu bhakṣayettat karṣapramāṇaṃ nitarāṃ prabhāte /
Rasaratnasamuccaya
RRS, 1, 55.1 pratyakṣeṇa pramāṇena yo na jānāti sūtakam /
RRS, 5, 12.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RRS, 9, 78.3 khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi //
RRS, 10, 30.2 ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā /
RRS, 10, 47.1 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /
RRS, 10, 53.1 rājahastapramāṇena caturasraṃ ca nimnakam /
RRS, 11, 102.1 bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /
RRS, 12, 56.2 caṇapramāṇavaṭikām bhakṣayeddivasatrayam //
RRS, 12, 148.1 caṇapramāṇavaṭakān rasenārdrasya dāpayet /
RRS, 12, 148.2 guñjādvayapramāṇena jvaraṃ jīrṇaṃ haratyasau //
RRS, 12, 150.3 guñjādvayapramāṇena jvarānhanti navānhaṭhāt //
RRS, 13, 54.2 akṣapramāṇavaṭakaṃ chāyāśuṣkaṃ tu kārayet //
RRS, 13, 58.2 vibhītakapramāṇena madhunā guṭikāṃ caret //
RRS, 13, 74.2 vidvatpuñjavatī kṛmipratibhaṭaṃ nirguṇḍikāvāriṇā tulyāṃśāś caṇakapramāṇavaṭikāḥ saśvāsakāsaghnikāḥ //
RRS, 15, 22.2 akṣapramāṇavaṭakānkuryādevaṃ pṛthakpṛthak //
RRS, 15, 27.2 guñjātrayapramāṇena hanti śūlaṃ gudāṅkuram //
RRS, 16, 36.3 tataśca guṭikāḥ kāryā badarāsthipramāṇataḥ //
Rasaratnākara
RRĀ, R.kh., 9, 58.1 kolapramāṇaṃ rogeṣu tacca yogena yojayet /
RRĀ, R.kh., 10, 72.2 bhavet pramāṇaṃ nirdiṣṭaṃ bhiṣagbhir bhāvanāvidhau //
RRĀ, Ras.kh., 3, 101.1 śatadvayapramāṇaistu svāṅgaśītaṃ samuddharet /
RRĀ, Ras.kh., 8, 15.2 tasyāgre nikhanedbhūmiṃ puruṣasya pramāṇataḥ //
RRĀ, Ras.kh., 8, 44.1 śatahastapramāṇaṃ tu tatkṣetraṃ parivartulam /
RRĀ, V.kh., 15, 49.1 caturbindupramāṇaṃ tu tadvadgarte puṭe pacet /
Rasendracintāmaṇi
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 2, 21.1 sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /
RCint, 3, 3.2 mardanamūrchanotthāpanasvedanapātanabodhananiyamanasaṃdīpanānuvāsanagaganādigrāsapramāṇacāraṇagarbhadrutibāhyadrutiyogajāraṇarañjanasāraṇakrāmaṇavedhanabhakṣaṇāni //
RCint, 3, 23.1 yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ /
RCint, 3, 32.1 pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ /
RCint, 8, 136.1 hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam /
Rasendracūḍāmaṇi
RCūM, 5, 125.2 ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā /
RCūM, 5, 150.2 rājahastapramāṇena caturasraṃ ca nimnakam //
RCūM, 14, 13.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RCūM, 14, 18.2 triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam //
RCūM, 16, 33.1 vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /
Rasendrasārasaṃgraha
RSS, 1, 47.1 pūrayettridinaṃ bhūmyāṃ gajahastapramāṇataḥ /
RSS, 1, 317.2 vakṣyamāṇapramāṇena kartavyo bhiṣajāṃ varaiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 7.1 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 4.0 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 120.2, 2.0 tataḥ pṛthulamukhāyāṃ kuṇḍikāyāṃ vālukāṃ kṣiptvopari aṅgulacatuḥpañcapramāṇāṃ dhūliṃ dattvā kuṇḍikāyā adho 'ṣṭayāmān haṭhāgniṃ jvālayitvā dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 120.2, 4.0 kuṇḍikāyāṃ tathā vālukā kṣepyā yathā tasyā upari kumpikāyāṃ muktāyāṃ tadupari aṅgulacatuḥpañcapramāṇāyāṃ vālukāyāṃ kṣiptāyāṃ kuṇḍikā pūrṇā bhavati //
RAdhyṬ zu RAdhy, 120.2, 5.0 tathā rasapala 64 lavaṇapala 2 dhānyābhrakapala 1 iti mātrāpramāṇam //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 5.0 atra ca sūtamadhye kṣepyauṣadhasya pramāṇaṃ bhaṇitam //
RAdhyṬ zu RAdhy, 223.2, 7.0 tathā gurubhirapyasya pramāṇaṃ noktam //
RAdhyṬ zu RAdhy, 223.2, 11.0 divā śrīgurvājñayā yāvatpramāṇaṃ jānāti //
RAdhyṬ zu RAdhy, 235.2, 10.0 tataḥ suvarṇamākṣikasya sārdhasaptapalānyānīya stokena madhye kṣiptvā punaḥ śanaistāvadāvartanīyāni yāvatā tāmrabhāgapramāṇāni bhavanti //
RAdhyṬ zu RAdhy, 235.2, 13.0 tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate //
RAdhyṬ zu RAdhy, 351.2, 2.0 tatastasya ṣoṭasya patrāṇyekāṃgulapramāṇāni kārayitvā sarāvasaṃpuṭe muktvā sandhau vastramṛdaṃ dattvā bhūmau chāṇakaiḥ kukkuṭapuṭaṃ dīyate //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
Rasārṇava
RArṇ, 8, 15.2 śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet /
RArṇ, 11, 112.2 karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam //
RArṇ, 11, 167.2 caturthāṃśapramāṇena gandhakasya tu yojayet //
RArṇ, 12, 141.2 pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet //
RArṇ, 12, 323.2 jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ //
RArṇ, 12, 361.1 ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ /
RArṇ, 13, 26.2 jīvettena pramāṇena vajravallī yathā rasaḥ //
RArṇ, 14, 19.1 vedhayettatpramāṇena dhātūṃścaiva śarīrakam /
RArṇ, 14, 19.2 kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ //
RArṇ, 14, 45.1 vedhayettatpramāṇena dhātuṃ caiva śarīrakam /
RArṇ, 14, 48.1 badarāsthipramāṇena kārayedguṭikāṃ budhaḥ /
RArṇ, 15, 166.2 bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām //
RArṇ, 15, 170.2 ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ //
RArṇ, 18, 204.2 yavatulyapramāṇeṣu jīvedvarṣaśatatrayam //
Ratnadīpikā
Ratnadīpikā, 3, 16.2 vati maṇeścaiva javo pramāṇataḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 32.1 śabdoccāre sakalaguruke ṣaṣṭivarṇapramāṇe mānaṃ kāle palamiti daśa syāt kṣaṇastāni taistu /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 20.3 dīpanagaganagrāsapramāṇamatha jāraṇā pidhānam //
SDS, Rāseśvaradarśana, 31.3 pramāṇāntaravādeṣu yuktibhedāvalambiṣu //
SDS, Rāseśvaradarśana, 35.0 nanvetat sāvayavaṃ rūpavad avabhāsamānaṃ nṛkaṇṭhoravāṅgaṃ saditi na saṃgacchata ityādinākṣepapuraḥsaraṃ sanakādipratyakṣaṃ sahasraśīrṣā puruṣa ityādiśruti tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham ityādi purāṇalakṣaṇena pramāṇatrayeṇa siddhaṃ nṛpañcānanāṅgaṃ kathamasat syāditi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 59.0 nanu vāyordravyatvaṃ nāsti tatsvarūpagrāhakapramāṇābhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 85.0 nanu yuktaś caturṇāṃ pṛthivyāptejovāyūnāṃ bhūtānāṃ sāvayavatvāt dravyeṣūtkarṣāpakarṣasaṃniveśaḥ kvaciddravye kasyacidbhūtasya pramāṇataḥ prabhāvataś cāvayavānām utkarṣāpakarṣasadbhāvāt //
SarvSund zu AHS, Utt., 39, 23.2, 2.0 tathā pañcānāṃ pañcamūlānāṃ palaśatadvayaṃ sārdhaṃ salile daśaguṇe paktvā daśāṃśasthite rasa āpothya mṛditvā harītakyāmalakāni vyasthīni kṛtvā tasmin kvāthe prakṣipya kuḍavapramāṇaṃ tvagelādikaṃ cūrṇitaṃ yojayet //
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
SarvSund zu AHS, Utt., 39, 53.2, 1.0 brāhmyādayas triyavapramāṇāḥ pṛthak syuḥ //
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 30.2 pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate /
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 2.0 yatra rūpaṃ dṛśyate na tatra tadgrāhakaṃ cakṣurindriyam asti tatra pramāṇānupalabhyamānatvāt tatrāvidyamānadevadattādivat //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 5.0 anenānumānena tatra pramāṇānupalabhyamānatvaṃ hetum asiddhaṃ darśayati //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 15.0 anena doṣeṇānanumānatvāt tatpramāṇānupalabhyamānatvaṃ siddhaṃ vyavasthāpayati //
Tantrasāra
TantraS, 1, 10.0 śāstraṃ ca parameśvarabhāṣitam eva pramāṇam //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 6, 19.0 pramātṛpramāṇaprameyatritayāvibhāgakāritvāt sa puṇyaḥ kālaḥ pāralaukikaphalapradaḥ //
TantraS, 8, 27.0 atra ca dvairūpye pramāṇam api āhur abhinavaguptaguravaḥ //
TantraS, 9, 46.0 imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṃ jāgradādibhedāt caturvidhā uktāḥ //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
Tantrāloka
TĀ, 1, 55.1 pramāṇānyapi vastūnāṃ jīvitaṃ yāni tanvate /
TĀ, 1, 57.2 yattatra ke pramāṇānāmupapattyupayogite //
TĀ, 1, 228.2 tadvikalpakramopāttanirvikalpapramāṇatā //
TĀ, 3, 121.1 sūryaṃ pramāṇamityāhuḥ somaṃ meyaṃ pracakṣate /
TĀ, 4, 83.2 pramite 'pi pramāṇānāmavakāśo 'styataḥ sphuṭaḥ //
TĀ, 6, 102.1 arkaḥ pramāṇaṃ somastu meyaṃ jñānakriyātmakau /
TĀ, 6, 104.1 arkendurāhusaṃghaṭṭāt pramāṇaṃ vedyavedakau /
TĀ, 8, 329.1 ākarṣādarśau cetyaṣṭakametatpramāṇānām /
TĀ, 8, 359.1 śaktyāvṛtiḥ pramāṇākhyā tataḥ śāstre nirūpitā /
TĀ, 8, 422.1 bhuvanaṃ bhuvanaṃ niśi puṭapuratrayaṃ vākpuraṃ pramāṇapuram /
TĀ, 11, 44.1 yatpramāṇātmakaṃ rūpamadhvano mātṛbhāgagam /
TĀ, 11, 46.2 pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu //
TĀ, 11, 57.2 pramāṇarūpatāmetya prayātyadhvā padātmatām //
TĀ, 11, 59.2 ataḥ pramāṇatārūpaṃ padamasmadgururjagau //
TĀ, 11, 60.1 pramāṇarūpatāveśam aparityajya meyatām //
TĀ, 11, 101.1 sarvapramāṇairno siddhaṃ svapne kartrantaraṃ yathā /
TĀ, 17, 115.1 śrīmān vidyāgurustvāha pramāṇastutidarśane /
TĀ, 26, 5.2 pramāṇādyā saṃskriyāyai dīkṣā hi guruṇā kṛtā //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 22.2 pramāṇaṃ kathitaṃ sarvaṃ manuṣyasya priyaṃvade //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 10.3 krameṇa yogapadmasya pramāṇaṃ vada śaṃkara //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 12.2 pramāṇaṃ cāsya devasya kiṃ vaktuṃ śakyate mayā //
Ānandakanda
ĀK, 1, 2, 240.2 pratyakṣādipramāṇena pārada tvaṃ sadāśivaḥ //
ĀK, 1, 5, 20.2 karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam //
ĀK, 1, 12, 51.1 tatra hastiśilā dakṣe khaneddhastapramāṇataḥ /
ĀK, 1, 15, 393.1 sevyā niṣkapramāṇena prātaḥ sāyantane'thavā /
ĀK, 1, 15, 418.1 niṣkaniṣkapramāṇena vidadhyādvaṭikāḥ sudhīḥ /
ĀK, 1, 16, 20.2 tailapramāṇamityuktam abdāñjīvecchatatrayam //
ĀK, 1, 21, 8.1 dvārāṇāṃ ca pramāṇaṃ hi vitastidvayamucyate /
ĀK, 1, 23, 524.1 jñātvā kālapramāṇena bandhayetpāradaṃ tataḥ /
ĀK, 1, 23, 560.2 ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ //
ĀK, 1, 23, 615.2 vedhayettatpramāṇena dhātūṃścaiva śarīrakam //
ĀK, 1, 23, 616.1 kārayedghuṭikāṃ divyāṃ badarāsthipramāṇataḥ /
ĀK, 1, 23, 635.2 vedhayettatpramāṇena dhātūṃścaiva śarīrakam //
ĀK, 1, 23, 638.2 badarāsthipramāṇena kārayedgulikāṃ budhaḥ //
ĀK, 1, 24, 157.1 bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām /
ĀK, 1, 26, 5.1 khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane /
ĀK, 1, 26, 177.1 ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā /
ĀK, 1, 26, 218.2 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam //
ĀK, 1, 26, 226.1 rājahastapramāṇena caturaśraṃ ca nimnakam /
ĀK, 2, 5, 49.2 nāyaḥ pacetpañcapalapramāṇād adho na cordhvaṃ tridaśapramāṇāt //
ĀK, 2, 5, 49.2 nāyaḥ pacetpañcapalapramāṇād adho na cordhvaṃ tridaśapramāṇāt //
Āryāsaptaśatī
Āsapt, 2, 561.2 nādarapadam iha gaṇakāḥ pramāṇapuruṣo bhavān ekaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 6.0 vālakhilyāstu svalpapramāṇāḥ kecid ṛṣayaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 14.0 liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate iti //
ĀVDīp zu Ca, Sū., 27, 3, 12.0 pratyakṣaśabdaś ceha sphuṭapramāṇe vartate yataḥ prāṇānām annakāryatvam anumānagamyameva //
ĀVDīp zu Ca, Sū., 27, 46.2, 2.0 śarabhaḥ aṣṭāpada uṣṭrapramāṇo mahāśṛṅgaḥ pṛṣṭhagatacatuṣpādaḥ kāśmīre prasiddhaḥ //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Sū., 27, 53.1, 9.0 caṭakastu devakulacaṭakaḥ svalpapramāṇaḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 19.0 badaraṃ madhyapramāṇaṃ taddhi madhurameva bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 32.0 nanvāhārarasādayaḥ puṣyantīti vadatā dhāturasādāhārarasotpādaḥ pṛthak svīkriyate tataśca tasya kiṃ sthānaṃ kiṃvā pramāṇam iti kimiti noktam ucyate na tasyāhārotkarṣāpakarṣāv evaṃvidhau utkarṣāpakarṣasya niścitapramāṇatvābhāvāt sthānaṃ tu dhamanya eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 38.0 evam ityādau svapramāṇāvasthitāv iti anatiriktāv anyūnau ca //
ĀVDīp zu Ca, Sū., 28, 5.5, 5.0 yathāvibhāgeneti yasya dhātoryo vibhāgaḥ pramāṇaṃ tenaiva pramāṇena pūrayati tādṛkpramāṇānyeva puṣyanti nādhikanyūnānītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 5.0 yathāvibhāgeneti yasya dhātoryo vibhāgaḥ pramāṇaṃ tenaiva pramāṇena pūrayati tādṛkpramāṇānyeva puṣyanti nādhikanyūnānītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 5.5, 5.0 yathāvibhāgeneti yasya dhātoryo vibhāgaḥ pramāṇaṃ tenaiva pramāṇena pūrayati tādṛkpramāṇānyeva puṣyanti nādhikanyūnānītyarthaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Vim., 1, 10.2, 10.0 kiṃvā nānātmakānāmiti nānāpramāṇānām //
ĀVDīp zu Ca, Vim., 1, 10.2, 11.0 evaṃ ca nānāpramāṇatvaṃ viṣamasamavāye hetuḥ //
ĀVDīp zu Ca, Vim., 1, 22.8, 1.0 rāśiḥ pramāṇam //
ĀVDīp zu Ca, Vim., 1, 22.8, 3.0 yaduktaṃ tasya jñānārtham ucitapramāṇam anucitapramāṇaṃ ca rāśisaṃjñaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 22.8, 3.0 yaduktaṃ tasya jñānārtham ucitapramāṇam anucitapramāṇaṃ ca rāśisaṃjñaṃ bhavati //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 8, 7.2, 8.0 svadoṣaparihāraparadoṣapramāṇārtham iti svakīyādhyayanadoṣaparihārārthaṃ parakīyādhyayanadoṣapramāṇārthaṃ parakīyādhyayanadoṣajñānārtham ityarthaḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 8.0 svadoṣaparihāraparadoṣapramāṇārtham iti svakīyādhyayanadoṣaparihārārthaṃ parakīyādhyayanadoṣapramāṇārthaṃ parakīyādhyayanadoṣajñānārtham ityarthaḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 9.0 pramīyate'neneti pramāṇaṃ jñānamātramīpsitam //
ĀVDīp zu Ca, Śār., 1, 45.2, 1.0 sarvaiḥ pramāṇairiti pratyakṣādibhiḥ //
ĀVDīp zu Ca, Śār., 1, 45.2, 3.0 āgamayanti bodhayantīti āgamāḥ pramāṇānyeva anye tvāgamapramāṇābhyāṃ śāstrāṇyeva bruvate //
ĀVDīp zu Ca, Śār., 1, 45.2, 3.0 āgamayanti bodhayantīti āgamāḥ pramāṇānyeva anye tvāgamapramāṇābhyāṃ śāstrāṇyeva bruvate //
ĀVDīp zu Ca, Śār., 1, 59.2, 5.0 sad iti trividhasamaye pramāṇagamyabhāvarūpam //
ĀVDīp zu Ca, Śār., 1, 82.2, 4.0 kiṃcaivaṃbhūtasya buddhyādisaṃtānasyocchede mokṣapratipādaka āgama eva pramāṇatvena jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 5.0 ekasya bhūtarahitasya yadātmano viśeṣo vedanādir nopalabhyata eva tenānupalabdhir evātra pramāṇamityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 8.0 śarīragatā ete hi keśādayo na vedanādhārā ityanubhava eva pramāṇam //
ĀVDīp zu Ca, Indr., 1, 7.6, 11.0 āyuṣaḥ pramāṇajñānasyeti āyuḥśeṣapramāṇajñānasyety arthaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 11.0 āyuṣaḥ pramāṇajñānasyeti āyuḥśeṣapramāṇajñānasyety arthaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 29.2, 2.0 triyavakāniti triyavapramāṇān //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
ĀVDīp zu Ca, Cik., 2, 4, 32.2, 1.0 pādāṃśikairiti ghṛtāpekṣayā pādapramāṇaiḥ //
Śukasaptati
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 21, 15.2 yaḥ kaścidarthapramāṇo me bhavati sa kathyatām /
Śusa, 23, 40.1 dhīrā jānanti pramāṇaṃ jemanasya tathāpi kathanasya ca /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 46.2 aṅgulyardhapramāṇena tato ruddhvā ca tanmukham //
ŚdhSaṃh, 2, 12, 97.1 sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 9.0 tato dolāyantrapramāṇamapi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 24.1 dolāyantrapramāṇam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 79.3 niveśya cullyāṃ tu śanaiḥ pradīpapramāṇam asyādyatale vidadhyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 3.0 karṣamiti dviruktena pratyekaṃ karṣapramāṇamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 18.0 ekonatriṃśadūṣaṇairiti ekena yadūnaṃ maricānāṃ triṃśattena saha ṣaḍraktikapramāṇaṃ bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 1.0 atha hemagarbhapoṭṭalīnāmakarasaṃ prakaṭayannāha sūtāt pādapramāṇenetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 5.0 maricājyapramāṇaṃ tu doṣāpekṣayāvagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 2.0 śodhitaṃ pāradaṃ palapramāṇaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 4.0 tena raso'pi palapramāṇa iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 12.2 tasya bījāni phalāni tāni ca ṣaṭsaṃkhyāni grāhyāṇi taṇḍulatoyaṃ palapramāṇam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 14.0 pravāṇacūrṇaṃ karṣapramāṇaṃ viṣacūrṇaṃ śāṇamātramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 3.0 eteṣāṃ mānamapi karṣapramāṇaṃ pratyekam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 13.0 vāṃśī tvakkṣīrī vaṃśarocanā iti prasiddhā agaru prasiddham keśaraṃ nāgakeśaraṃ mustaṃ prasiddham mṛgamadaḥ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ etatsakalaṃ śāṇamitaṃ ṭaṅkapramāṇaṃ bhakṣaṇārthaṃ rātrau niśāmukhe //
Abhinavacintāmaṇi
ACint, 1, 50.1 anirdiṣṭaḥ pramāṇānāṃ pramāṇam idam īritam /
ACint, 1, 50.1 anirdiṣṭaḥ pramāṇānāṃ pramāṇam idam īritam /
ACint, 1, 53.2 tāvatpramāṇaṃ kartavyaṃ bhiṣagbhir bhāvanāvidhau //
ACint, 1, 59.1 lehaṃ pāṇiṃ talaṃ tathaiva guṭikā cākṣapramāṇaṃ rajaḥ /
ACint, 1, 59.2 mārjārasya padaṃ vadanti munayo mudgapramāṇāñjanam //
ACint, 1, 61.1 karṣapramāṇaṃ kalkaṃ syād guñjāmātraṃ rasauṣadham /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 2.0 nirgataṃ tanūruhaṃ yasmāt tat nistanūruhaṃ tanūruhāṇāṃ prādurbhāveṇa rahitaṃ tac ca tat varāṅgaṃ ca tasya sambhedanaṃ svakīyenodañjinā mukhavidāraṇaṃ tādṛkkarmaṇi kriyamāṇe ajñātanarmavyāpārāyaireyaprāśanaṃ kārayitavyam kṛte aireyaprāśane manasijasadmavidīrṇavyathā sambhedakāle nānubhūyate itarathā sadmavidīrṇajanyavyathayā sadmani sthitānāṃ nāḍīnāṃ viparyāsena vyānavāyau saṃkaṭavyathā atitarām anubhūyate tadvyathānivāraṇārthaṃ nidhuvanāt pūrvaṃ dvipalapramāṇaṃ kāpiśāyanaṃ pāyayitavyam ity arthaḥ //
Dhanurveda
DhanV, 1, 47.2 dhanuḥpramāṇaṃ niḥsandhiḥ kāryastriguṇatantubhiḥ //
DhanV, 1, 53.2 tadvṛttaṃ triguṇaṃ kāryaṃ pramāṇo'yaṃ guṇasya ca //
DhanV, 1, 69.2 pādau na vistarau kāryau samau hastapramāṇataḥ //
DhanV, 1, 107.2 ṣaḍaṅgulapramāṇeṇa pakṣabhedaṃ na kārayet /
DhanV, 1, 147.1 sārdhāṅgulapramāṇena lohapātrāṇi kārayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 9.2 dinasaptapramāṇena sarvatulyaṃ ca gandhakam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 49.0 atha svarṇādidhātubhakṣaṇapramāṇam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 55.2, 1.0 tāmraṃ mṛtaṃ vajrī sehuṇḍabhedaḥ dantī jayapālamūlaṃ trivṛnniśothaḥ māṣamātraṃ siddhaṃ rasaṃ pañcāśanmaricaṃ guḍaṃ gadyāṇakaṃ ṣaṇmāṣakaṃ tulasīdalapalaṃ dvayaṃ dvigadyāṇakam etatpramāṇaṃ tridinaṃ kṛtvā bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 śāṇasaṃmitaḥ ṭaṃkaṇapramāṇaḥ śuddhaṃ sūtaṃ viṣaṃ gandhaṃ ceti dhattūrabījaṃ triśāṇaṃ sarvebhyo dviguṇā dvādaśa bhāgā hemāhvā hemakṣīrī tasya sthāne vyoṣaṃ trikaṭurityeke //
ŚGDīp zu ŚdhSaṃh, 2, 12, 238.2, 2.0 viṣaṃ triśāṇaṃ lāṅgalī kalihārī palapramāṇā amlavetasādyaiḥ mṛdupuṭaṃ dadyāt //
Haribhaktivilāsa
HBhVil, 4, 25.1 hastapramāṇaṃ bhūbhāgam upalipya narādhipa /
HBhVil, 4, 205.1 daśāṅgulapramāṇaṃ tu uttamottamam ucyate /
HBhVil, 5, 270.2 saptatālapramāṇena vāmanaṃ kārayet sadā //
HBhVil, 5, 307.2 dhātrīphalapramāṇā yā kareṇobhayasampuṭā /
HBhVil, 5, 406.1 pramāṇam asti sarvasya sukṛtasya hi putraka /
HBhVil, 5, 406.2 phalaṃ pramāṇahīnaṃ tu śālagrāmaśilārcane //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.2 dhanuḥpramāṇaparyantaṃ śilāgnijalavarjite /
Janmamaraṇavicāra
JanMVic, 1, 41.0 paraṃ tu tattvaṃ svatantratvāt kalātītam āsām eva kalānāṃ tattvavad antarbhūtāni bhuvanāny api boddhavyāni evaṃ sthūlasūkṣmaparatvena bhuvanatattvakalārūpaṃ trividharūpaṃ prameyam uktam pramāṇam api tathaiva padamantravarṇatayā trividham eva iti ekasyaiva pūrṇapramātuḥ svātantryāt saṃsarataḥ ṣaḍvidhe adhvani viśrāntir uktā //
JanMVic, 1, 169.0 anayoś ca pakṣayor ekatarapakṣāvalambane pravaragurava eva pramāṇam //
Mugdhāvabodhinī
MuA zu RHT, 1, 28.2, 1.0 ātmano 'vekṣayā sūte sugamatvaṃ sūcayannāha pramāṇata ityādi //
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
MuA zu RHT, 2, 4.2, 4.0 rasaṣoḍaśāṃśamānaiḥ rasātṣoḍaśāṃśapramāṇaiḥ //
MuA zu RHT, 2, 16.2, 8.2 aṣṭāṅgulapramāṇena mūṣordhvaṃ tatra pūraṇam //
MuA zu RHT, 5, 12.2, 11.0 caturaṅgulordhvā taduparibhāge kaṭorikā caturaṅgulipramāṇonnateti bhāvaḥ //
MuA zu RHT, 5, 12.2, 15.0 kasmāt dhūmopalepamātrāt dhūmaścāsāvupalepaśca dhūmopalepas tanmātrāt tatpramāṇāt //
MuA zu RHT, 6, 12.2, 6.0 yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ //
MuA zu RHT, 13, 6, 3.0 eteṣāṃ mahābījānāṃ cet saṃkarabījaṃ pratyekaṃ dravyasya bījasaṃjñā sā tarhi catuḥṣaṣṭipramāṇā syādityarthaḥ //
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 15.2, 4.0 atra mātrādhamamadhyamajyeṣṭhā dvicatuḥṣaṭpalapramāṇā adhamamadhyamottamabaleṣu prayojyetyarthaḥ //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 34.2, 2.0 ghanasatvaṃ pādapramāṇaṃ jīrṇaṃ yasmin saḥ //
MuA zu RHT, 19, 34.2, 3.0 kāntajīrṇa iti pādapramāṇakāntajīrṇa ityarthaḥ //
MuA zu RHT, 19, 41.2, 6.0 śatavedhinaḥ sūtasya guñjāpramāṇā mātrā jñeyā tathā tena prakāreṇa sahasraikavedhinaḥ sūtasyāpi guñjāmānameva lakṣavedhinaḥ sūtāt ardhā raktikā punaḥ koṭivedhinaḥ sūtāt siddhārthaḥ sarṣapamānā //
MuA zu RHT, 19, 66.2, 10.0 anuktamapi mānaṃ pañcaniṣkapramāṇaṃ jñeyamityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 13.2 pakṣasaṃkhyāpramāṇena suvarṇāny api dakṣiṇā //
ParDhSmṛti, 8, 8.1 pramāṇamārgaṃ mārganto ye dharmaṃ pravadanti vai /
ParDhSmṛti, 9, 10.1 aṅguṣṭhamātrasthūlas tu bāhumātraḥ pramāṇataḥ /
ParDhSmṛti, 10, 3.1 kukkuṭāṇḍapramāṇaṃ tu grāsaṃ vai parikalpayet /
Rasakāmadhenu
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 191.1 sārdhahastapramāṇena mūṣā kāryā sulohajā /
RKDh, 1, 1, 193.2 ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā //
RKDh, 1, 1, 225.6 vālukā pañcāḍhakapramāṇā deyā /
RKDh, 1, 1, 225.7 evaṃ lavaṇayantre'pi pramāṇam /
RKDh, 1, 1, 241.1 bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām /
RKDh, 1, 1, 260.2 caturasrakācakūpyām adhyardhārdhapramāṇataḥ //
RKDh, 1, 1, 262.1 yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ /
RKDh, 1, 2, 1.2 aṣṭādaśāṃgulotsedhapramāṇāyāmaveṣṭanām //
RKDh, 1, 2, 26.8 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam /
RKDh, 1, 2, 35.2 gajahastapramāṇena puṭaṃ gajapuṭaṃ smṛtam //
RKDh, 1, 2, 36.1 kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ /
RKDh, 1, 2, 36.2 gajahastapramāṇena caturasraṃ ca gartakam /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
RKDh, 1, 5, 22.1 karṣapramāṇāṃ tu tato'sya vartiṃ prajvālayettadgalitaṃ ghṛtaṃ syāt /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 10, 30.3, 3.0 ṣaḍaṅgulapramāṇena nimnatāyāmavistarā ṣaḍaṅgulapramāṇagabhīratādairghyavistārayuktā //
RRSBoṬ zu RRS, 10, 30.3, 3.0 ṣaḍaṅgulapramāṇena nimnatāyāmavistarā ṣaḍaṅgulapramāṇagabhīratādairghyavistārayuktā //
RRSBoṬ zu RRS, 10, 38.2, 8.0 prādeśapramitā aṅguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate ityuktalakṣaṇā tarjanīsahitavistṛtāṅguṣṭhapramāṇā //
RRSBoṬ zu RRS, 10, 44.3, 2.0 dvādaśāṅgulagabhīrā prādeśapramāṇavistāraviśiṣṭā koṣṭhī ekā kāryā tasyā ūrdhvaṃ caturaṅgule valayākāram ālavālam ekaṃ dattvā tadupari bahucchidrāṃ cakrīṃ nidhāya aṅgāraṃ nikṣipya ca vaṅkanālena pradhamet iti //
RRSBoṬ zu RRS, 10, 45.3, 2.0 śarkarādīnām anyatamābhiḥ mūṣopayogimṛdbhiḥ aratnipramitaṃ dṛḍhaṃ nālaṃ kṛtvā tanmukhe pañcāṅgulapramāṇam adhomukhaṃ nālam ekaṃ yojayet dṛḍhadhmānāya tad vaṅkanālaṃ veditavyam //
RRSBoṬ zu RRS, 10, 56.2, 2.0 vitastidvitayocchrayaṃ hastapramāṇonnatam //
RRSBoṬ zu RRS, 10, 56.2, 3.0 tāvacca talavistīrṇaṃ adhobhāge'pi hastapramāṇavistṛtam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 31.2, 4.2 lohamadhvājyagaṃ tāraṃ svapramāṇaṃ bhavedyadā /
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 10, 32.2, 4.0 rasaratnākare tu mṛttikādravyāṇāṃ pramāṇamapi spaṣṭaṃ kṛtvābhihitam //
RRSṬīkā zu RRS, 10, 50.2, 4.0 supākasya pramāṇabodhakaṃ puṭam evāgnidīpakopalatuṣagorvarasaṃpūryagartādiviśeṣa eva sambhavati //
Rasasaṃketakalikā
RSK, 5, 3.1 kolapramāṇāṃ guṭikāṃ bhakṣayetprātareva hi /
Rasataraṅgiṇī
RTar, 2, 46.1 karapramāṇaṃ yannālaṃ pittalādivinirmitam /
Rasārṇavakalpa
RAK, 1, 172.2 patralepapramāṇaṃ tu candrārkaḥ kāñcanaṃ bhavet //
RAK, 1, 189.2 patralepapramāṇaṃ tu candrārkaḥ kāñcanaṃ bhavet //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 31.1 yathābalaṃ yathāviṣayaṃ yathāsthāmaṃ ca te tṛṇagulmauṣadhivanaspatayo vāryāpibanti svakasvakāṃ ca jātipramāṇatāṃ gacchanti //
SDhPS, 7, 75.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiśca sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 104.1 upasaṃkramya ca tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 132.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 161.1 upasaṃkramya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 11, 68.1 sarve ca te ratnavṛkṣāḥ pañcayojanaśatapramāṇāḥ //
SDhPS, 11, 69.1 pañcayojanapramāṇāni ca siṃhāsanānyabhinirmitāni //
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 28.2 aṣṭalakṣapramāṇe tu dvāpare dvāpare sadā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 13.1 yatpramāṇā ca sā devī yā rudreṇa vinirmitā /
SkPur (Rkh), Revākhaṇḍa, 10, 73.2 gatiṃ parāṃ yānti mahānubhāvā rudrasya vākyaṃ hi yathā pramāṇam //
SkPur (Rkh), Revākhaṇḍa, 17, 20.1 saptadvīpapramāṇastu so 'gnirbhūtvā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 7.1 pañcakrośapramāṇaṃ tu tacca tīrthaṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 48, 21.1 viṣṇordevādhidevasya pramāṇaṃ ye 'pi kurvate /
SkPur (Rkh), Revākhaṇḍa, 55, 20.1 kuṇḍam udīcyāṃ yāmyāyāṃ daśahastapramāṇataḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 20.2 raudravāruṇakāṣṭhāyāṃ pramāṇaṃ caikaviṃśati //
SkPur (Rkh), Revākhaṇḍa, 55, 21.1 etatpramāṇaṃ tattīrthaṃ piṇḍadānādikarmasu /
SkPur (Rkh), Revākhaṇḍa, 73, 21.2 tāvadvarṣapramāṇaṃ tu śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 84, 32.2 tāvad varṣapramāṇena pitṝṇām akṣayā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 58.2 tasya tīrthapramāṇaṃ tu vistaraṃ rājasattama //
SkPur (Rkh), Revākhaṇḍa, 180, 32.3 yadi vedāḥ pramāṇaṃ taṃ bhuvi devā dvijāstathā //
SkPur (Rkh), Revākhaṇḍa, 182, 9.1 krośapramāṇaṃ tatkṣetraṃ prāsādaśatasaṃkulam /
SkPur (Rkh), Revākhaṇḍa, 182, 17.2 cāturvidyapramāṇārthaṃ cakāra mahatīṃ sthitim //
SkPur (Rkh), Revākhaṇḍa, 182, 19.2 pramāṇaṃ mama viprendra cāturvaṇyā na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 43.2 pramāṇena diśo bhūmirgaganaṃ ca samāvṛtam //
SkPur (Rkh), Revākhaṇḍa, 193, 45.1 kiṃ varṇayāmo rūpaṃ te kiṃ pramāṇamidaṃ hare /
SkPur (Rkh), Revākhaṇḍa, 198, 100.2 tvaṃ tule sarvabhūtānāṃ pramāṇamiha kīrtitā //
SkPur (Rkh), Revākhaṇḍa, 227, 53.2 yojanasya pramāṇaṃ me vada tvaṃ munisattama /
SkPur (Rkh), Revākhaṇḍa, 227, 54.2 śṛṇu pāṇḍava vakṣyāmi pramāṇaṃ yojanasya yat /
SkPur (Rkh), Revākhaṇḍa, 227, 55.2 pramāṇamaṅgulasyāhurvitastir dvādaśāṃgulā //
SkPur (Rkh), Revākhaṇḍa, 231, 33.2 yatra yāvatpramāṇāni tānyākarṇayatānaghāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 42.1 evaṃ tāvatpramāṇāni tīrthe kumbheśvare dvijāḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 52.1 yasya sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ sa bādhitaḥ /
Tarkasaṃgraha, 1, 56.2 yathā gaur aśvaḥ puruṣo hastīti na pramāṇam ākāṅkṣāvirahāt /
Tarkasaṃgraha, 1, 56.3 agninā siñced iti na pramāṇaṃ yogyatāvirahāt /
Tarkasaṃgraha, 1, 56.4 prahare prehare 'sahoccāritāni gām ānayetyādipadāni na pramāṇaṃ saṃnidhyabhāvāt //
Tarkasaṃgraha, 1, 57.3 vaidikam īśvaroktatvāt sarvam eva pramāṇam /
Tarkasaṃgraha, 1, 57.4 laukikaṃ tv āptoktaṃ pramāṇam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 56.1 kumārītvacāṅgalepena saptahastapramāṇataḥ /
UḍḍT, 12, 21.2 sahasraikapramāṇena japācchāntir bhaviṣyati //
Yogaratnākara
YRā, Dh., 240.1 pañcaṭaṅkapramāṇāṃ tāṃ mūṣāmaṅgārake kṣipet /