Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 5.1 vimuktiśabdenātrānudhyānarūpo 'nugraha ity etat parameśvarasya saṃbandhi pañcavidhaṃ kṛtyaṃ kārakaiḥ śaktyādibhiḥ phalena ca bhuktimuktyātmanā sahitaṃ jñeyam avaboddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 2.0 tathāhi dṛṣṭavadadṛṣṭakalpanā kartavyā dṛśyate ca tantuturīvemādikārakagrahaṇam avidyamānapaṭasyārthinaḥ natu paṭasadbhāve sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 3.0 paṭasya hi sattve sati kārakaśabdo 'pi tantvāder nopapannaḥ vidyamānatvād eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 4.0 asadutpattau hi kārakavastunaḥ sāphalyaṃ nānyatheti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 asadutpattau kārakavastunaḥ turītantuvemādeḥ sāphalyābhyupagame sarvebhyo bhāvebhyaḥ sarvaḥ sarvam abhīpsitaṃ kim iti notpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 1.0 satyasadutpattyabhyupagame kārakavrātasyaiva pravṛttir nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 3.0 kārakapravṛttyanupapatteś ca ghaṭādicikīrṣor mṛtpiṇḍādy ānayetyādikā śrutiḥ teṣāṃ ca kārakāṇāmādānaṃ grahaṇam arthaśca tadvyāpāralakṣaṇā kriyā vyapaiti vighaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 1.0 tasmātsthitam etad yaduta janyaśaktiḥ kārakavastuno niyāmikā idam asmād evotpadyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 2.0 tair hi bhoktṛtayā kartṛtvenātmoktaḥ tasya kartṛśakter upodbalakatvāt kārakaṃ hetuḥ kartrī kalā prayoktryādi mahīprāntam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 1.0 kārakāṇām antaḥkaraṇabahiṣkaraṇānām apāye vināśe sati vidyamāne 'pyarthe aprabhavaṇaśīlatvam aśaktir andhabadhirāder iva rūpaśabdādau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //