Occurrences

Aṣṭasāhasrikā
Aṣṭādhyāyī
Kāmasūtra
Pañcārthabhāṣya
Ratnaṭīkā
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Uḍḍāmareśvaratantra

Aṣṭasāhasrikā
ASāh, 8, 11.8 bhagavānāha kārakānupalabdhitaḥ subhūte akṛtā prajñāpāramitā //
ASāh, 9, 7.13 akārakapāramiteyaṃ bhagavan kārakānupalabdhitāmupādāya /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 99.0 aṣaṣṭhyatṛtīyāsthasya anyasya dug āśīrāśāsthāsthitotsukotikārakarāgaccheṣu //
Kāmasūtra
KāSū, 2, 1, 25.4 na tatra kārakabheda iti ced ihāpi na vastubheda iti /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 10, 5.0 yat tat pūrvaṃ devapitṛṣu kārakatvaṃ saṃbhāvitaṃ tat teṣu na vidyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 5, 2.0 asatāmaviśeṣāt prāgasati kathaṃ kārakapravṛttirnānyatreti cet na viśeṣagrahaṇāt //
Bhāgavatapurāṇa
BhāgPur, 4, 17, 29.3 namaḥ svarūpānubhavena nirdhutadravyakriyākārakavibhramormaye //
BhāgPur, 4, 17, 33.1 sargādi yo 'syānuruṇaddhi śaktibhirdravyakriyākārakacetanātmabhiḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 11.2 svasādhyakārakopetān kāladhāmāvadhisthitān //
MṛgT, Vidyāpāda, 9, 14.1 tantvādikārakādānaṃ paṭāsattve paṭārthinaḥ /
MṛgT, Vidyāpāda, 9, 14.2 sattve kārakaśabdo'pi vyapaitīti hataṃ jagat //
MṛgT, Vidyāpāda, 9, 15.1 sāphalyam asadutpattāv astu kārakavastunaḥ /
MṛgT, Vidyāpāda, 9, 17.1 anyathā kārakavrātapravṛttyanupapattitaḥ /
MṛgT, Vidyāpāda, 9, 19.1 tasmānniyāmikā janyaśaktiḥ kārakavastunaḥ /
MṛgT, Vidyāpāda, 9, 20.1 tadvyaktirjananaṃ nāma tatkārakasamāśrayāt /
MṛgT, Vidyāpāda, 10, 10.2 sarvakārakaniṣpādyam avaiti viṣayaṃ param //
MṛgT, Vidyāpāda, 11, 3.1 aśaktiḥ kārakāpāye sadarthāprabhaviṣṇutā /
MṛgT, Vidyāpāda, 12, 9.2 pravṛttikārakāstitvaṃ yuktito'pyavasīyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 2.0 tathāhi dṛṣṭavadadṛṣṭakalpanā kartavyā dṛśyate ca tantuturīvemādikārakagrahaṇam avidyamānapaṭasyārthinaḥ natu paṭasadbhāve sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 3.0 paṭasya hi sattve sati kārakaśabdo 'pi tantvāder nopapannaḥ vidyamānatvād eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 4.0 asadutpattau hi kārakavastunaḥ sāphalyaṃ nānyatheti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 asadutpattau kārakavastunaḥ turītantuvemādeḥ sāphalyābhyupagame sarvebhyo bhāvebhyaḥ sarvaḥ sarvam abhīpsitaṃ kim iti notpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 1.0 satyasadutpattyabhyupagame kārakavrātasyaiva pravṛttir nopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 3.0 kārakapravṛttyanupapatteś ca ghaṭādicikīrṣor mṛtpiṇḍādy ānayetyādikā śrutiḥ teṣāṃ ca kārakāṇāmādānaṃ grahaṇam arthaśca tadvyāpāralakṣaṇā kriyā vyapaiti vighaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 1.0 tasmātsthitam etad yaduta janyaśaktiḥ kārakavastuno niyāmikā idam asmād evotpadyata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.4 putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati /