Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 15.2 poṭaḥ parpaṭībandhaḥ piṣṭīstambhastu khoṭakaḥ /
MuA zu RHT, 3, 6.2, 14.3 mardanājjāyate piṣṭī nātra kāryā vicāraṇā //
MuA zu RHT, 3, 10.2, 2.0 tato'nantaraṃ hemnaḥ svarṇasya piṣṭīṃ khalve mṛditāṃ vakṣyamāṇena iti śeṣaḥ //
MuA zu RHT, 3, 10.2, 3.0 tāṃ piṣṭīṃ rasaścarati //
MuA zu RHT, 3, 10.2, 4.0 kiṃ kṛtvā piṣṭīṃ dadyāt ādau prathamataḥ sūteśvare gaganamabhrakaṃ dattvā //
MuA zu RHT, 3, 11.2, 1.0 piṣṭīmardane pātrauṣadhānyāha truṭiśa ityādi //
MuA zu RHT, 3, 13.2, 7.0 kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti //
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 3, 15.2, 11.0 eva śulbapiṣṭyapi jāyate //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 25.2, 5.0 hemnā militā yā piṣṭimelanaviśet sā hemapiṣṭī bhūyaḥ punaḥ gandhake vipacyate yuktyā pākaḥ kāryaḥ pūrvavad gandhake //
MuA zu RHT, 4, 23.2, 3.0 tatkṛtaṃ khoṭaṃ taiḥ sarvaiḥ piṣṭīstambhena khoṭabhasma kāryam //
MuA zu RHT, 5, 28.2, 3.0 kiṃ kṛtvā suvarṇapiṣṭīṃ kanakapiṣṭīṃ vā anyasyāpi dhātoḥ suvarṇapiṣṭīṃ śobhanavarṇāṃ piṣṭīṃ kṛtvā //
MuA zu RHT, 5, 28.2, 3.0 kiṃ kṛtvā suvarṇapiṣṭīṃ kanakapiṣṭīṃ vā anyasyāpi dhātoḥ suvarṇapiṣṭīṃ śobhanavarṇāṃ piṣṭīṃ kṛtvā //
MuA zu RHT, 5, 28.2, 3.0 kiṃ kṛtvā suvarṇapiṣṭīṃ kanakapiṣṭīṃ vā anyasyāpi dhātoḥ suvarṇapiṣṭīṃ śobhanavarṇāṃ piṣṭīṃ kṛtvā //
MuA zu RHT, 5, 28.2, 3.0 kiṃ kṛtvā suvarṇapiṣṭīṃ kanakapiṣṭīṃ vā anyasyāpi dhātoḥ suvarṇapiṣṭīṃ śobhanavarṇāṃ piṣṭīṃ kṛtvā //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 46.2, 6.0 piṣṭīvidhinā jāraṇamāha sūtaketyādi //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 58.2, 1.0 bījasyāsya piṣṭīkaraṇamāha evamityādi //
MuA zu RHT, 5, 58.2, 3.0 atra kimavadhistatkartavyo yāvat ślakṣṇā spaṣṭā piṣṭī ekaśarīratā bhavet rasabījayoriti śeṣaḥ //
MuA zu RHT, 5, 58.2, 16.0 punarapi piṣṭīrdolātapte auṣadhapiṇḍe dolayottapte uṣṇatāṃ nīte krāmaṇauṣadhānāṃ piṇḍe kṣepya madhye sthāpya kasyopari kharpare mṛnmayapātropari //
MuA zu RHT, 5, 58.2, 18.0 kiyatkālaṃ yāvadgarbhe rasodare piṣṭī dravati tāvadbiḍāntare piṇḍāntare kṣepyeti tātparyārthaḥ //
MuA zu RHT, 6, 8.2, 2.0 grāsāt kavalasaṃyogāt ajīrṇapiṣṭīṃ ajīrṇā aparipakvā yā piṣṭī pūrvoktalakṣaṇā tāṃ sūtāt rasāt yantre pātanakarmocite pātayet //
MuA zu RHT, 6, 8.2, 2.0 grāsāt kavalasaṃyogāt ajīrṇapiṣṭīṃ ajīrṇā aparipakvā yā piṣṭī pūrvoktalakṣaṇā tāṃ sūtāt rasāt yantre pātanakarmocite pātayet //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //