Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasaratnākara
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 3, 2, 5.0 apsu visarjane //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 12, 3.1 sopayāmena pātreṇa nāndīmukhāḥ pitaraḥ prīyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
BaudhGS, 3, 12, 8.1 amuṣmai tṛptir astv ity apāṃ pratigrahaṇaṃ visarjanaṃ ca /
BaudhGS, 3, 12, 8.2 amuṣmā upatiṣṭhatv ity anudeśanam āśayeṣv eva piṇḍadānaṃ tṛpyasveti saṃkṣālanaṃ tṛptir astv iti visarjanam astu tṛptir itītareṣāṃ prativacanam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 10.0 tasmin puroḍāśīyān āvapaty agnes tanūr asi vāco visarjanam devavītaye tvā gṛhṇāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 4, 1.1 athāto vratādeśavisarjane vyākhyāsyāmaḥ //
BhārGS, 3, 5, 9.1 saṃtiṣṭhate vratādeśavisarjane saṃtiṣṭhate vratādeśavisarjane //
BhārGS, 3, 5, 9.1 saṃtiṣṭhate vratādeśavisarjane saṃtiṣṭhate vratādeśavisarjane //
BhārGS, 3, 8, 1.0 athāta upākaraṇavisarjane vyākhyāsyāmaḥ //
BhārGS, 3, 16, 3.0 agnim iddhvā dūrvābhiḥ saṃstīrya bhojanasthāneṣu ca pavitre kṛtvā pātre nidhāyotpūya yavān nidhāya praṇītāvad upacāraṃ haviṣyaṃ ca dadhyodanaṃ cāsādya nāndīmukhāḥ pitaraḥ priyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 5.1 anutsṛjann ulūkhalaṃ havir āvapaty agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmīti trir yajuṣā tūṣṇīṃ caturtham //
Kauśikasūtra
KauśS, 5, 6, 15.0 idāvatsarāyeti vratavisarjanam ājyaṃ juhuyāt //
KauśS, 8, 9, 35.1 idāvatsarāyeti vratavisarjanam ājyaṃ juhuyāt //
Kāṭhakasaṃhitā
KS, 21, 2, 11.0 savyāpagrahaṇo vajro dakṣiṇāvisarjanaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 6, 2.9 agner jihvāsi vāco visarjanam /
MS, 1, 4, 10, 9.0 agner jihvāsi vāco visarjanam iti puroḍāśyān āvapati //
Taittirīyasaṃhitā
TS, 1, 1, 5, 2.3 agnes tanūr asi vāco visarjanam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 21, 8.0 oṃ ca me svara iti laukikāgnivisarjanamiti vijñāyate //
VaikhGS, 3, 22, 11.0 vṛṣabhaṃ namaskṛtya dakṣiṇapāṇeḥ sāṅguṣṭham aṅgulīr gṛhītvā kaniṣṭhādy agnir āyuṣmān ityādikair visarjanam //
Vaitānasūtra
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 15.1 agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmi /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 6.0 drapsaprāśanasakhyavisarjane tv antya eva //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
Ṛgveda
ṚV, 5, 59, 3.1 gavām iva śriyase śṛṅgam uttamaṃ sūryo na cakṣū rajaso visarjane /
ṚV, 8, 72, 11.2 avatasya visarjane //
ṚV, 10, 129, 6.2 arvāg devā asya visarjanenāthā ko veda yata ābabhūva //
Mahābhārata
MBh, 5, 173, 10.3 haraṇaṃ ca visargaṃ ca śālvena ca visarjanam //
MBh, 7, 166, 48.1 vadhaḥ saṃkhye dravaścaiva śastrāṇāṃ ca visarjanam /
MBh, 12, 56, 33.1 rājadviṣṭe ca viprasya viṣayānte visarjanam /
Manusmṛti
ManuS, 4, 48.2 na kadācana kurvīta viṅmūtrasya visarjanam //
ManuS, 4, 109.1 udake madhyarātre ca viṇmūtrasya visarjane /
Rāmāyaṇa
Rām, Bā, 3, 7.1 prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam /
Rām, Bā, 3, 28.1 rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam /
Rām, Bā, 3, 28.2 svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam //
Amarakośa
AKośa, 2, 434.2 tyāgo vihāpitaṃ dānamutsarjanavisarjane //
Bodhicaryāvatāra
BoCA, 5, 91.1 dantakāṣṭhasya kheṭasya visarjanamapāvṛtam /
Daśakumāracarita
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
Kūrmapurāṇa
KūPur, 2, 13, 35.2 prāvṛtya ca śiraḥ kuryād viṇmūtrasya visarjanam //
KūPur, 2, 14, 68.1 udake madhyarātre ca viṇmūtre ca visarjane /
Liṅgapurāṇa
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
Matsyapurāṇa
MPur, 16, 41.2 tadvatpiṇḍādike kuryādāvāhanavisarjanam //
MPur, 93, 120.1 pūrvavadgrahadevānāmāvāhanavisarjane /
Viṣṇupurāṇa
ViPur, 3, 11, 13.2 utsargaṃ vai purīṣasya mūtrasya ca visarjanam //
ViPur, 3, 15, 47.2 bhojane ca svaśaktyā ca dāne tadvadvisarjane //
ViPur, 3, 15, 48.2 visarjanaṃ tu prathamaṃ paitraṃ mātāmaheṣu vai //
Viṣṇusmṛti
ViSmṛ, 73, 11.1 apayantvasurā iti dvābhyāṃ tilaiḥ yātudhānānāṃ visarjanaṃ kṛtvā //
Yājñavalkyasmṛti
YāSmṛ, 1, 247.2 vāje vāja iti prītaḥ pitṛpūrvaṃ visarjanam //
YāSmṛ, 1, 252.1 upatiṣṭhatām akṣayyasthāne vipravisarjane /
Garuḍapurāṇa
GarPur, 1, 7, 5.1 dīpakaṃ ca naskāraṃ pradakṣiṇavisarjane /
GarPur, 1, 18, 10.2 praṇatirmantraśayyā ca vandanaṃ ca visarjanam //
GarPur, 1, 99, 28.1 vāje vāje iti prītyā pitṛpūrvaṃ visarjanam /
GarPur, 1, 137, 8.1 arvāgvisarjanāddravyaṃ naivedyaṃ sarvamucyate /
Rasaratnākara
RRĀ, V.kh., 12, 34.1 naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam /
Skandapurāṇa
SkPur, 2, 5.1 darśanaṃ ṣaṭkulīyānāṃ cakrasya ca visarjanam /
SkPur, 2, 17.1 devānāṃ varadānaṃ ca śukrasya ca visarjanam /
SkPur, 2, 20.2 dūtasyāgamanaṃ caiva saṃvādo 'tha visarjanam //
Tantrasāra
TantraS, Viṃśam āhnikam, 18.0 bodhyaikātmyena visarjanam //
TantraS, Viṃśam āhnikam, 21.0 atha liṅge tatra na rahasyamantraiḥ liṅgaṃ pratiṣṭhāpayet viśeṣāt vyaktam iti pūrvapratiṣṭhiteṣu āvāhanavisarjanakrameṇa pūjāṃ kuryāt ādhāratayā //
Tantrāloka
TĀ, 2, 27.2 visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite //
TĀ, 26, 46.2 paramārthena devasya nāvāhanavisarjane //
TĀ, 26, 69.1 tato visarjanaṃ kāryaṃ bodhaikātmyaprayogataḥ /
Ānandakanda
ĀK, 1, 17, 15.2 pibettoyaṃ tataḥ kuryānmalamūtravisarjanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 33.0 visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ //
Gheraṇḍasaṃhitā
GherS, 1, 24.2 karābhyāṃ kṣālayen nāḍīṃ yāvan malavisarjanam //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 49.2 nātas tatrāsti yat teṣām āvāhanavisarjanam //
Haribhaktivilāsa
HBhVil, 3, 160.2 utsargaṃ vai purīṣasya mūtrasya ca visarjanam //
HBhVil, 3, 164.1 prāvṛtya tu śiraḥ kuryād viṇmūtrasya visarjanam /
HBhVil, 3, 170.2 bhītiṣu prāṇabādhāyāṃ kuryān malavisarjanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 52.3 iti visarjanamantraḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 13, 7.0 samānaṃ samitprabhṛty ā vratasya visarjanāt //