Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Devīmāhātmya
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 15, 10.2 bhojayet susamṛddho 'pi na prasajyeta vistare //
BaudhDhS, 2, 15, 11.2 pañcaitān vistaro hanti tasmāt taṃ parivarjayet //
Vasiṣṭhadharmasūtra
VasDhS, 11, 27.2 bhojayet susamṛddho 'pi na prasajjeta vistare //
VasDhS, 11, 28.2 pañcaitān vistaro hanti tasmāt taṃ parivarjayet //
Avadānaśataka
AvŚat, 7, 5.2 ārāmika āha ka eṣa buddho nāmeti tato 'nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātāḥ /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
Aṣṭasāhasrikā
ASāh, 1, 7.10 tatkasya hetoḥ ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabodhisattvadharmā upadiṣṭāḥ yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam /
ASāh, 1, 7.13 tatkasya hetoḥ ihaiva hi prajñāpāramitāyāṃ vistareṇa sarvabuddhadharmā upadiṣṭāḥ yatra bodhisattvena mahāsattvena śikṣitavyaṃ yogamāpattavyam //
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.6 prasannacittena bodhāya cittamutpādya satkṛtya adhyāśayena śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā parebhyaś ca vistareṇa saṃprakāśayitavyā arthato vivaritavyā manasānvavekṣitavyā yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 1.8 yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 10, 22.17 yatra saṃmukhībhūtāstathāgatā arhantaḥ samyaksaṃbuddhā dharmaṃ deśayiṣyanti tatra saṃmukhībhūtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām antikātpunarevaināṃ gambhīrāṃ prajñāpāramitāṃ vistareṇa śroṣyanti /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 5.2 etaj jñānaṃ ca mokṣaṃ ca ato 'nyo granthavistaraḥ //
Carakasaṃhitā
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 20.1 nahi vistarasya pramāṇamasti na cāpyatisaṃkṣepo 'lpabuddhīnāṃ sāmarthyāyopakalpate tasmādanatisaṃkṣepeṇānativistareṇa copadiṣṭāḥ /
Ca, Sū., 4, 26.2 lakṣaṇārthaṃ pramāṇaṃ hi vistarasya na vidyate //
Ca, Sū., 4, 27.2 alpabuddherayaṃ tasmānnātisaṃkṣepavistaraḥ //
Ca, Sū., 17, 5.2 pṛṣṭavānasi yat saumya tanme śṛṇu savistaram //
Ca, Sū., 17, 7.2 doṣāṇāṃ trividhā coktā gatirvistarataḥ śṛṇu //
Ca, Sū., 22, 31.2 snehādhyāye mayoktāste svedākhye ca savistaram //
Ca, Nid., 1, 14.2 taṃ vistareṇopadiśanto bhūyastaramato 'nuvyākhyāsyāmaḥ //
Ca, Nid., 1, 34.0 ityetānyekaikaśo jvaraliṅgāni vyākhyātāni bhavanti vistarasamāsābhyām //
Ca, Vim., 1, 8.0 saṃsargavikalpavistaro hy eṣām aparisaṃkhyeyo bhavati vikalpabhedāparisaṃkhyeyatvāt //
Ca, Vim., 2, 6.1 tatra mātrāvattvaṃ pūrvamuddiṣṭaṃ kukṣyaṃśavibhāgena tadbhūyo vistareṇānuvyākhyāsyāmaḥ /
Ca, Vim., 7, 14.1 cikitsitaṃ tu khalveṣāṃ samāsenopadiśya paścādvistareṇopadekṣyāmaḥ /
Ca, Vim., 7, 15.5 etadeva punarvistareṇopadekṣyate //
Ca, Vim., 8, 67.2 atra hi vākyaprativākyavistarāḥ kevalāścopapattayaḥ sarvādhikaraṇeṣu /
Ca, Vim., 8, 136.3 kalpameṣāṃ vistareṇa yathāvaduttarakālamupadekṣyāmaḥ //
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Vim., 8, 137.2 rasasaṃsargavikalpavistaro hyeṣām aparisaṃkhyeyaḥ samavetānāṃ rasānām aṃśāṃśabalavikalpātibahutvāt /
Ca, Indr., 1, 7.6 taṃ vistareṇānuvyākhyāsyāmaḥ //
Ca, Indr., 4, 6.2 tadeva tu punarbhūyo vistareṇa nibodhata //
Ca, Si., 12, 36.2 vistārayati leśoktaṃ saṃkṣipatyativistaram //
Ca, Si., 12, 50.1 tasmādetāḥ pravakṣyante vistareṇottare punaḥ /
Lalitavistara
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 6, 60.4 niṣaṇṇāṃścainān viditvā paripṛcchati sma paripraśnayati sma yadutāsyaiva bodhisattvasya mahāyānasya vistaravibhāgatāmupādāya /
Mahābhārata
MBh, 1, 1, 26.2 vistaraiśca samāsaiśca dhāryate yad dvijātibhiḥ //
MBh, 1, 1, 48.3 nītir bharatavaṃśasya vistaraścaiva sarvaśaḥ //
MBh, 1, 1, 49.3 saṃkṣepeṇetihāsasya tato vakṣyāmi vistaram //
MBh, 1, 1, 60.1 vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām /
MBh, 1, 1, 63.18 sāṅgopaniṣadānāṃ ca vedānāṃ vistarakriyā /
MBh, 1, 2, 23.2 yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ //
MBh, 1, 2, 29.1 yat tu śaunakasattre te bhāratākhyānavistaram /
MBh, 1, 2, 29.3 kathitaṃ vistarārthaṃ ca yaśo vīryaṃ mahīkṣitām /
MBh, 1, 2, 55.2 bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam //
MBh, 1, 2, 95.1 ityetad ādhiparvoktaṃ prathamaṃ bahuvistaram /
MBh, 1, 2, 126.2 rāmāyaṇam upākhyānam atraiva bahuvistaram /
MBh, 1, 2, 126.67 vrīhidrauṇikam ākhyānam atraiva bahuvistaram /
MBh, 1, 2, 126.72 rāmāyaṇam upākhyānam atraiva bahuvistaram /
MBh, 1, 2, 130.1 ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram /
MBh, 1, 2, 148.3 śvetābhiṣekaḥ kṛṣṇokto vicitro bahuvistaraḥ /
MBh, 1, 2, 198.3 mokṣadharmāśca kathitā vicitrā bahuvistarāḥ //
MBh, 1, 8, 3.2 vistareṇa pravakṣyāmi tacchṛṇu tvam aśeṣataḥ //
MBh, 1, 14, 1.2 saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ /
MBh, 1, 45, 1.4 pituḥ svargagatiṃ tan me vistareṇa punar vada //
MBh, 1, 48, 3.1 sarvaṃ vistaratastāta bhavāñśaṃsitum arhati /
MBh, 1, 56, 2.2 vistaraśravaṇe jātaṃ kautūhalam atīva me //
MBh, 1, 56, 3.1 sa bhavān vistareṇemāṃ punar ākhyātum arhati /
MBh, 1, 56, 32.18 iha tat tat samāsādya vihito vākyavistaraḥ /
MBh, 1, 60, 16.2 tasyāṣṭau vasavaḥ putrāsteṣāṃ vakṣyāmi vistaram //
MBh, 1, 60, 48.2 teṣāṃ putrasahasrāṇi babhūvur bhṛguvistaraḥ //
MBh, 1, 62, 2.4 bhagavan vistareṇeha bharatasya mahātmanaḥ /
MBh, 1, 63, 1.5 taṃ vai puruṣasiṃhasya bhagavan vistaraṃ tvaham /
MBh, 1, 71, 2.1 etad icchāmyahaṃ śrotuṃ vistareṇa dvijottama /
MBh, 1, 88, 26.4 yataḥ sarvaṃ vistarato yathāvad ākhyātaṃ te caritaṃ nāhuṣasya /
MBh, 1, 89, 1.6 vistareṇa punar brūhi dauḥṣanter janamejayāt /
MBh, 1, 89, 3.2 caritaṃ śrotum icchāmi vistareṇa tapodhana //
MBh, 1, 90, 2.2 prīṇātyato bhavān bhūyo vistareṇa bravītu me //
MBh, 1, 107, 6.1 etad vidvan yathāvṛttaṃ vistareṇa tapodhana /
MBh, 1, 113, 8.2 sthāpitā yena yasmācca tan me vistarataḥ śṛṇu //
MBh, 1, 113, 40.9 aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ /
MBh, 1, 113, 40.21 tarkavidyāstathā cāṣṭau saśloko nava vistaraḥ /
MBh, 1, 113, 40.30 gāndharvam itihāsaṃ ca nānāvistaram uktavān /
MBh, 1, 113, 40.32 punar bhedasahasraṃ ca tāsām eva tu vistaraḥ /
MBh, 1, 121, 2.17 etad icchāmyahaṃ śrotuṃ vistareṇa prakīrtaya /
MBh, 1, 153, 9.2 vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ //
MBh, 1, 159, 3.7 vistaraṃ kuruvaṃśasya śrīmataḥ kathayanti te //
MBh, 1, 200, 4.1 śrotum icchāmyahaṃ sarvaṃ vistareṇa tapodhana /
MBh, 1, 200, 23.1 etat sarvaṃ yathāvṛttaṃ vistareṇa tapodhana /
MBh, 1, 201, 1.2 śṛṇu me vistareṇemam itihāsaṃ purātanam /
MBh, 1, 204, 30.3 etad vistarataḥ sarvam ākhyātaṃ te nareśvara /
MBh, 1, 212, 1.107 upamām arjunaṃ kṛtvā vistaraḥ kathitaḥ purā /
MBh, 2, 4, 5.5 coṣyaiśca vividhai rājan peyaiśca bahuvistaraiḥ /
MBh, 2, 11, 71.1 etat te vistareṇoktaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 2, 13, 6.1 yayātestveva bhojānāṃ vistaro 'tiguṇo mahān /
MBh, 2, 13, 6.2 bhajate ca mahārāja vistaraḥ sa caturdiśam //
MBh, 2, 23, 11.2 diśām abhijayaṃ brahman vistareṇānukīrtaya /
MBh, 2, 30, 23.1 taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram /
MBh, 2, 46, 3.1 vistareṇaitad icchāmi kathyamānaṃ tvayā dvija /
MBh, 2, 46, 5.2 śṛṇu me vistareṇemāṃ kathāṃ bharatasattama /
MBh, 3, 1, 7.1 etad ācakṣva me sarvaṃ vistareṇa tapodhana /
MBh, 3, 6, 11.2 sa cāpi tebhyo vistarataḥ śaśaṃsa yathāvṛtto dhṛtarāṣṭro 'mbikeyaḥ //
MBh, 3, 16, 1.2 vāsudeva mahābāho vistareṇa mahāmate /
MBh, 3, 21, 5.1 evam uktas tu sa mayā vistareṇedam abravīt /
MBh, 3, 29, 24.1 kṣamākālāṃs tu vakṣyāmi śṛṇu me vistareṇa tān /
MBh, 3, 39, 1.3 vistareṇa kathām etāṃ yathāstrāṇyupalabdhavān //
MBh, 3, 49, 43.2 vistareṇāham icchāmi nalasya sumahātmanaḥ /
MBh, 3, 61, 16.1 catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ /
MBh, 3, 61, 71.2 vistareṇābhidhāsyāmi tan me śṛṇuta sarvaśaḥ //
MBh, 3, 80, 35.2 bahūpakaraṇā yajñā nānāsambhāravistarāḥ //
MBh, 3, 86, 1.3 vistareṇa yathābuddhi kīrtyamānāni bhārata //
MBh, 3, 98, 1.3 karmaṇāṃ vistaraṃ śrotum agastyasya dvijottama //
MBh, 3, 102, 1.3 etad icchāmyahaṃ śrotuṃ vistareṇa mahāmune //
MBh, 3, 104, 4.1 etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana /
MBh, 3, 110, 10.1 etan me bhagavan sarvaṃ vistareṇa yathātatham /
MBh, 3, 149, 3.2 dehas tasya tato 'tīva vardhatyāyāmavistaraiḥ //
MBh, 3, 157, 3.1 vistareṇa ca me śaṃsa bhīmasenaparākramam /
MBh, 3, 157, 5.1 etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana /
MBh, 3, 163, 6.3 etad icchāmyahaṃ śrotuṃ vistareṇa mahādyute //
MBh, 3, 170, 62.1 mama karma ca devendraṃ mātalir vistareṇa tat /
MBh, 3, 186, 128.2 tvattaḥ kamalapattrākṣa vistareṇa yathātatham /
MBh, 3, 188, 7.2 vistareṇa mune brūhi vicitrāṇīha bhāṣase //
MBh, 3, 194, 7.3 sarvam eva mahāprājña vistareṇa tapodhana //
MBh, 3, 236, 4.2 praveśaṃ vistareṇa tvaṃ vaiśampāyana kīrtaya //
MBh, 3, 266, 53.2 prāyopaveśane caiva hetuṃ vistarato 'bruvam //
MBh, 3, 278, 6.2 sā brūhi vistareṇeti pitrā saṃcoditā śubhā /
MBh, 3, 282, 42.1 etat satyaṃ mayākhyātaṃ kāraṇaṃ vistareṇa vaḥ /
MBh, 3, 294, 42.3 mārkaṇḍeyācchrutavantaḥ purāṇaṃ devarṣīṇāṃ caritaṃ vistareṇa //
MBh, 5, 115, 4.2 śrutam etanmayā pūrvaṃ kim uktvā vistaraṃ dvija /
MBh, 5, 150, 4.1 etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana /
MBh, 5, 150, 7.1 etad icchāmyahaṃ śrotuṃ vistareṇa tapodhana /
MBh, 5, 164, 17.1 ślāghatyeṣa sadā vīraḥ pārthasya guṇavistaraiḥ /
MBh, 5, 173, 10.2 vistareṇa mahābāho nikhilena śucismitā /
MBh, 5, 174, 18.2 sā ca tasmai yathāvṛttaṃ vistareṇa nyavedayat //
MBh, 6, 7, 1.2 ukto dvīpasya saṃkṣepo vistaraṃ brūhi saṃjaya /
MBh, 6, 9, 17.2 saṃkṣepo vistaraścaiva kartā kārayitā ca saḥ //
MBh, 6, 11, 2.2 ācakṣva me vistareṇa harivarṣaṃ tathaiva ca //
MBh, 6, 12, 12.3 uktastvayā mahābhāga vistaraṃ brūhi tattvataḥ //
MBh, 6, 13, 38.2 paro vai vistaro 'tyarthaṃ tvayā saṃjaya kīrtitaḥ /
MBh, 6, 16, 10.1 śṛṇu me vistareṇedaṃ vicitraṃ paramādbhutam /
MBh, 6, BhaGī 10, 18.1 vistareṇātmano yogaṃ vibhūtiṃ ca janārdana /
MBh, 6, BhaGī 10, 19.3 prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me //
MBh, 6, BhaGī 10, 40.2 eṣa tūddeśataḥ prokto vibhūtervistaro mayā //
MBh, 6, 64, 10.1 eṣa te vistarastāta saṃkṣepaśca prakīrtitaḥ /
MBh, 6, 103, 25.1 etacchrutvā vacastasya kāruṇyād bahuvistaram /
MBh, 7, 38, 2.1 vistareṇaiva me śaṃsa sarvaṃ gāvalgaṇe punaḥ /
MBh, 8, 1, 24.1 etan me sarvam ācakṣva vistareṇa tapodhana /
MBh, 8, 15, 2.1 tasya vistarato brūhi pravīrasyādya vikramam /
MBh, 8, 32, 2.1 etad vistarato yuddhaṃ prabrūhi kuśalo hy asi /
MBh, 8, 49, 16.2 samāsavistaravidāṃ na teṣāṃ vettha niścayam //
MBh, 9, 28, 85.2 etanme kāraṇaṃ sarvaṃ vistareṇa nivedaya //
MBh, 9, 34, 4.1 ākhyāhi me vistarataḥ kathaṃ rāma upasthitaḥ /
MBh, 9, 34, 35.2 tīrthānāṃ vistaraṃ rājan guṇotpattiṃ ca sarvaśaḥ /
MBh, 9, 34, 39.2 etanme sarvam ācakṣva vistareṇa mahāmune //
MBh, 9, 46, 1.3 abhiṣekaṃ kumārasya vistareṇa yathāvidhi //
MBh, 9, 53, 4.2 śṛṇu vistarato rāma yasyāyaṃ pūrvam āśramaḥ //
MBh, 9, 53, 22.2 vistaraśravaṇe jātaṃ kautūhalam atīva me //
MBh, 11, 7, 2.2 śṛṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram /
MBh, 12, 19, 8.2 samāsavistaravidāṃ na teṣāṃ vetsi niścayam //
MBh, 12, 35, 15.1 uktānyetāni karmāṇi vistareṇetareṇa ca /
MBh, 12, 35, 32.2 prāyaścittāni vakṣyāmi vistareṇaiva bhārata //
MBh, 12, 38, 1.2 śrotum icchāmi bhagavan vistareṇa mahāmune /
MBh, 12, 50, 36.2 bhavadvidhā hyuttamabuddhivistarā vimuhyamānasya janasya śāntaye //
MBh, 12, 59, 38.1 yātrākālāśca catvārastrivargasya ca vistaraḥ /
MBh, 12, 59, 40.2 prakāśo 'ṣṭavidhastatra guhyastu bahuvistaraḥ //
MBh, 12, 72, 2.3 vistareṇa hi dharmāṇāṃ na jātvantam avāpnuyāt //
MBh, 12, 79, 13.2 etanme saṃśayaṃ brūhi vistareṇa pitāmaha //
MBh, 12, 120, 2.1 tad eva vistareṇoktaṃ pūrvair dṛṣṭaṃ satāṃ matam /
MBh, 12, 136, 144.2 tanmithyākaraṇaṃ sarvaṃ vistareṇāpi me śṛṇu //
MBh, 12, 136, 194.2 vistareṇa mahīpāla saṃkṣepeṇa punaḥ śṛṇu //
MBh, 12, 149, 65.3 aṅke śiraḥ samādhāya rurudur bahuvistaram //
MBh, 12, 151, 34.2 vistareṇa mahārāja kiṃ bhūyaḥ prabravīmi te //
MBh, 12, 153, 8.2 vistareṇa mahābāho śṛṇu tacca viśāṃ pate //
MBh, 12, 160, 66.2 manave sūryaputrāya daduḥ khaḍgaṃ suvistaram //
MBh, 12, 160, 86.1 ityeṣa prathamaḥ kalpo vyākhyātaste suvistaraḥ /
MBh, 12, 162, 27.2 vistareṇārthasaṃbandhaṃ śrotum icchāmi pārthiva /
MBh, 12, 177, 27.1 tasya gandhasya vakṣyāmi vistarābhihitān guṇān /
MBh, 12, 177, 28.2 evaṃ navavidho jñeyaḥ pārthivo gandhavistaraḥ //
MBh, 12, 177, 35.2 tasya śabdasya vakṣyāmi vistaraṃ vividhātmakam //
MBh, 12, 228, 27.2 tatrāvyaktamayīṃ vyākhyāṃ śṛṇu tvaṃ vistareṇa me /
MBh, 12, 233, 16.1 tad etad ṛṣiṇā proktaṃ vistareṇānumīyate /
MBh, 12, 234, 26.1 ye kecid vistareṇoktā niyamā brahmacāriṇaḥ /
MBh, 12, 239, 1.2 adhyātmaṃ vistareṇeha punar eva vadasva me /
MBh, 12, 248, 12.1 rājañ śṛṇu samākhyānam adyedaṃ bahuvistaram /
MBh, 12, 266, 4.2 ekaḥ panthā hi mokṣasya tanme vistarataḥ śṛṇu //
MBh, 12, 272, 6.2 vistareṇa mahābāho paraṃ kautūhalaṃ hi me //
MBh, 12, 272, 8.2 śatāni vistareṇātha trīṇyevābhyadhikāni tu //
MBh, 12, 274, 4.3 vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata //
MBh, 12, 274, 59.2 vistaraḥ kathitaḥ putra kim anyat prabravīmi te //
MBh, 12, 277, 12.2 mokṣārtho vistareṇāpi bhūyo vakṣyāmi tacchṛṇu //
MBh, 12, 285, 22.2 dharmān sādhāraṇāṃstāta vistareṇa śṛṇuṣva me //
MBh, 12, 287, 35.1 vistarāḥ kleśasaṃyuktāḥ saṃkṣepāstu sukhāvahāḥ /
MBh, 12, 287, 35.2 parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ viduḥ //
MBh, 12, 287, 44.1 svarūpatām ātmakṛtaṃ ca vistaraṃ kulānvayaṃ dravyasamṛddhisaṃcayam /
MBh, 12, 310, 4.1 etad icchāmyahaṃ śrotuṃ vistareṇa mahādyute /
MBh, 12, 316, 36.1 vidyā karma ca śauryaṃ ca jñānaṃ ca bahuvistaram /
MBh, 12, 320, 39.2 vistareṇa mayākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 321, 22.1 taṃ dṛṣṭvā mahadāścaryamapūrvaṃ vidhivistaram /
MBh, 12, 330, 44.1 tacchūlaṃ bhasmasātkṛtvā dakṣayajñaṃ savistaram /
MBh, 12, 331, 2.1 idaṃ śatasahasrāddhi bhāratākhyānavistarāt /
MBh, 12, 333, 22.1 varāhaparvate vipra dattvā piṇḍān savistarān /
MBh, 13, 14, 73.2 ārādhito mahātejās taccāpi śṛṇu vistaram //
MBh, 13, 17, 7.1 na śakyaṃ vistarāt kṛtsnaṃ vaktuṃ śarvasya kenacit /
MBh, 13, 17, 137.2 vyāsaḥ sarvasya saṃkṣepo vistaraḥ paryayo nayaḥ //
MBh, 13, 31, 64.2 vistareṇa mahārāja kim anyad anupṛcchasi //
MBh, 13, 32, 1.3 vistareṇa tad ācakṣva na hi tṛpyāmi kathyatām //
MBh, 13, 55, 35.1 punaścākhyātum icchāmi bhagavan vistareṇa vai /
MBh, 13, 62, 3.2 bhavataḥ śrotum icchāmi tanme vistarato vada //
MBh, 13, 66, 2.2 ityetacchrotum icchāmi vistareṇa pitāmaha //
MBh, 13, 70, 1.3 vistareṇa mahābāho na hi tṛpyāmi kathyatām //
MBh, 13, 74, 11.1 damasya tu phalaṃ rājañ śṛṇu tvaṃ vistareṇa me /
MBh, 13, 76, 1.3 godāne vistaraṃ dhīmān papraccha vinayānvitaḥ //
MBh, 13, 83, 10.2 śṛṇu rājann avahito bahukāraṇavistaram /
MBh, 13, 86, 1.3 vistareṇa pradānasya ye guṇāḥ śrutilakṣaṇāḥ //
MBh, 13, 86, 3.2 na ca tasyeha te mṛtyur vistareṇa prakīrtitaḥ //
MBh, 13, 91, 9.2 manaḥ saṃhṛtya viṣaye buddhir vistaragāminī //
MBh, 13, 97, 2.2 etad vistarato rājañśrotum icchāmi tattvataḥ //
MBh, 13, 97, 3.2 śṛṇu rājann avahitaśchatropānahavistaram /
MBh, 13, 101, 38.2 iṣṭāniṣṭo bhaved gandhastanme vistarataḥ śṛṇu //
MBh, 13, 110, 2.2 bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ //
MBh, 13, 110, 136.1 upavāsavidhistveṣa vistareṇa prakīrtitaḥ /
MBh, 13, 130, 19.2 vistareṇārthasampanno yathāsthūlam udāhṛtaḥ //
MBh, 13, 134, 10.2 tasmād aśeṣato brūhi strīdharmaṃ vistareṇa me //
MBh, 13, 141, 14.1 tasyāpi vistareṇoktaṃ karmātreḥ sumahātmanaḥ /
MBh, 14, 49, 41.2 tasya gandhasya vakṣyāmi vistareṇa bahūn guṇān //
MBh, 14, 49, 51.2 tasya śabdasya vakṣyāmi vistareṇa bahūn guṇān //
MBh, 14, 52, 23.2 śṛṇu me vistareṇedaṃ yad vakṣye bhṛgunandana /
MBh, 16, 2, 3.3 bhojāśca dvijavarya tvaṃ vistareṇa vadasva me //
MBh, 18, 5, 25.1 etat te sarvam ākhyātaṃ vistareṇa mahādyute /
Manusmṛti
ManuS, 3, 125.2 bhojayet susamṛddho 'pi na prasajjeta vistare //
ManuS, 3, 126.2 pañcaitān vistaro hanti tasmān neheta vistaram //
ManuS, 3, 126.2 pañcaitān vistaro hanti tasmān neheta vistaram //
ManuS, 6, 55.1 ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare /
Rāmāyaṇa
Rām, Bā, 8, 23.2 yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām //
Rām, Bā, 12, 10.2 tathā paurajanasyāpi kartavyā bahuvistarāḥ //
Rām, Bā, 35, 3.1 vistaraṃ vistarajño 'si divyamānuṣasambhavam /
Rām, Bā, 35, 3.1 vistaraṃ vistarajño 'si divyamānuṣasambhavam /
Rām, Bā, 35, 26.1 eṣa te vistaro rāma śailaputryā niveditaḥ /
Rām, Bā, 36, 31.1 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā /
Rām, Bā, 38, 2.1 śrotum icchāmi bhadraṃ te vistareṇa kathām imām /
Rām, Bā, 38, 3.2 śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ //
Rām, Bā, 43, 19.1 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā /
Rām, Bā, 64, 24.1 vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ /
Rām, Ay, 110, 24.1 tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili /
Rām, Ki, 8, 37.1 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te /
Rām, Ki, 45, 2.2 śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha //
Rām, Utt, 4, 7.1 etad vistarataḥ sarvaṃ kathayasva mamānagha /
Rām, Utt, 25, 7.2 yajñāste sapta putreṇa prāptāḥ subahuvistarāḥ //
Rām, Utt, 35, 13.2 vistareṇa yathātattvaṃ kathayāmarapūjita //
Rām, Utt, 68, 1.1 purā tretāyuge hyāsīd araṇyaṃ bahuvistaram /
Rām, Utt, 79, 2.2 vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ //
Rām, Utt, 90, 8.1 rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram /
Rām, Utt, 91, 11.2 anyonyasaṃgharṣakṛte spardhayā guṇavistare //
Rām, Utt, 91, 13.1 ubhe puravare ramye vistarair upaśobhite /
Rām, Utt, 91, 14.1 śobhite śobhanīyaiśca devāyatanavistaraiḥ /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 11, 13.3 savistaraṃ yadetacca śṛṇuyātsa divaṃ vrajet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 5.1 kriyate 'ṣṭāṅgahṛdayaṃ nātisaṃkṣepavistaram /
AHS, Sū., 29, 80.2 tais tairupāyaiḥ prayataścikitsed ālocayan vistaram uttaroktam //
AHS, Nidānasthāna, 9, 40.1 iti vistarataḥ proktā rogā mūtrāpravṛttijāḥ /
AHS, Utt., 24, 57.2 parasparam asaṃkīrṇaṃ vistareṇa prakāśitam //
Bodhicaryāvatāra
BoCA, 5, 105.2 vistareṇa sadācāro yasmāttatra pradarśitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 58.1 sarvathā vistareṇālam alaṃ siṃhāsanena te /
BKŚS, 5, 114.2 ācakṣva vistareṇeti vasiṣṭhas tam abhāṣata //
BKŚS, 5, 139.2 gāndharvaṃ hastividyā ca śikṣitavyāḥ savistarāḥ //
BKŚS, 9, 4.1 asmābhir anuyuktaś ca kathayeti savistaram /
BKŚS, 14, 61.2 vidyālābhārtham ity uktaṃ tasmai tābhyāṃ savistaram //
BKŚS, 14, 121.1 sarvathā vistareṇālam ajjukā madamañjukā /
BKŚS, 18, 160.2 alaṃ vā vistaraṃ kṛtvā mūrtām iva daridratām //
BKŚS, 18, 324.2 vistareṇa mayā tasmai sarvapūrvaṃ niveditam //
BKŚS, 18, 587.1 sarvathā duṣkaraṃ mandair alaṃ kṛtvātivistaram /
BKŚS, 20, 292.2 pṛṣṭaḥ svavṛtta ācaṣṭa gomukhaḥ priyavistaraḥ //
BKŚS, 20, 314.2 vistareṇa sakhe mahyaṃ bhartur vṛttaṃ nivedyatām //
BKŚS, 21, 13.2 dharmārthasukhanirvāṇacikitsāḥ sahavistarāḥ //
BKŚS, 23, 48.1 ityādi bahu niścitya puras teṣāṃ savistaram /
Daśakumāracarita
DKCar, 2, 4, 124.0 janayitāpime narakādiva svargam tādṛśādavyasanāt tathābhūtam abhyudayam ārūḍhaḥ pūrṇabhadreṇa vistareṇa yathāvṛttāntamāvedito bhagavato maghavato 'pi bhāgyavantam ātmānam ajīgaṇat //
DKCar, 2, 5, 73.1 hṛṣṭayā tu tayā vistarataḥ pṛṣṭaḥ sarvameva vṛttāntamakathayam //
DKCar, 2, 8, 11.0 buddhiśca nisargapaṭvī kalāsu nṛtyagītādiṣu citreṣu ca kāvyavistareṣu prāptavistarā tavetarebhyaḥ prativiśiṣyate //
DKCar, 2, 8, 11.0 buddhiśca nisargapaṭvī kalāsu nṛtyagītādiṣu citreṣu ca kāvyavistareṣu prāptavistarā tavetarebhyaḥ prativiśiṣyate //
Divyāvadāna
Divyāv, 1, 44.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 1, 462.0 athāyuṣmāñ śroṇo bhagavatā kṛtāvakāśaḥ asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti //
Divyāv, 1, 466.0 pañca ca praśnān pṛcchati vistareṇoccārayitavyāni //
Divyāv, 1, 473.0 pañca ca praśnāni vistareṇoccārayitavyāni yathāpūrvamuktāni yāvat kasya naiḥsargikāni //
Divyāv, 1, 482.0 kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtamiti vistaraḥ //
Divyāv, 2, 8.0 tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 46.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 47.0 pūrṇo dārako 'ṣṭābhyo dhātrībhyo dvābhyāmaṃsadhātrībhyāṃ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam //
Divyāv, 2, 115.0 tā evamarthaṃ vistareṇārocayanti //
Divyāv, 2, 306.0 te rātryāḥ pratyūṣasamaye udānāt pārāyaṇāt satyadṛśaḥ sthaviragāthāḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ kurvanti //
Divyāv, 3, 140.0 tasya vistareṇa jātimahaṃ kṛtvā ratnaśikhīti nāmadheyaṃ vyavasthāpitam //
Divyāv, 7, 69.1 divyaṃ cāsya sudhābhaktam ayaṃ ca gṛhavistaraḥ /
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 8, 327.0 atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma paraṃ cainaṃ vijñāpayati sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam //
Divyāv, 10, 70.1 rājā pṛcchati yathā katham sa etat prakaraṇaṃ vistareṇārocayati //
Divyāv, 12, 130.1 raktākṣasya parivrājakasyaitat prakaraṇaṃ vistareṇārocayanti evaṃ cāhur yatkhalu raktākṣa jānīyāḥ śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ //
Divyāv, 12, 136.1 upasaṃkramya nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānām etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ //
Divyāv, 12, 144.1 upasaṃkramya teṣāmetatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautama ṛddhyā āhūtaḥ //
Divyāv, 12, 153.1 upasaṃkramya etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu subhadra jānīyāḥ śramaṇo gautamo 'smābhir ṛddhyā āhūtaḥ //
Divyāv, 13, 11.1 tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā varṇasaṃsthānaviśeṣānurūpaṃ nāmadheyaṃ vyapasthāpitam //
Divyāv, 17, 389.1 devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam //
Divyāv, 17, 398.1 sudarśanasya nagarasya vīthyo 'rdhatṛtīyāni yojanasahasrāṇyāyāmena vistareṇa dvādaśa yojanānyabhirūpā darśanīyāḥ prāsādikāḥ kanakavālukāstīrṇāś candanavāripariṣiktā hemajālāvanaddhāḥ //
Divyāv, 17, 420.1 devānāṃ trāyastriṃśānāṃ sudharmā devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samantaparikṣepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī ardhapañcamāni yojanāni tasmānnagarīto 'bhyudgatā //
Divyāv, 18, 202.1 vistareṇa yāvaddaśānāṃ bhikṣūṇāmannapānena paryāptaṃ syāt tāvad bhuktvā naiva tṛpyate //
Divyāv, 19, 233.1 dṛṣṭvā ca punarjyotiṣkasya gṛhapateḥ kathayanti gṛhapate kimetaditi tena teṣāṃ vistareṇārocitam //
Divyāv, 19, 237.1 tairdṛṣṭvā tairapi jyotiṣko gṛhapatiḥ pṛṣṭaḥ kimetaditi tena tathaiva vistareṇa samākhyātam //
Divyāv, 19, 498.1 eṣa eva grantho vistareṇa kartavyaḥ //
Divyāv, 19, 509.1 bandhumān rājā pṛcchati bhavantaḥ kuta eṣa manojñagandha iti tairvistareṇa samākhyātam //
Divyāv, 19, 518.1 amātyāḥ kathayanti deva kimarthaṃ kare kapolaṃ dattvā cintāparastiṣṭhasīti tena vistareṇa samākhyātam //
Divyāv, 19, 556.1 tena vistareṇa samākhyātam //
Harivaṃśa
HV, 1, 8.1 mahābhāratam ākhyānaṃ bahvarthaṃ bahuvistaram /
HV, 1, 8.2 kathitaṃ bhavatā vipra vistareṇa mayā śrutam //
HV, 1, 10.2 tatra tatra samāsena vistareṇaiva cābhibho //
HV, 1, 12.2 kathayasva kulaṃ teṣāṃ vistareṇa tapodhana //
HV, 1, 14.3 vistareṇānupūrvyā ca kathayāmāsa tāṃ kathām //
HV, 1, 20.1 vistarāvayavaṃ caiva yathāprajñaṃ yathāśrutam /
HV, 3, 1.3 utpattiṃ vistareṇaiva vaiśaṃpāyana kīrtaya //
HV, 3, 31.2 vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram //
HV, 4, 18.1 tasya vistaram ākhyāsye manor vaivasvatasya ha /
HV, 4, 19.2 vistareṇa pṛthor janma vaiśampāyana kīrtaya /
HV, 7, 1.2 manvantarāṇi sarvāṇi vistareṇa tapodhana /
HV, 7, 3.2 na śakyaṃ vistaraṃ tāta vaktuṃ varṣaśatair api /
HV, 10, 29.2 etan me sarvam ācakṣva vistareṇa tapodhana //
HV, 11, 14.2 etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute //
HV, 13, 5.2 prabhāvaṃ ca mahattvaṃ ca vistareṇa tapodhana //
HV, 15, 8.1 etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute /
HV, 23, 1.4 vistareṇānupūrvyā ca tad bhavān vaktum arhati //
HV, 23, 2.4 vistareṇānupūrvyā ca yatra jāto 'si pārthiva //
HV, 27, 2.2 teṣāṃ visargāś catvāro vistareṇeha tāñ śṛṇu //
HV, 30, 1.2 vistareṇaiva sarvāṇi karmāṇi ripughātinaḥ /
Kirātārjunīya
Kir, 2, 26.2 vimalā tava vistare girāṃ matir ādarśa ivābhidṛśyate //
Kir, 14, 2.1 saleśam ulliṅgitaśātraveṅgitaḥ kṛtī girāṃ vistaratattvasaṃgrahe /
Kāmasūtra
KāSū, 1, 1, 14.1 saṃkṣepam imam uktvāsya vistaro 'taḥ pravakṣyate /
KāSū, 2, 1, 33.2 mandānām avabodhārthaṃ vistaro 'taḥ pravakṣyate //
Kātyāyanasmṛti
KātySmṛ, 1, 25.1 prayatnasādhye vicchinne dharmākhye nyāyavistare /
KātySmṛ, 1, 569.2 āpatkṛtād ṛte puṃsāṃ kuṭumbārthe hi vistaraḥ //
Kāvyādarśa
KāvĀ, 1, 13.2 sargabandhāṃśarūpatvād anuktaḥ padyavistaraḥ //
KāvĀ, 1, 31.1 miśrāṇi nāṭakādīni teṣām anyatra vistaraḥ /
Kāvyālaṃkāra
KāvyAl, 1, 24.2 uktaṃ tadabhineyārthamukto 'nyaistasya vistaraḥ //
KāvyAl, 2, 38.2 mālopamādiḥ sarvo 'pi na jyāyānvistaro mudhā //
KāvyAl, 2, 60.1 na sarvasārūpyamiti vistareṇodito vidhiḥ /
KāvyAl, 2, 95.1 samāsenoditamidaṃ dhīkhedāyaiva vistaraḥ /
KāvyAl, 5, 60.2 iti prayuñjate santaḥ kecidvistarabhīravaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 98.1 tīrthānyarkādisaṃsthānaṃ pṛthivyāyāmavistare /
KūPur, 1, 5, 23.2 vārāho vartate kalpaḥ tasya vakṣyāmi vistaram //
KūPur, 1, 11, 320.1 vistareṇa maheśāni yogaṃ māheśvaraṃ param /
KūPur, 1, 11, 321.2 yathāvad vyājahāreśā sādhanāni ca vistarāt //
KūPur, 1, 14, 1.3 utpattiṃ vistarāt sūta brūhi vaivasvate 'ntare //
KūPur, 1, 14, 3.3 trikālabaddhaṃ pāpaghnaṃ prajāsargasya vistaram //
KūPur, 1, 15, 6.2 dve caivāṅgirase tadvat tāsāṃ vakṣye 'tha vistaram //
KūPur, 1, 26, 21.2 na śakyo vistarād vaktuṃ kiṃ bhūyaḥ śrotumicchatha //
KūPur, 1, 27, 15.2 na śakyate mayā pārtha vistareṇābhibhāṣitum //
KūPur, 1, 33, 19.2 na śakyaṃ vistarād vaktuṃ tīrthasaṃkhyā dvijottamāḥ //
KūPur, 1, 34, 3.2 śṛṇudhvamṛṣayaḥ sarve vistareṇa bravīmi vaḥ /
KūPur, 1, 35, 6.2 ārṣeṇa tu vivāhena yathā vibhavavistaram //
KūPur, 1, 39, 1.3 trailokyasyāsya mānaṃ vo na śakyaṃ vistareṇa tu //
KūPur, 1, 39, 4.1 yāvatpramāṇo bhūrloko vistarāt parimaṇḍalāt /
KūPur, 1, 46, 60.1 eṣa saṃkṣepataḥ prokto jambūdvīpasya vistaraḥ /
KūPur, 1, 46, 60.2 na śakyaṃ vistarād vaktuṃ mayā varṣaśatairapi //
KūPur, 1, 51, 30.1 idaṃ vaivasvataṃ proktamantaraṃ vistareṇa tu /
KūPur, 2, 11, 8.1 ye cānye yogināṃ yogāḥ śrūyante granthavistare /
KūPur, 2, 22, 27.2 pañcaitān vistaro hanti tasmānneheta vistaram //
KūPur, 2, 22, 27.2 pañcaitān vistaro hanti tasmānneheta vistaram //
KūPur, 2, 26, 71.1 vṛttisaṅkocamanvicchenneheta dhanavistaram /
KūPur, 2, 29, 2.1 ekakālaṃ cared bhaikṣaṃ na prasajyeta vistare /
KūPur, 2, 39, 41.1 kāñcanaṃ tu dvijo dadyād yathāvibhavavistaram /
KūPur, 2, 40, 36.2 na śakyā vistarād vaktuṃ saṃkhyā tīrtheṣu pāṇḍava //
KūPur, 2, 43, 2.2 kathitā bhavatā dharmā mokṣajñānaṃ savistaram /
KūPur, 2, 44, 66.2 sargaśca pratisargaśca brahmāṇyasyāsya vistaraḥ //
KūPur, 2, 44, 89.1 bhṛgvādīnāṃ prajāsargo rājñāṃ vaṃśasya vistaraḥ /
Liṅgapurāṇa
LiPur, 1, 2, 4.2 tasmātsaṃkṣepato vakṣye na śrutaṃ vistareṇa yat //
LiPur, 1, 2, 20.2 caturyugapramāṇaṃ ca yugadharmaḥ suvistaraḥ //
LiPur, 1, 2, 34.2 prāyaścittam aśeṣasya pratyekaṃ caiva vistarāt //
LiPur, 1, 2, 49.2 brahmaṇaścaiva mokṣasya vijñānaṃ tu suvistaram //
LiPur, 1, 2, 55.2 liṅge 'sminnānupūrvyeṇa vistareṇānukīrtyate //
LiPur, 1, 6, 9.1 pitaro 'mṛtapāḥ proktāsteṣāṃ caiveha vistaraḥ /
LiPur, 1, 6, 9.2 ṛṣīṇāṃ ca kulaṃ sarvaṃ śṛṇudhvaṃ tatsuvistaram //
LiPur, 1, 8, 40.1 mānaso vistareṇaiva kalpe pañcākṣare smṛtaḥ /
LiPur, 1, 9, 67.1 na śakyo vistaro vaktuṃ varṣāṇāmayutairapi /
LiPur, 1, 27, 1.3 vaktuṃ varṣaśatenāpi na śakyaṃ vistareṇa yat //
LiPur, 1, 39, 4.3 vyājahāra yathādṛṣṭaṃ yugadharmaṃ suvistaram //
LiPur, 1, 49, 41.1 tāṃstu saṃkṣepato vakṣye na śakyaṃ vistareṇa tu /
LiPur, 1, 49, 69.2 asaṃkhyātā mayāpyatra vaktuṃ no vistareṇa tu //
LiPur, 1, 50, 1.3 tasya prācyāṃ kumudādrikūṭo'sau bahuvistaraḥ //
LiPur, 1, 50, 21.2 kālāgniśivaparyantaṃ kathaṃ vakṣye savistaram //
LiPur, 1, 52, 44.2 varṇāyurbhojanādyāni saṃkṣipya na tu vistarāt //
LiPur, 1, 53, 34.1 tāvāṃś ca vistarastasya lokālokamahāgireḥ /
LiPur, 1, 53, 35.2 evaṃ saṃkṣepataḥ prokto bhūrlokasya ca vistaraḥ //
LiPur, 1, 53, 47.1 hiraṇyagarbhasargaś ca prasaṃgādbahuvistarāt /
LiPur, 1, 55, 79.1 saṃkṣepādvistarāccaiva yathāvṛttaṃ yathāśrutam /
LiPur, 1, 58, 17.1 etadvo vistareṇaiva kathitaṃ munipuṅgavāḥ /
LiPur, 1, 59, 2.3 etadvistarato brūhi jyotiṣāṃ ca vinirṇayam //
LiPur, 1, 63, 13.2 dve caivāṅgirase tadvattāsāṃ nāmāni vistarāt //
LiPur, 1, 68, 50.1 jyāmaghasya mayā proktā sṛṣṭirvai vistareṇa vaḥ /
LiPur, 1, 69, 2.2 teṣāṃ nisargāṃścaturaḥ śṛṇudhvaṃ vistareṇa vai //
LiPur, 1, 70, 1.3 sāṃprataṃ vistareṇaiva vaktumarhasi suvrata //
LiPur, 1, 70, 112.2 prajābhistapasā caiva teṣāṃ śṛṇuta vistaram //
LiPur, 1, 70, 133.2 tenāgninā viśīrṇāste parvatā bhūrivistarāḥ //
LiPur, 1, 70, 169.1 vistarānugrahaḥ sargaḥ kīrtyamāno nibodhata /
LiPur, 1, 71, 1.2 samāsād vistarāccaiva sargaḥ proktastvayā śubhaḥ /
LiPur, 1, 76, 33.2 kṛtvā bhaktyā pratiṣṭhāpya yathāvibhavavistaram //
LiPur, 1, 83, 22.2 bhojayedbrāhmaṇāṃścaiva yathāvibhavavistaram //
LiPur, 1, 83, 34.1 brāhmaṇān bhojayitvā ca yathāvibhavavistaram /
LiPur, 1, 83, 47.2 brāhmaṇān bhojayitvā ca yathāvibhavavistaram //
LiPur, 1, 84, 20.2 dattvā ca brāhmaṇebhyaś ca yathā vibhavavistaram //
LiPur, 1, 84, 29.1 rājatenāpi tāmreṇa yathāvibhavavistaram /
LiPur, 1, 84, 39.1 pakveṣṭakābhir vidhivadyathāvibhavavistaram /
LiPur, 1, 84, 63.2 pūjayetsarvadevāṃś ca yathāvibhavavistaram //
LiPur, 1, 88, 1.4 tatsarvaṃ vistarātsūta vaktumarhasi sāṃpratam //
LiPur, 1, 89, 10.1 athavā pūjayecchaṃbhuṃ ghṛtasnānādivistaraiḥ /
LiPur, 1, 91, 71.2 daśavistārakaṃ brahma tathā ca brahmavistaraiḥ //
LiPur, 1, 92, 2.2 vistareṇa yathānyāyaṃ śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 92, 4.1 vistareṇa mayā vaktuṃ brahmaṇā ca mahātmanā /
LiPur, 1, 99, 1.3 savistaraṃ vadasvādya satītve ca yathātatham //
LiPur, 1, 99, 4.3 brahmaṇā kathitaṃ pūrvaṃ daṇḍine tat suvistaram //
LiPur, 1, 99, 5.2 tasmādahamupaśrutya pravadāmi suvistaram //
LiPur, 1, 103, 73.2 avimuktasya māhātmyaṃ vistarācchakyate nahi //
LiPur, 2, 9, 46.1 pratisargaṃ prasūtānāṃ brahmaṇāṃ śāstravistaram /
LiPur, 2, 21, 4.2 arcayetsarvayatnena yathāvibhavavistaram //
LiPur, 2, 21, 36.2 homaṃ ca caruṇā kuryādyathāvibhavavistaram //
LiPur, 2, 21, 40.2 suvarṇapuṣpasaṃmiśraṃ yathāvibhavavistaram //
LiPur, 2, 22, 67.2 caturaṅgulamānena cotsedhādvistarādapi //
LiPur, 2, 22, 69.2 galamekāṅgulaṃ caiva śeṣaṃ dviguṇavistaram //
LiPur, 2, 23, 30.2 yacca hṛtkamale sarvaṃ samāpya vidhivistaram //
LiPur, 2, 25, 29.2 ṣaṭtriṃśadaṅgulāyāmamaṣṭāṅgulasavistaram //
LiPur, 2, 25, 30.2 saptāṅgulaṃ bhavedāsyaṃ vistarāyāmataḥ punaḥ //
LiPur, 2, 26, 30.1 varṣakoṭiśatenāpi vistareṇa na śakyate //
LiPur, 2, 28, 39.2 śikyādhastātprakartavyau pañcaprādeśavistarau /
LiPur, 2, 28, 72.1 divyādhyayanasampannān kṛtvaivaṃ vidhivistaram /
LiPur, 2, 37, 15.1 mūrtyādīnāṃ ca vā deyaṃ yathāvibhavavistaram /
LiPur, 2, 41, 8.2 homayecca ghṛtānnādyair yathāvibhavavistaram //
LiPur, 2, 43, 11.1 dakṣiṇā ca pradātavyā yathāvibhavavistaram /
LiPur, 2, 48, 1.2 sarveṣāmapi devānāṃ pratiṣṭhāmapi vistarāt /
LiPur, 2, 55, 2.2 vistareṇa ca tatsarvaṃ saṃkṣepādvaktumarhasi //
Matsyapurāṇa
MPur, 2, 22.3 vaṃśyānucaritaṃ caiva bhuvanasya ca vistaram //
MPur, 2, 24.2 tatsarvaṃ vistareṇa tvaṃ dharmaṃ vyākhyātumarhasi //
MPur, 5, 1.3 utpattiṃ vistareṇaiva sūta brūhi yathātatham //
MPur, 5, 14.2 dve caivāṅgirase tadvattāsāṃ nāmāni vistarāt //
MPur, 7, 9.3 vistareṇa tadevedaṃ matsakāśānnibodhata //
MPur, 8, 1.2 ādisargaśca yaḥ sūta kathito vistareṇa tu /
MPur, 13, 11.2 dakṣeṇa lokajananī sūta vistarato vada //
MPur, 16, 31.1 bhojayedīśvaro'pīha na kuryādvistaraṃ budhaḥ /
MPur, 17, 14.1 bhojayetsusamṛddho'pi na prasajjate vistare /
MPur, 22, 78.2 vāgīśo'pi na śaknoti vistarāt kim u mānuṣaḥ //
MPur, 25, 2.1 anyadyayāticaritaṃ sūta vistarato vada /
MPur, 25, 5.1 etadicchāmyahaṃ śrotuṃ vistareṇa tapodhana /
MPur, 42, 29.1 evaṃ sarvaṃ vistarato yathāvadākhyātaṃ te caritaṃ nāhuṣasya /
MPur, 43, 4.2 yayātervaṃśamicchāmaḥ śrotuṃ vistarato vada /
MPur, 43, 5.3 vistareṇānupūrvyā ca gadato me nibodhata //
MPur, 44, 48.2 teṣāṃ tu sargāś catvāro vistareṇaiva tacchṛṇu //
MPur, 48, 103.3 vistareṇānupūrvyācca pūrostu śṛṇuta dvijāḥ //
MPur, 49, 46.1 bhāradvājaprasādena vistaraṃ teṣu me śṛṇu /
MPur, 51, 47.3 vistareṇānupūrvyā ca kimanyacchrotumicchatha //
MPur, 52, 1.3 tadidānīṃ samācakṣva dharmādharmasya vistaram //
MPur, 52, 3.2 karmayogaṃ ca sāṃkhyaṃ ca yathāvadvistarānvitam //
MPur, 53, 5.2 aṅgāni caturo vedānpurāṇaṃ nyāyavistaram //
MPur, 53, 20.1 yatrādhikṛtya gāyatrīṃ varṇyate dharmavistaraḥ /
MPur, 53, 26.1 mārkaṇḍeyena kathitaṃ tatsarvaṃ vistareṇa tu /
MPur, 53, 56.1 bhaviṣyāṇāṃ ca kalpānāṃ śrūyate yatra vistaraḥ /
MPur, 59, 1.2 pādapānāṃ vidhiṃ sūta yathāvadvistarādvada /
MPur, 72, 26.2 iti tadvacanaṃ śrutvā punaḥ provāca vistarāt //
MPur, 93, 3.1 sarvaśāstrāṇyanukramya saṃkṣipya granthavistaram /
MPur, 93, 105.2 kāryāvayutahome tu na prasajyeta vistare //
MPur, 93, 123.1 ucchrāyavistarābhyāṃ ca tṛtīyā caturaṅgulā /
MPur, 93, 142.2 trimekhalaṃ caikavaktramaratnirvistareṇa tu //
MPur, 95, 2.2 matsamastapasā brahmanpurāṇaśrutivistaraiḥ //
MPur, 112, 13.1 bahūpakaraṇā yajñā nānāsambhāravistarāḥ /
MPur, 113, 3.1 etadbravīhi naḥ sarvaṃ vistareṇa yathārthavit /
MPur, 113, 7.2 vistaraṃ maṇḍalaṃ yacca yojanaistānnibodhata //
MPur, 113, 8.1 yojanānāṃ sahasrāṇi śataṃ dvīpasya vistaraḥ /
MPur, 113, 41.1 vistarāddviguṇaścāsya parīṇāhaḥ samantataḥ /
MPur, 114, 16.2 svarāḍasau smṛto lokaḥ punarvakṣyāmi vistarāt //
MPur, 122, 2.1 jambūdvīpasya vistārāddviguṇastasya vistaraḥ /
MPur, 122, 78.2 kuśadvīpasya vistārāddviguṇastasya vistaraḥ //
MPur, 122, 90.2 na śakyo vistarādvaktumapi varṣaśatairapi //
MPur, 122, 92.1 śālmalo dviguṇo dvīpaḥ krauñcadvīpasya vistarāt /
MPur, 123, 2.1 śālmalasya tu vistārāddviguṇastasya vistaraḥ /
MPur, 124, 2.1 saptadvīpasamudrāṇāṃ dvīpānāṃ bhāti vistaraḥ /
MPur, 124, 2.2 vistarārdhaṃ pṛthivyāstu bhavedanyatra bāhyataḥ //
MPur, 124, 14.2 pañcāśacca sahasrāṇi pṛthivyardhasya vistaraḥ //
MPur, 124, 15.1 pṛthivyā vistaraṃ kṛtyaṃ yojanaistaṃ nibodhata /
MPur, 124, 16.2 saptadvīpasamudrāyāḥ pṛthivyāḥ sa tu vistaraḥ //
MPur, 129, 1.3 dadāha ca kathaṃ devastanno vistarato vada //
MPur, 141, 3.2 tasya cāhaṃ pravakṣyāmi prabhāvaṃ vistareṇa tu /
MPur, 141, 85.2 vistareṇānupūrvyācca bhūyaḥ kiṃ kathayāmi vaḥ //
MPur, 142, 1.3 eṣāṃ nisargasaṃkhyāṃ ca śrotumicchāma vistarāt //
MPur, 142, 2.4 tatpramāṇaṃ prasaṃkhyāya vistarāccaiva kṛtsnaśaḥ //
MPur, 144, 92.1 vistareṇānupūrvyācca namaskṛtya svayambhuve /
MPur, 145, 2.1 vistareṇānupūrvyācca sthitiṃ vakṣye yuge yuge /
MPur, 146, 12.3 vistareṇa hi no brūhi yāthātathyena śṛṇvatām //
MPur, 164, 1.2 kathitaṃ narasiṃhasya māhātmyaṃ vistareṇa ca /
MPur, 164, 1.3 punastasyaiva māhātmyamanyadvistarato vada //
Nāradasmṛti
NāSmṛ, 2, 1, 15.2 āpatkṛtād ṛte puṃsāṃ kuṭumbārtho hi vistaraḥ //
Nāṭyaśāstra
NāṭŚ, 6, 9.1 vistareṇopadiṣṭānāmarthānāṃ sūtrabhāṣyayoḥ /
NāṭŚ, 6, 14.2 vistaraṃ tasya vakṣyāmi saniruktaṃ sakārikam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.32 vyākhyānam eteṣāṃ vistaravibhāgaviśeṣopasaṃhāranigamanāni /
PABh zu PāśupSūtra, 1, 1, 45.0 atra viḥ vistare vibhāge viśeṣe ca bhavati //
PABh zu PāśupSūtra, 1, 1, 46.0 tatra vistara iti pratyakṣānu //
PABh zu PāśupSūtra, 1, 1, 47.27 uddeśanirdeśādhigamāc ca vir vistare bhavati /
PABh zu PāśupSūtra, 1, 21, 11.0 tat kṛtsneṣu viṣayeṣu samāsavistaravibhāgaviśeṣataś ca darśanaṃ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 1, 21, 17.0 tad asya siddhasya śrāvyeṣv artheṣu samāsavistaravibhāgaviśeṣataś ca śravaṇaṃ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 2, 24, 10.0 vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ //
PABh zu PāśupSūtra, 3, 18, 4.0 evamatra vyaktācārasamāsoktānāṃ krāthanādīnāmācārāṇāṃ vistaravibhāgaviśeṣopasaṃhārādayaś ca vyākhyātā ityarthaḥ //
PABh zu PāśupSūtra, 4, 6, 17.0 vistaraniyoga viśeṣataśca vihartavyamityarthaḥ //
PABh zu PāśupSūtra, 5, 46, 7.0 evamete pañca padārthāḥ kāryakāraṇayogavidhiduḥkhāntāḥ samāsavistaravibhāgaviśeṣopasaṃhāranigamanataś ca vyākhyātāḥ //
PABh zu PāśupSūtra, 5, 46, 9.0 ādau yad bhavati samāsoktaṃ madhye tasya vistarataś ca vibhāgataś copanayanigamanena satāmapyeṣa niścayaḥ //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 19.0 tasya vistaro vidyā kalā paśavaḥ //
PABh zu PāśupSūtra, 5, 46, 31.0 evamādyo vistaraḥ //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 1.1 tatra pañcapadārthaviṣayaṃ samāsavistaravibhāgaviśeṣopasaṃhāranigamanatas tattvajñānaṃ prathamo vidyālābho jñānam iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 5.1 uddiṣṭānāṃ pramāṇataḥ prapañcābhidhānaṃ vistaraḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 7.1 tatsādhanatvena pramāṇāny api vistaraśabdenoktāni //
Saṃvitsiddhi
SaṃSi, 1, 30.2 mṛttikālohabījādinānādṛṣṭāntavistaraiḥ //
Suśrutasaṃhitā
Su, Sū., 11, 10.1 taṃ cetarakṣāravaddagdhvā parisrāvayet tasya vistaro 'nyatra //
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 24, 12.3 vistareṇottare tantre sarvābādhāś ca vakṣyate //
Su, Sū., 25, 29.2 cikitsiteṣu kārtsnyena vistarastasya vakṣyate //
Su, Sū., 38, 79.1 samāsena gaṇā hyete proktāsteṣāṃ tu vistaram /
Su, Sū., 46, 20.1 vistareṇāyamuddiṣṭaḥ śālivargo hitāhitaḥ /
Su, Sū., 46, 340.1 ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram //
Su, Sū., 46, 422.2 saṃkṣepa eṣo 'bhihito 'nupāneṣvataḥ paraṃ vistarato 'bhidhāsye //
Su, Sū., 46, 446.1 athāhāravidhiṃ vatsa vistareṇākhilaṃ śṛṇu /
Su, Sū., 46, 514.1 ata ūrdhvaṃ pravakṣyāmi guṇānāṃ karmavistaram /
Su, Śār., 8, 24.2 eteṣāṃ vistaram upariṣṭādvakṣyāmaḥ //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Ka., 2, 11.2 kandajāni tu tīkṣṇāni teṣāṃ vakṣyāmi vistaram //
Su, Ka., 3, 3.2 samāsena mayā yāni vistarasteṣu vakṣyate //
Su, Utt., 1, 5.2 ye ca vistarato dṛṣṭāḥ kumārābādhahetavaḥ //
Su, Utt., 1, 25.2 vātādīnāṃ pratīghātaḥ prokto vistarataḥ punaḥ //
Su, Utt., 7, 46.2 eteṣāṃ pṛthagiha vistareṇa sarvaṃ vakṣye 'haṃ tadanu cikitsitaṃ yathāvat //
Su, Utt., 17, 47.2 punaśca kalpe 'ñjanavistaraḥ śubhaḥ pravakṣyate 'nyastamapīha yojayet //
Su, Utt., 17, 100.1 bhūyo vakṣyāmi mukhyāni vistareṇāñjanāni ca /
Su, Utt., 26, 45.2 iti vistarato dṛṣṭāḥ salakṣaṇacikitsitāḥ //
Su, Utt., 54, 7.2 purīṣakapharaktāni tāsāṃ vakṣyāmi vistaram //
Su, Utt., 60, 3.2 iti yat prāgabhihitaṃ vistarastasya vakṣyate //
Su, Utt., 64, 4.2 tasminnarthaḥ samāsokto vistareṇeha vakṣyate //
Su, Utt., 65, 13.1 vistaravacanaṃ nirdeśaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.8 lakṣaṇāntarāṇi tairthikānāṃ na dūṣitāni vistarabhayād iti /
STKau zu SāṃKār, 5.2, 3.19 sarvaṃ caitad asmābhir nyāyavārttikatātparyaṭīkāyāṃ vyutpāditam iti nehoktaṃ vistarabhayād iti /
Sūryasiddhānta
SūrSiddh, 1, 56.1 vistareṇaitad uditaṃ saṃkṣepād vyāvahārikam /
Viṣṇupurāṇa
ViPur, 1, 5, 2.2 sargādau sṛṣṭavān brahmā tan mamācakṣva vistarāt //
ViPur, 1, 5, 27.3 vistarācchrotum icchāmi tvatto munivarottama //
ViPur, 1, 6, 1.3 brahman vistarato brūhi brahmā tam asṛjad yathā //
ViPur, 1, 8, 23.2 dyauḥ śrīḥ sarvātmako viṣṇur avakāśo 'tivistaraḥ //
ViPur, 1, 15, 84.3 utpattiṃ vistareṇeha mama brahman prakīrtaya //
ViPur, 1, 15, 109.2 vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram //
ViPur, 1, 16, 16.1 tad etat kathyatāṃ sarvaṃ vistarān munisattama /
ViPur, 1, 19, 39.1 tad ebhir alam atyarthaṃ duṣṭārambhoktivistaraiḥ /
ViPur, 2, 2, 4.3 nāsya varṣaśatenāpi vaktuṃ śaknomi vistaram //
ViPur, 2, 3, 28.1 jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ /
ViPur, 2, 4, 46.2 kuśadvīpasya vistārāddviguṇo yasya vistaraḥ //
ViPur, 2, 7, 16.2 sa bhūrlokaḥ samākhyāto vistaro 'sya mayoditaḥ //
ViPur, 2, 7, 21.2 pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ //
ViPur, 3, 1, 1.3 sūryādīnāṃ ca saṃsthānaṃ jyotiṣāmapi vistarāt //
ViPur, 3, 1, 3.1 dhruvaprahlādacaritaṃ vistarācca tvayoditam /
ViPur, 3, 3, 4.3 na śakyo vistaro vaktuṃ saṃkṣepeṇa śṛṇuṣva tam //
ViPur, 3, 6, 27.1 aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ /
ViPur, 5, 1, 1.5 nṛpāṇāṃ kathitaḥ sarvo bhavatā vaṃśavistaraḥ /
ViPur, 5, 1, 2.2 viṣṇostaṃ vistareṇāhaṃ śrotumicchāmyaśeṣataḥ //
ViPur, 5, 18, 7.1 tat sarvaṃ vistarācchrutvā bhagavānkeśisūdanaḥ /
ViPur, 5, 22, 15.2 tasyāripakṣakṣapaṇe kiyānudyamavistaraḥ //
ViPur, 5, 30, 75.3 prāha caināmalaṃ caṇḍi sakhi khedātivistaraiḥ //
ViPur, 5, 38, 93.1 ityetat tava maitreya vistareṇa mayoditam /
ViPur, 6, 1, 1.3 vaṃśānucaritaṃ caiva vistareṇa mahāmune //
ViPur, 6, 1, 8.2 kaleḥ svarūpaṃ bhagavan vistarād vaktum arhasi /
ViPur, 6, 7, 96.2 saṃkṣepavistarābhyāṃ tu kim anyat kriyatāṃ tava //
Viṣṇusmṛti
ViSmṛ, 5, 193.2 sarveṣām aparādhānāṃ vistarād ativistaraḥ //
ViSmṛ, 5, 193.2 sarveṣām aparādhānāṃ vistarād ativistaraḥ //
Śatakatraya
ŚTr, 3, 74.1 kiṃ vedaiḥ smṛtibhiḥ purāṇapaṭhanaiḥ śāstrair mahāvistaraiḥ svargagrāmakuṭīnivāsaphaladaiḥ karmakriyāvibhramaiḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 1.2 kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 3.2 yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ //
BhāgPur, 3, 8, 25.1 āyāmato vistarataḥ svamānadehena lokatrayasaṃgraheṇa /
BhāgPur, 10, 1, 3.2 kṛtavānyāni viśvātmā tāni no vada vistarāt //
Bhāratamañjarī
BhāMañj, 1, 1333.1 yājakāstasya bahubhirvitānaiḥ karmavistare /
Garuḍapurāṇa
GarPur, 1, 29, 7.2 viṣvaksenaṃ vistarādvānaraḥ sarvamavāpnuyāt //
GarPur, 1, 30, 1.2 vistareṇa pravakṣyāmi śrīdharasyārcanaṃ śubham /
GarPur, 1, 47, 12.2 taddvidhā ca bhaved bhītir jaṅghā tadvistarārdhagā //
GarPur, 1, 47, 15.2 vistareṇa samākhyātaṃ dviguṇaṃ svecchayā bhavet //
GarPur, 1, 67, 7.1 dehamadhye sthitā nāḍyo bahurūpāḥ suvistarāḥ /
GarPur, 1, 87, 47.2 haviṣmāṃśca haviṣyaśca varuṇo viśvavistarau //
GarPur, 1, 87, 64.2 aṅgāni caturo vedā mīmāṃsānyāyavistaraḥ //
Hitopadeśa
Hitop, 2, 156.2 saṃjīvako brūte mitra tathāpi savistaraṃ manogatam ucyatām /
Hitop, 3, 12.2 mahān apy alpatāṃ yāti nirguṇe guṇavistaraḥ /
Kathāsaritsāgara
KSS, 1, 1, 10.2 granthavistarasaṃkṣepamātraṃ bhāṣā ca bhidyate //
KSS, 1, 2, 29.2 sarvamājanmavṛttāntaṃ vistarādidamabravīt //
KSS, 3, 4, 354.1 strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām /
KSS, 4, 2, 118.2 rahasyaṃ paramaṃ caitad alam uktvātra vistaram //
Kṛṣiparāśara
KṛṣiPar, 1, 223.2 nānāphalaiśca mūlaiśca miṣṭapiṣṭakavistaraiḥ //
Mātṛkābhedatantra
MBhT, 5, 15.1 gurave dakṣiṇāṃ dadyād yathāvibhavavistaraiḥ /
MBhT, 6, 26.1 yantranirmāṇayogyaṃ hi pīṭhaṃ dadyāt suvistaram /
MBhT, 12, 51.2 bahujāpāt tathā homāt kāyakleśādivistarāt /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 27.2 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
MṛgT, Vidyāpāda, 1, 29.1 tatrāpi vistaraṃ hitvā sūtraiḥ sārārthavācakaiḥ /
MṛgT, Vidyāpāda, 5, 18.2 te mocayanti bhavino bhavapaṅkamagnān no vistareṇa puruṣāḥ paśupāśarūpam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.3 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 4.0 ekenaivāmunā sūtreṇa saṃhṛtya saṃgṛhya punar vistareṇaitad eva prameyaṃ jagatpatiḥ śrīkaṇṭhanāthaḥ prāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ vā īśvaraṃ ye viduḥ yathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 3.0 abhivyaktir api kim asatkāryam uta netyevam ādikutārkikakuvikalpaparihāro granthavistarabhīrutvānna likhitaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 7.0 vyākhyānayanti darśayannāha pṛthaktvaṃ heturvaktavyaḥ vistarato kāśirājasya mukulāvasthāyāmeva rūkṣam māsenārtavasya tiryaggāmitvaṃ āha anuṣṇaśītam ityāha kuṣṭhetyādi //
NiSaṃ zu Su, Sū., 1, 3.1, 11.0 romarājyādayaś 'stītyāśaṅkānirākaraṇāyāha sa aparā paṭhanti ceti 'stītyāśaṅkānirākaraṇāyāha ceti 'stītyāśaṅkānirākaraṇāyāha atha ca vyutpattir kṛtsnaṃ cakāro ca pūrṇo vistarabhayānna narīṇāṃ śarīram vistarabhayānna na na likhitā //
NiSaṃ zu Su, Sū., 24, 9.2, 28.0 etaddvayamapi saṃkṣepeṇābhidhāya nimittataśceti yaduktaṃ tṛtīyaṃ vyādhinānātvakāraṇaṃ tadabhidhātumāha vistaram ityādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 1.0 ataḥ paraṃ cāturvarṇyasādhāraṇadharmasaṅkṣepakathanād uttarasmin kāle sa eva vistarakathanasyocito 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 2.0 bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 3.2 saṅkṣepavistarābhyāṃ hi mandottamadhiyāṃ nṛṇām /
Rasamañjarī
RMañj, 8, 10.2 tāmrapātre kṛtā netre hanti pīḍāṃ suvistarāt //
Rasaprakāśasudhākara
RPSudh, 1, 8.1 drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /
RPSudh, 1, 9.2 rasāṃśca śatasaṃkhyākān kathayāmi savistarāt //
RPSudh, 1, 36.2 prajāyate vistareṇa kathayāmi yathātatham //
RPSudh, 1, 38.2 vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam //
RPSudh, 1, 47.1 pātanaṃ hi mahatkarma kathayāmi suvistaram /
RPSudh, 1, 101.1 atha jāraṇakaṃ karma kathayāmi suvistaram /
RPSudh, 1, 139.1 atha vedhavidhānaṃ hi kathayāmi suvistaram /
RPSudh, 1, 158.2 kathyate 'tra prayatnena vistareṇa mayādhunā //
RPSudh, 4, 118.2 anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //
RPSudh, 9, 11.2 granthavistarabhītyātra nāmamātreṇa kīrtitāḥ //
Rasaratnasamuccaya
RRS, 9, 27.2 caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //
RRS, 9, 77.2 ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā //
RRS, 9, 81.2 pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //
RRS, 10, 30.1 maṇḍūkākāramūṣā yā nimnatāyāmavistarā /
RRS, 10, 33.1 rājahastasamutsedhā tadardhāyāmavistarā /
RRS, 10, 51.1 nimnavistarataḥ kuṇḍe dvihaste caturasrake /
Rasendracūḍāmaṇi
RCūM, 5, 19.1 tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā /
RCūM, 5, 125.1 mañjūṣākāramūṣā yā nimnatāyāmavistarā /
RCūM, 5, 128.1 rājahastasamutsedhā tadardhāyāmavistarā /
RCūM, 5, 148.1 nimne vistarataḥ kuṇḍe dvihaste caturasrake /
RCūM, 11, 31.2 granthavistarabhītena somadevamahībhujā //
Rasārṇava
RArṇ, 10, 30.0 śṛṇu devi pravakṣyāmi karmayogasya vistaram //
Rājanighaṇṭu
RājNigh, Gr., 10.2 kṣetrāvanīdharanadīnaratiryagādīn vyākhyāguṇair atisavistaram īritāni //
RājNigh, Gr., 19.2 vṛthā vistarabhītyā ca nokto guṇagaṇo mayā //
RājNigh, 13, 218.2 yāś ceha santi khalu saṃskṛtayas tadetan nātrābhyadhāyi bahuvistarabhītibhāgbhiḥ //
RājNigh, Māṃsādivarga, 83.2 tanmāṃsamatra na vitathyam athābhyadhāyi granthasya vistarabhayācca navopayogāt //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 7.0 samaviṣamarūpaṃ śaktyutkarṣamāśritya yatra doṣā vartante sa saṃnipātajvara iti tantrakṛtā purastādvistareṇa pratipādayiṣyate //
Skandapurāṇa
SkPur, 2, 28.3 mahābhāgyaṃ brāhmaṇānāṃ vistareṇa prakīrtyate //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 7.0 vistaraḥ yadi prāptaviṣayaṃ cakṣuḥśrotraṃ kalpyeta divyaṃ cakṣuḥśrotramiha manuṣyeṣu dhyāyināṃ nopajāyeta //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 17.0 yadyaprāptaviṣayaṃ cakṣuriti vistaraḥ //
Tantrasāra
TantraS, 4, 10.0 anyasya āgamakrameṇa ityādi savistaraṃ śaktipātaprakāśane vakṣyāmaḥ //
Tantrāloka
TĀ, 1, 78.2 kalātattvapurārṇāṇupadādirbhedavistaraḥ //
TĀ, 1, 139.1 tadvistareṇa vakṣyāmaḥ śaktipātavinirṇaye /
TĀ, 1, 231.1 ante jñāne 'tra sopāye samastaḥ karmavistaraḥ /
TĀ, 1, 307.2 maṇḍalātmānusandhānaṃ nivedyapaśuvistaraḥ //
TĀ, 1, 326.1 vistareṇābhidhātavyamityekatriṃśa āhnike /
TĀ, 3, 46.2 prakāśatvasvatantratvaprabhṛtiṃ dharmavistaram //
TĀ, 3, 226.2 aitareyākhyavedānte parameśena vistarāt //
TĀ, 3, 256.2 śrīmattraiśirase tacca kathitaṃ vistarādbahu //
TĀ, 3, 267.1 rudrārkānyakalāsenāprabhṛtirbhedavistaraḥ /
TĀ, 3, 294.1 iti kathitamidaṃ suvistaraṃ paramaṃ śāmbhavamātmavedanam //
TĀ, 8, 93.1 evaṃ meroradho jambūrabhito yaḥ sa vistarāt /
TĀ, 9, 1.1 atha tattvapravibhāgo vistarataḥ kathyate kramaprāptaḥ //
TĀ, 11, 118.1 taditthameṣa nirṇītaḥ kalādervistaro 'dhvanaḥ //
TĀ, 12, 16.1 avidhijño vidhijñaś cety evamādi suvistaram /
TĀ, 12, 26.1 anuttarapadāptaye tadidamāṇavaṃ darśitābhyupāyamativistarānnanu vidāṃkurudhvaṃ budhāḥ //
TĀ, 18, 9.2 vyāptiṃ sarvādhvasāmānyāṃ kiṃtu yāge na vistaraḥ //
TĀ, 21, 22.1 śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ /
TĀ, 21, 52.1 vistaro ghorarūpaśca mahīṃ dhāvati cāpyadhaḥ /
TĀ, 26, 53.1 raktaiḥ prāk tarpaṇaṃ paścāt puṣpadhūpādivistaraiḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 37.2 sadakṣiṇaṃ vrataṃ sarvaṃ caturvedasuvistaram //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 11.2 paramāṇutribhāgaikabhāgaṃ binduṃ suvistaram /
ToḍalT, Daśamaḥ paṭalaḥ, 8.1 idānīṃ śrotumicchāmi kathayasva suvistarāt /
Ānandakanda
ĀK, 1, 3, 12.2 devasya dakṣiṇe pārśve vistare taṇḍulān śritān //
ĀK, 1, 21, 11.2 pūrayecca kuṭībhittau citraṃ bahu suvistaram //
ĀK, 1, 26, 8.3 kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //
ĀK, 1, 26, 176.2 mañjūṣākāramūṣā yā nimnatāyāmavistarā //
ĀK, 1, 26, 202.2 rājahastasamutsedhā tadardhāyāmavistarā //
ĀK, 1, 26, 223.2 nimnavistarataḥ kuṇḍe dvihaste caturaśrake //
ĀK, 2, 9, 49.1 raktakṣīradalāṅgā yā nātivistaravallikā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
ĀVDīp zu Ca, Sū., 1, 23.2, 11.0 atra cendreṇa divyadṛśā bharadvājābhiprāyam agrata eva buddhvāyurveda upadiṣṭaḥ tena bharadvājasyendrapṛcchādīha na darśitaṃ kiṃvā bhūtam apīndrapṛcchādi granthavistarabhayād iha na likhitam //
ĀVDīp zu Ca, Sū., 26, 24.2, 2.0 tatra yogyatvād iti tatra svasthāturahitacikitsāprayoge 'natisaṃkṣepavistararūpatayā hitatvād ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 8, 2.0 yasmāt saṃsargabhedavistaro 'parisaṃkhyeyas tasmāt ṣaṭtvaṃ tritvaṃ cocyate //
ĀVDīp zu Ca, Si., 12, 41.1, 2.0 yasmācchāstre prathamamativistāratayā kvacilleśoktyā ca pratipāditeṣu na samyagarthāvagamaḥ tena tadativistaraleśoktadoṣanirāsārthaṃ saṃskartā yujyate ataḥ tantrottamam idaṃ carakeṇa saṃskṛtam //
ĀVDīp zu Ca, Si., 12, 41.1, 3.0 pūrvagranthasya cātīva vistaratvādinā tantrābhidhānaṃ pūrvaśrotṛjanābhiprāyādeva boddhavyam idānīṃtanaśrotṛpuruṣābhiprāyeṇa tu saṃskartuḥ saṃskāro jñeyaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 4.1 uktaṃ ca saṃkṣepoktam atihanti vistaroktaṃ na gṛhyate /
ĀVDīp zu Ca, Si., 12, 41.1, 4.2 saṃkṣepavistarau hitvā saṃskuryācchāstram āditaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 16.0 iti vistarataḥ prokte lokayogyanusārataḥ //
ŚSūtraV zu ŚSūtra, 2, 2.1, 5.0 vīryaṃ vistarataḥ samyag varṇyate 'tha salakṣaṇam //
Śukasaptati
Śusa, 23, 8.3 yatra maṇikuṭṭimamārgeṣu śobhate ravivistaraḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 19.2 sambhogavipralambhābhyāṃ prapañcastasya vistaraḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 30.0 dehaṃ śarīraṃ tasya siddhir jarāvyādhirāhityaṃ lohaṃ suvarṇādi tasya siddhiḥ saṃskāratvamatra vistarabhayānna likhitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 5.0 anyānyapi santi vistareṇa //
Devīmāhātmya
Devīmāhātmya, 1, 1.3 niśāmaya tadutpattiṃ vistarād gadato mama //
Haribhaktivilāsa
HBhVil, 1, 215.2 na vistarabhayād atra vyarthatvād api likhyate //
HBhVil, 5, 290.3 vistareṇa na śaknoti bṛhaspatir api dvijāḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 4.2, 11.0 ṣoḍaśāṅgulikotsedhā navāṅgulikavistarā iti //
MuA zu RHT, 2, 4.2, 14.0 pālyāṃ hy aṅgulavistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khalvo mato mardane iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 18.1 brūhi dharmasvarūpajña sūkṣmaṃ sthūlaṃ ca vistarāt /
ParDhSmṛti, 1, 19.1 dharmasya nirṇayaṃ prāha sūkṣmaṃ sthūlaṃ ca vistarāt /
Rasakāmadhenu
RKDh, 1, 1, 111.4 gajavelligrahaṃ samyakpātre 'dhomukhavistare /
RKDh, 1, 1, 194.1 mañjūṣākāramūṣā yā nimnatākāravistarā /
RKDh, 1, 2, 33.1 nimne vistarataḥ kuṇḍe dvihaste caturasrake /
RKDh, 1, 5, 72.1 tathā ca vistaratastu rasasāre /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 8.0 sāraṇārthaṃ tailamapi tatraivānveṣṭavyaṃ vistarabhayānnoddhṛtam iti //
RRSBoṬ zu RRS, 10, 30.3, 3.0 ṣaḍaṅgulapramāṇena nimnatāyāmavistarā ṣaḍaṅgulapramāṇagabhīratādairghyavistārayuktā //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 25.2, 6.0 atha vistareṇāha cullīṃ caturmukhīmiti //
RRSṬīkā zu RRS, 11, 87.2, 5.0 etasya jalasya vistaro rasārṇave spaṣṭīkṛtaḥ //
Rasataraṅgiṇī
RTar, 3, 17.1 vartulā cipiṭā mūle sthūlā cāyāmavistarā /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 188.1 pratītyasamutpādapravṛttiṃ ca vistareṇa saṃprakāśayāmāsa /
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 11, 175.1 vistareṇa ca dharmaṃ deśayiṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 7.2 śaunakaḥ satramāsīnaḥ sūta papraccha vistarāt //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.1 vistaraṃ narmadāyāstu tīrthānāṃ munisattama /
SkPur (Rkh), Revākhaṇḍa, 8, 20.1 yojanānāṃ sahasraṃ tu vistarāddviguṇāyatam /
SkPur (Rkh), Revākhaṇḍa, 10, 2.1 etadvistarataḥ sarvaṃ brūhi me vadatāṃ vara /
SkPur (Rkh), Revākhaṇḍa, 11, 6.1 etadvistarataḥ sarvaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 21, 13.2 asmādgirivarādbhūpa vakṣye tīrthasya vistaram //
SkPur (Rkh), Revākhaṇḍa, 21, 15.1 na teṣāṃ vistaraṃ vaktuṃ śakto brahmāpi bhūpate /
SkPur (Rkh), Revākhaṇḍa, 21, 16.1 vistareṇa tu rājendra ardhayojanamāyatā /
SkPur (Rkh), Revākhaṇḍa, 38, 3.1 etadvistarataḥ sarvaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 38, 4.3 purāṇe vistaro hyasya na śakyo hi mayādhunā //
SkPur (Rkh), Revākhaṇḍa, 38, 76.2 purāṇe vihitā tāta saṃjñā tasya tu vistarāt //
SkPur (Rkh), Revākhaṇḍa, 41, 4.1 etadvistaratastāta kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 42, 3.2 etadvistarataḥ sarvaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 45, 3.2 māhātmyaṃ tasya tīrthasya vistarācchaṃsa me prabho //
SkPur (Rkh), Revākhaṇḍa, 56, 88.2 śabaryuktaṃ purastasyāḥ savistaraparaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 14.2 iti te kathitaḥ sarvaḥ śūlabhedasya vistaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 2.3 etadākhyāhi saṃkṣepāt tyaja granthasya vistaram //
SkPur (Rkh), Revākhaṇḍa, 99, 2.3 vāsukīśasthāpito vai vistarādvada me guro //
SkPur (Rkh), Revākhaṇḍa, 118, 2.3 śrotumicchāmi viprendra hyādimadhyāntavistaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 32.2 kadrūśāpabhayaṃ nāsti hyeṣa me vistaraḥ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 12.3 vistareṇa mamākhyāhi śravaṇau mama lampaṭau //
SkPur (Rkh), Revākhaṇḍa, 159, 55.2 keṣāṃ tu sānukūlā sā hyetadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 168, 3.3 etadvistarataḥ sarvaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 172, 58.2 tasya tīrthapramāṇaṃ tu vistaraṃ rājasattama //
SkPur (Rkh), Revākhaṇḍa, 181, 1.2 ataḥ paraṃ pravakṣyāmi bhṛgutīrthasya vistaram /
SkPur (Rkh), Revākhaṇḍa, 182, 65.1 ya imaṃ śṛṇuyād bhaktyā bhṛgukacchasya vistaram /
SkPur (Rkh), Revākhaṇḍa, 183, 2.3 uttare narmadākūle etadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 183, 17.1 iti te kathitaṃ samyakkedārākhyaṃ savistaram /
SkPur (Rkh), Revākhaṇḍa, 184, 7.3 etadvistarataḥ sarvaṃ pṛcchāmi vada kautukāt //
SkPur (Rkh), Revākhaṇḍa, 191, 6.1 saṃkṣipya tu mayā pṛṣṭaṃ vistarāddvija śaṃsa me //
SkPur (Rkh), Revākhaṇḍa, 192, 4.2 etadvistarato brahman vaktum arhasi bhārgava //
SkPur (Rkh), Revākhaṇḍa, 192, 5.3 na hi vistarato vaktuṃ śaktāḥ sarve maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 43.1 kiṃ tasyāvabhṛthaṃ tvāsīt tatsarvaṃ vada vistarāt /
SkPur (Rkh), Revākhaṇḍa, 198, 5.3 prathito narmadātīre etadvistarato vada //
SkPur (Rkh), Revākhaṇḍa, 199, 5.2 purāṇe bhāskare tāta etadvistarato mayā /
SkPur (Rkh), Revākhaṇḍa, 209, 5.3 vistareṇa yathā proktā purā devena śambhunā //
SkPur (Rkh), Revākhaṇḍa, 227, 1.3 na śakto vistarād vaktuṃ saṃkhyāṃ tīrtheṣu pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 227, 13.2 na śakyo vistaraḥ pārtha śrotuṃ vaktuṃ ca vai mayā //
Sātvatatantra
SātT, 1, 33.2 yato 'cetanam evāsīt kevalaṃ sarvavistaram //
SātT, 1, 36.1 yadā sa bhagavān devo mūlaprakṛtivistaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 119.2 svabhaktahṛdayākāśalasatpaṅkajavistaraḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 45.2 karaṅkiṇīmate tantre mahādevena vistarāt //