Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasārṇava
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Si., 12, 36.2 vistārayati leśoktaṃ saṃkṣipatyativistaram //
Mahābhārata
MBh, 1, 1, 49.3 saṃkṣepeṇetihāsasya tato vakṣyāmi vistaram //
MBh, 1, 1, 60.1 vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām /
MBh, 1, 60, 16.2 tasyāṣṭau vasavaḥ putrāsteṣāṃ vakṣyāmi vistaram //
MBh, 1, 63, 1.5 taṃ vai puruṣasiṃhasya bhagavan vistaraṃ tvaham /
MBh, 1, 113, 40.30 gāndharvam itihāsaṃ ca nānāvistaram uktavān /
MBh, 1, 159, 3.7 vistaraṃ kuruvaṃśasya śrīmataḥ kathayanti te //
MBh, 3, 98, 1.3 karmaṇāṃ vistaraṃ śrotum agastyasya dvijottama //
MBh, 5, 115, 4.2 śrutam etanmayā pūrvaṃ kim uktvā vistaraṃ dvija /
MBh, 6, 7, 1.2 ukto dvīpasya saṃkṣepo vistaraṃ brūhi saṃjaya /
MBh, 6, 12, 12.3 uktastvayā mahābhāga vistaraṃ brūhi tattvataḥ //
MBh, 9, 34, 35.2 tīrthānāṃ vistaraṃ rājan guṇotpattiṃ ca sarvaśaḥ /
MBh, 11, 7, 2.2 śṛṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram /
MBh, 12, 160, 66.2 manave sūryaputrāya daduḥ khaḍgaṃ suvistaram //
MBh, 12, 177, 35.2 tasya śabdasya vakṣyāmi vistaraṃ vividhātmakam //
MBh, 12, 274, 4.3 vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata //
MBh, 12, 287, 44.1 svarūpatām ātmakṛtaṃ ca vistaraṃ kulānvayaṃ dravyasamṛddhisaṃcayam /
MBh, 12, 321, 22.1 taṃ dṛṣṭvā mahadāścaryamapūrvaṃ vidhivistaram /
MBh, 12, 330, 44.1 tacchūlaṃ bhasmasātkṛtvā dakṣayajñaṃ savistaram /
MBh, 13, 14, 73.2 ārādhito mahātejās taccāpi śṛṇu vistaram //
MBh, 13, 76, 1.3 godāne vistaraṃ dhīmān papraccha vinayānvitaḥ //
MBh, 13, 97, 3.2 śṛṇu rājann avahitaśchatropānahavistaram /
Manusmṛti
ManuS, 3, 126.2 pañcaitān vistaro hanti tasmān neheta vistaram //
Rāmāyaṇa
Rām, Bā, 35, 3.1 vistaraṃ vistarajño 'si divyamānuṣasambhavam /
Rām, Ki, 8, 37.1 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te /
Rām, Utt, 79, 2.2 vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ //
Rām, Utt, 90, 8.1 rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 80.2 tais tairupāyaiḥ prayataścikitsed ālocayan vistaram uttaroktam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 160.2 alaṃ vā vistaraṃ kṛtvā mūrtām iva daridratām //
BKŚS, 18, 587.1 sarvathā duṣkaraṃ mandair alaṃ kṛtvātivistaram /
Harivaṃśa
HV, 3, 31.2 vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram //
HV, 4, 18.1 tasya vistaram ākhyāsye manor vaivasvatasya ha /
HV, 7, 3.2 na śakyaṃ vistaraṃ tāta vaktuṃ varṣaśatair api /
Kūrmapurāṇa
KūPur, 1, 5, 23.2 vārāho vartate kalpaḥ tasya vakṣyāmi vistaram //
KūPur, 1, 14, 3.3 trikālabaddhaṃ pāpaghnaṃ prajāsargasya vistaram //
KūPur, 1, 15, 6.2 dve caivāṅgirase tadvat tāsāṃ vakṣye 'tha vistaram //
KūPur, 2, 22, 27.2 pañcaitān vistaro hanti tasmānneheta vistaram //
KūPur, 2, 26, 71.1 vṛttisaṅkocamanvicchenneheta dhanavistaram /
Liṅgapurāṇa
LiPur, 1, 39, 4.3 vyājahāra yathādṛṣṭaṃ yugadharmaṃ suvistaram //
LiPur, 1, 70, 112.2 prajābhistapasā caiva teṣāṃ śṛṇuta vistaram //
LiPur, 1, 76, 33.2 kṛtvā bhaktyā pratiṣṭhāpya yathāvibhavavistaram //
LiPur, 1, 83, 22.2 bhojayedbrāhmaṇāṃścaiva yathāvibhavavistaram //
LiPur, 1, 83, 34.1 brāhmaṇān bhojayitvā ca yathāvibhavavistaram /
LiPur, 1, 83, 47.2 brāhmaṇān bhojayitvā ca yathāvibhavavistaram //
LiPur, 1, 84, 20.2 dattvā ca brāhmaṇebhyaś ca yathā vibhavavistaram //
LiPur, 1, 84, 29.1 rājatenāpi tāmreṇa yathāvibhavavistaram /
LiPur, 1, 84, 39.1 pakveṣṭakābhir vidhivadyathāvibhavavistaram /
LiPur, 1, 84, 63.2 pūjayetsarvadevāṃś ca yathāvibhavavistaram //
LiPur, 1, 99, 1.3 savistaraṃ vadasvādya satītve ca yathātatham //
LiPur, 2, 9, 46.1 pratisargaṃ prasūtānāṃ brahmaṇāṃ śāstravistaram /
LiPur, 2, 23, 30.2 yacca hṛtkamale sarvaṃ samāpya vidhivistaram //
LiPur, 2, 28, 72.1 divyādhyayanasampannān kṛtvaivaṃ vidhivistaram /
Matsyapurāṇa
MPur, 2, 22.3 vaṃśyānucaritaṃ caiva bhuvanasya ca vistaram //
MPur, 16, 31.1 bhojayedīśvaro'pīha na kuryādvistaraṃ budhaḥ /
MPur, 49, 46.1 bhāradvājaprasādena vistaraṃ teṣu me śṛṇu /
MPur, 52, 1.3 tadidānīṃ samācakṣva dharmādharmasya vistaram //
MPur, 93, 3.1 sarvaśāstrāṇyanukramya saṃkṣipya granthavistaram /
MPur, 113, 7.2 vistaraṃ maṇḍalaṃ yacca yojanaistānnibodhata //
MPur, 124, 15.1 pṛthivyā vistaraṃ kṛtyaṃ yojanaistaṃ nibodhata /
Nāṭyaśāstra
NāṭŚ, 6, 14.2 vistaraṃ tasya vakṣyāmi saniruktaṃ sakārikam //
Suśrutasaṃhitā
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 38, 79.1 samāsena gaṇā hyete proktāsteṣāṃ tu vistaram /
Su, Sū., 46, 340.1 ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram //
Su, Sū., 46, 514.1 ata ūrdhvaṃ pravakṣyāmi guṇānāṃ karmavistaram /
Su, Śār., 8, 24.2 eteṣāṃ vistaram upariṣṭādvakṣyāmaḥ //
Su, Ka., 2, 11.2 kandajāni tu tīkṣṇāni teṣāṃ vakṣyāmi vistaram //
Su, Utt., 54, 7.2 purīṣakapharaktāni tāsāṃ vakṣyāmi vistaram //
Viṣṇupurāṇa
ViPur, 1, 15, 109.2 vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram //
ViPur, 2, 2, 4.3 nāsya varṣaśatenāpi vaktuṃ śaknomi vistaram //
Kathāsaritsāgara
KSS, 4, 2, 118.2 rahasyaṃ paramaṃ caitad alam uktvātra vistaram //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 29.1 tatrāpi vistaraṃ hitvā sūtraiḥ sārārthavācakaiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 29.2, 1.0 tatrāpi arthavādānuvādarūpaṃ vistaraṃ tyaktvā sārārthābhidhāyibhir bāhulyena kvacit taduktaiḥ kvacic cātmīyair nirākulaṃ kramaṃ jñānaṃ śāstram abhidhāsye itīndro munīn āheti hārītaḥ svaśiṣyān brūte //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 1.0 te idānīmabhighātādibhirhetubhirojasaḥ atiyogaṃ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ atra teṣāṃ pratipādya caturthaṃ vistaraṃ mānasān rasāyanatantram idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ vyavāyī idānīṃ athāto atha idānīm dṛṣṭāntatrayeṇa raktārtavayor raktavikṛtīrabhidhāya rasasya śoṇitaprasaṅgenānyeṣām nanu śoṇitasya athāta idānīṃ raktārtavayoḥ śastravisrāvaṇasya visrāvyaniṣedhaviṣayaṃ tamevārthaṃ śoṇitasvabhāve rasasyaiva nanu yadi rasadhāturdhātvantarāṇāṃ prastutaṃ tadeva rasādidhātūnāṃ ata kathaṃ rasādidhātūnāmayanamāpyāyanam pañcamaṃ vātādīnāṃ cikitsāviśeṣavijñānārthaṃ strīpuṃsayoḥ garbhasya śoṇitotpatte tatretyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 28.0 etaddvayamapi saṃkṣepeṇābhidhāya nimittataśceti yaduktaṃ tṛtīyaṃ vyādhinānātvakāraṇaṃ tadabhidhātumāha vistaram ityādi //
Rasaprakāśasudhākara
RPSudh, 1, 8.1 drutipātaṃ ca sarveṣāṃ kathayāmi savistaram /
Rasārṇava
RArṇ, 10, 30.0 śṛṇu devi pravakṣyāmi karmayogasya vistaram //
Tantrāloka
TĀ, 3, 46.2 prakāśatvasvatantratvaprabhṛtiṃ dharmavistaram //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 11.2 paramāṇutribhāgaikabhāgaṃ binduṃ suvistaram /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.1 vistaraṃ narmadāyāstu tīrthānāṃ munisattama /
SkPur (Rkh), Revākhaṇḍa, 21, 13.2 asmādgirivarādbhūpa vakṣye tīrthasya vistaram //
SkPur (Rkh), Revākhaṇḍa, 21, 15.1 na teṣāṃ vistaraṃ vaktuṃ śakto brahmāpi bhūpate /
SkPur (Rkh), Revākhaṇḍa, 97, 2.3 etadākhyāhi saṃkṣepāt tyaja granthasya vistaram //
SkPur (Rkh), Revākhaṇḍa, 172, 58.2 tasya tīrthapramāṇaṃ tu vistaraṃ rājasattama //
SkPur (Rkh), Revākhaṇḍa, 181, 1.2 ataḥ paraṃ pravakṣyāmi bhṛgutīrthasya vistaram /
SkPur (Rkh), Revākhaṇḍa, 182, 65.1 ya imaṃ śṛṇuyād bhaktyā bhṛgukacchasya vistaram /