Occurrences

Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rājanighaṇṭu
Tantrasāra
Toḍalatantra
Ānandakanda
Rasaratnasamuccayabodhinī

Carakasaṃhitā
Ca, Sū., 17, 5.2 pṛṣṭavānasi yat saumya tanme śṛṇu savistaram //
Ca, Sū., 22, 31.2 snehādhyāye mayoktāste svedākhye ca savistaram //
Mahābhārata
MBh, 1, 2, 130.1 ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram /
MBh, 2, 30, 23.1 taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram /
MBh, 6, 103, 25.1 etacchrutvā vacastasya kāruṇyād bahuvistaram /
MBh, 12, 149, 65.3 aṅke śiraḥ samādhāya rurudur bahuvistaram //
MBh, 12, 248, 12.1 rājañ śṛṇu samākhyānam adyedaṃ bahuvistaram /
MBh, 13, 83, 10.2 śṛṇu rājann avahito bahukāraṇavistaram /
Agnipurāṇa
AgniPur, 11, 13.3 savistaraṃ yadetacca śṛṇuyātsa divaṃ vrajet //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 4.1 asmābhir anuyuktaś ca kathayeti savistaram /
BKŚS, 14, 61.2 vidyālābhārtham ity uktaṃ tasmai tābhyāṃ savistaram //
BKŚS, 23, 48.1 ityādi bahu niścitya puras teṣāṃ savistaram /
Kūrmapurāṇa
KūPur, 1, 35, 6.2 ārṣeṇa tu vivāhena yathā vibhavavistaram //
KūPur, 2, 39, 41.1 kāñcanaṃ tu dvijo dadyād yathāvibhavavistaram /
Liṅgapurāṇa
LiPur, 1, 6, 9.2 ṛṣīṇāṃ ca kulaṃ sarvaṃ śṛṇudhvaṃ tatsuvistaram //
LiPur, 1, 50, 21.2 kālāgniśivaparyantaṃ kathaṃ vakṣye savistaram //
LiPur, 1, 99, 5.2 tasmādahamupaśrutya pravadāmi suvistaram //
LiPur, 2, 21, 4.2 arcayetsarvayatnena yathāvibhavavistaram //
LiPur, 2, 21, 36.2 homaṃ ca caruṇā kuryādyathāvibhavavistaram //
LiPur, 2, 21, 40.2 suvarṇapuṣpasaṃmiśraṃ yathāvibhavavistaram //
LiPur, 2, 22, 69.2 galamekāṅgulaṃ caiva śeṣaṃ dviguṇavistaram //
LiPur, 2, 37, 15.1 mūrtyādīnāṃ ca vā deyaṃ yathāvibhavavistaram /
LiPur, 2, 41, 8.2 homayecca ghṛtānnādyair yathāvibhavavistaram //
LiPur, 2, 43, 11.1 dakṣiṇā ca pradātavyā yathāvibhavavistaram /
Matsyapurāṇa
MPur, 53, 5.2 aṅgāni caturo vedānpurāṇaṃ nyāyavistaram //
Mātṛkābhedatantra
MBhT, 6, 26.1 yantranirmāṇayogyaṃ hi pīṭhaṃ dadyāt suvistaram /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 27.2 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.3 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
Rasaprakāśasudhākara
RPSudh, 1, 47.1 pātanaṃ hi mahatkarma kathayāmi suvistaram /
RPSudh, 1, 101.1 atha jāraṇakaṃ karma kathayāmi suvistaram /
RPSudh, 1, 139.1 atha vedhavidhānaṃ hi kathayāmi suvistaram /
Rājanighaṇṭu
RājNigh, Gr., 10.2 kṣetrāvanīdharanadīnaratiryagādīn vyākhyāguṇair atisavistaram īritāni //
Tantrasāra
TantraS, 4, 10.0 anyasya āgamakrameṇa ityādi savistaraṃ śaktipātaprakāśane vakṣyāmaḥ //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 37.2 sadakṣiṇaṃ vrataṃ sarvaṃ caturvedasuvistaram //
Ānandakanda
ĀK, 1, 21, 11.2 pūrayecca kuṭībhittau citraṃ bahu suvistaram //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //