Occurrences

Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Tantrākhyāyikā
Viṣṇupurāṇa
Śivasūtra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasendracūḍāmaṇi
Spandakārikānirṇaya
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Avadānaśataka
AvŚat, 3, 7.10 athāsya mātāpitarāv antarjanaś cādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayam āpannāḥ //
AvŚat, 12, 3.1 atha kauravyo janakāyas tāṃ divyāṃ vibhūṣikāṃ dṛṣṭvā paraṃ vismayam āpanna imāṃ cintām āpede nūnaṃ buddho bhagavāṃl loke 'gryaḥ /
AvŚat, 17, 4.5 yata ekasyāṃ tantryāṃ sapta svarāṇi ekaviṃśatiṃ mūrcchanāś ca darśayitum ārabdhaḥ yacchravaṇād rājā prasenajid anyatamaś ca mahājanakāyaḥ paraṃ vismayam āpannaḥ /
AvŚat, 20, 9.7 etacca prakaraṇaṃ rājā bimbisāro māgadhakāś ca paricārakāḥ śrutvā paraṃ vismayam āpannāḥ //
Buddhacarita
BCar, 1, 23.2 antaḥpurāṇyāgatavismayāni yasmin kriyāstīrtha iva pracakruḥ //
BCar, 1, 54.2 sa vismayotphullaviśāladṛṣṭirgambhīradhīrāṇi vacāṃsyuvāca //
BCar, 1, 60.2 sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa //
BCar, 4, 2.1 abhigamya ca tāstasmai vismayotphullalocanāḥ /
BCar, 6, 3.1 sa vismayanivṛttyarthaṃ tapaḥpūjārthameva ca /
BCar, 7, 7.2 ucceruruccairiti tatra vācastaddarśanādvismayajā munīnām //
BCar, 8, 50.2 pranaṣṭaśokā iva vismayaṃ yayurmanojvaraṃ pravrajanāttu lebhire //
BCar, 10, 19.2 savismayaḥ praśrayavān narendraḥ svayaṃbhuvaṃ śakra ivopatasthe //
BCar, 10, 32.1 snehena khalvetadahaṃ bravīmi naiśvaryarāgeṇa na vismayena /
BCar, 13, 69.2 viśrambhituṃ na kṣamam adhruvā śrīścale pade vismayamabhyupaiṣi //
Lalitavistara
LalVis, 12, 58.1 tataḥ sarvaśākyagaṇa āścaryaprāptaḥ paramavismayāpanno 'bhūt /
LalVis, 12, 84.6 gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyamevamāhuḥ ko 'tra vismayo manujāḥ /
Mahābhārata
MBh, 1, 2, 85.2 bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ /
MBh, 1, 13, 29.3 antardhānaṃ gatāḥ sarve vismayaṃ sa yayau muniḥ /
MBh, 1, 16, 27.12 vismayaṃ paramaṃ jagmur devāśca munidānavāḥ /
MBh, 1, 26, 3.4 vismayotkampahṛdayā nāma cakrur mahākhage /
MBh, 1, 57, 57.63 vismayāviṣṭasarvāṅgī jātismaraṇatāṃ gatā //
MBh, 1, 64, 30.6 vismayotphullanayano rājā tatra babhūva ha //
MBh, 1, 64, 39.2 prayatnopahitāni sma dṛṣṭvā vismayam āgamat //
MBh, 1, 68, 6.15 tad dṛṣṭvā vismayaṃ jagmuḥ kumārasya viceṣṭitam /
MBh, 1, 68, 13.79 kautūhalasamāviṣṭo dṛṣṭvā vismayam āgataḥ /
MBh, 1, 71, 57.6 dānavā vismayāviṣṭāḥ prayayuḥ svaṃ niveśanam //
MBh, 1, 93, 14.1 sā vismayasamāviṣṭā śīladraviṇasaṃpadā /
MBh, 1, 96, 31.15 surāṇāṃ vismayakaraṃ duṣṭānāṃ prītivardhanam /
MBh, 1, 114, 13.3 tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat /
MBh, 1, 115, 27.2 vismayaṃ janayāmāsur maharṣīṇāṃ sameyuṣām //
MBh, 1, 117, 9.2 śrutvā nāgapure nṝṇāṃ vismayaḥ samajāyata //
MBh, 1, 117, 33.2 ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ /
MBh, 1, 122, 18.1 tad apaśyan kumārāste vismayotphullalocanāḥ /
MBh, 1, 123, 20.2 taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ //
MBh, 1, 123, 21.3 śvānaṃ tu pāṇḍavā dṛṣṭvā vismayotphullalocanāḥ //
MBh, 1, 124, 23.2 manujā dhṛṣṭam apare vīkṣāṃcakruḥ savismayāḥ //
MBh, 1, 124, 26.2 vismayotphullanayanāḥ sādhu sādhviti bhārata //
MBh, 1, 126, 1.3 datte 'vakāśe puruṣair vismayotphullalocanaiḥ /
MBh, 1, 126, 9.2 kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ //
MBh, 1, 139, 17.9 dṛṣṭvā tāṃ rūpasampannāṃ bhīmo vismayam āgataḥ /
MBh, 1, 152, 11.2 vismayotphullanayanāstarjanyāsaktanāsikāḥ /
MBh, 1, 152, 19.8 vismayād abhyagacchanta bhīmaṃ bhīmaparākramam /
MBh, 1, 192, 5.2 kaunteyān manujendrāṇāṃ vismayaḥ samajāyata //
MBh, 1, 212, 1.414 pārtham āsādya yodhānāṃ vismayaḥ samapadyata /
MBh, 1, 213, 12.28 arjunasya śarān dṛṣṭvā vismayaṃ paramaṃ gatāḥ /
MBh, 2, 1, 3.4 tasmāt te vismayaṃ kiṃcit kuryām anyaiḥ suduṣkaram /
MBh, 2, 3, 3.4 prāṇināṃ vismayakarīṃ tava prītivivardhinīm /
MBh, 2, 11, 65.2 hariścandre śriyaṃ dṛṣṭvā nṛpatau jātavismayaḥ /
MBh, 2, 16, 41.1 tataḥ sā rākṣasī rājan vismayotphullalocanā /
MBh, 2, 19, 27.2 vyūḍhoraskānmāgadhānāṃ vismayaḥ samajāyata //
MBh, 2, 38, 10.2 iti te bhīṣma śṛṇvānāḥ paraṃ vismayam āgatāḥ //
MBh, 3, 39, 6.1 yacchrutvā narasiṃhānāṃ dainyaharṣātivismayāt /
MBh, 3, 40, 28.2 paramaṃ vismayaṃ cakre sādhu sādhviti cābravīt //
MBh, 3, 42, 2.1 tato 'rjunaḥ paraṃ cakre vismayaṃ paravīrahā /
MBh, 3, 42, 39.2 jagāma vismayaṃ dhīmān kuntīputro dhanaṃjayaḥ //
MBh, 3, 43, 34.1 lokān ātmaprabhān paśyan phalguno vismayānvitaḥ /
MBh, 3, 52, 15.1 praśaśaṃsuś ca suprītā nalaṃ tā vismayānvitāḥ /
MBh, 3, 54, 33.1 pārthivāścānubhūyāsyā vivāhaṃ vismayānvitāḥ /
MBh, 3, 61, 68.2 vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ //
MBh, 3, 69, 22.2 ayodhyādhipatir dhīmān vismayaṃ paramaṃ yayau //
MBh, 3, 70, 21.1 tataḥ sa vismayāviṣṭo rājānam idam abravīt /
MBh, 3, 76, 10.1 sa satkṛto mahīpālo naiṣadhaṃ vismayānvitaḥ /
MBh, 3, 80, 16.2 praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau //
MBh, 3, 81, 99.2 pranṛttaḥ kila viprarṣir vismayotphullalocanaḥ //
MBh, 3, 81, 105.3 ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām //
MBh, 3, 89, 6.2 śakrasyārdhāsanagataṃ tatra me vismayo mahān /
MBh, 3, 103, 4.2 vismayaṃ paramaṃ jagmuḥ stutibhiś cāpyapūjayan //
MBh, 3, 149, 14.1 vismayaś caiva me vīra sumahān manaso 'dya vai /
MBh, 3, 163, 30.2 tasmin pratihate cāstre vismayo me mahān abhūt //
MBh, 3, 178, 42.1 tato me vismayo jātas tad dṛṣṭvā tapaso balam /
MBh, 3, 182, 14.1 te tu dṛṣṭvaiva tam ṛṣiṃ vismayaṃ paramaṃ gatāḥ /
MBh, 3, 186, 84.1 tato me pṛthivīpāla vismayaḥ sumahān abhūt /
MBh, 3, 194, 16.1 vismayaḥ sumahān āsīn madhukaiṭabhayos tadā /
MBh, 3, 263, 43.2 vismayaṃ jagmatuścobhau tau vīrau rāmalakṣmaṇau //
MBh, 3, 283, 8.2 mūrdhabhiḥ patitāḥ sarve vismayotphullalocanāḥ //
MBh, 3, 289, 23.2 babhūva vismayāviṣṭaḥ pṛthāṃ ca samapūjayat //
MBh, 3, 293, 7.1 sa sūto bhāryayā sārdhaṃ vismayotphullalocanaḥ /
MBh, 4, 12, 22.2 tato mallāśca matsyāśca vismayaṃ cakrire param //
MBh, 4, 22, 30.2 vismayaṃ paramaṃ gatvā nocuḥ kiṃcana bhārata //
MBh, 4, 38, 35.2 vismayo me paro jāto dṛṣṭvā sarvam idaṃ mahat //
MBh, 4, 53, 57.2 pārthasya samare dṛṣṭvā droṇasyābhūcca vismayaḥ //
MBh, 4, 54, 11.1 tau vīrau kuravaḥ sarve dadṛśur vismayānvitāḥ /
MBh, 5, 118, 16.2 yayātir mūḍhavijñāno vismayāviṣṭacetanaḥ //
MBh, 5, 129, 15.2 vismayaṃ paramaṃ jagmuḥ pārthivā bharatarṣabha //
MBh, 6, 1, 33.2 vismayaṃ paramaṃ jagmuḥ prekṣamāṇāḥ parasparam //
MBh, 6, BhaGī 11, 14.1 tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ /
MBh, 6, BhaGī 18, 77.2 vismayo me mahānrājan hṛṣyāmi ca punaḥ punaḥ //
MBh, 6, 43, 19.2 vismayaḥ sarvabhūtānāṃ samapadyata bhārata //
MBh, 6, 45, 50.2 tejastejasi saṃpṛktam ityevaṃ vismayaṃ yayuḥ //
MBh, 6, 48, 59.2 vismayaṃ sarvabhūtāni jagmur bhārata saṃyuge //
MBh, 6, 61, 1.2 bhayaṃ me sumahajjātaṃ vismayaścaiva saṃjaya /
MBh, 6, 62, 3.1 tato devarṣigandharvā vismayaṃ paramaṃ gatāḥ /
MBh, 6, 77, 39.2 vismayaṃ paramaṃ jagmur dṛṣṭvā kṛṣṇau tathāgatau //
MBh, 6, 104, 36.2 vismayaṃ paramaṃ prāptāḥ pitāmaham apūjayan //
MBh, 6, 115, 56.1 tataste vismayaṃ jagmur nānājanapadeśvarāḥ /
MBh, 6, 116, 25.2 vismayaṃ paramaṃ jagmustataste vasudhādhipāḥ //
MBh, 6, 116, 27.1 vismayāccottarīyāṇi vyāvidhyan sarvato nṛpāḥ /
MBh, 7, 13, 42.2 antarhitau ceratustau bhṛśaṃ vismayakāriṇau //
MBh, 7, 26, 28.2 vismayaṃ paramaṃ gatvā talam āhatya pūjayat //
MBh, 7, 35, 6.2 yodhayeyaṃ raṇamukhe na me kṣatre 'dya vismayaḥ /
MBh, 7, 63, 31.1 siddhacāraṇasaṃghānāṃ vismayaḥ sumahān abhūt /
MBh, 7, 73, 31.2 vividhair vismayaṃ jagmustayoḥ puruṣasiṃhayoḥ //
MBh, 7, 76, 29.2 sarvabhūtānyamanyanta droṇāstrabalavismayāt //
MBh, 7, 78, 9.1 vismayo me mahān pārtha tava dṛṣṭvā śarān imān /
MBh, 7, 82, 13.2 siddhacāraṇasaṃghānāṃ vismayādbhutadarśanam //
MBh, 7, 83, 14.2 vismayaḥ sarvabhūtānāṃ praharṣaścābhavat tadā //
MBh, 7, 101, 11.1 tato 'bhavanmahārāja tava sainyasya vismayaḥ /
MBh, 7, 113, 24.2 dṛṣṭvā cāraṇasiddhānāṃ vismayaḥ samapadyata //
MBh, 7, 121, 40.1 tataḥ sarvāṇi bhūtāni vismayaṃ jagmur uttamam /
MBh, 7, 172, 50.2 mahāntam etam arthaṃ māṃ yaṃ tvaṃ pṛcchasi vismayāt /
MBh, 8, 17, 62.2 vismayaṃ paramaṃ jagmū rathinaḥ saha daivataiḥ //
MBh, 8, 45, 4.2 vismayaṃ paramaṃ gatvā praikṣanta kuravas tadā //
MBh, 8, 63, 5.1 tau dṛṣṭvā vismayaṃ jagmuḥ sarvabhūtāni māriṣa /
MBh, 8, 63, 7.1 dhvajau ca dṛṣṭvā saṃsaktau vismayaḥ samapadyata /
MBh, 8, 63, 22.2 siddhacāraṇasaṃghānāṃ vismayaḥ samapadyata //
MBh, 8, 64, 19.2 tavātmajaḥ sūtasutaś ca na vyathāṃ na vismayaṃ jagmatur ekaniścayau //
MBh, 8, 65, 8.2 cakampatuś connamataḥ sma vismayād viyadgatāś cārjunakarṇasaṃyuge //
MBh, 9, 12, 42.3 vismayaṃ paramaṃ jagmur devagandharvadānavāḥ //
MBh, 9, 36, 55.2 babhūva vismayastatra rāmasyātha mahātmanaḥ //
MBh, 9, 37, 10.2 vismayaṃ paramaṃ jagmuḥ kimu mānuṣayonayaḥ //
MBh, 9, 37, 40.2 ahaṃ na vismayaṃ vipra gacchāmīti prapaśya mām //
MBh, 9, 43, 13.2 paraṃ vismayam āpannā devyo divyavapurdharāḥ //
MBh, 9, 47, 46.1 ṛṣayo vismayaṃ jagmustāṃ dṛṣṭvā cāpyarundhatīm /
MBh, 9, 49, 16.1 tataḥ savismayaścintāṃ jagāmāthāsitaḥ prabhuḥ /
MBh, 9, 53, 10.2 puṇyaṃ tīrthavaraṃ dṛṣṭvā vismayaṃ paramaṃ gataḥ //
MBh, 9, 56, 8.2 vismayaṃ paramaṃ jagmur devagandharvadānavāḥ //
MBh, 9, 56, 43.2 moghaṃ duryodhanaścakre tatrābhūd vismayo mahān //
MBh, 10, 7, 41.1 prāpyāṣṭaguṇam aiśvaryaṃ ye na yānti ca vismayam /
MBh, 12, 50, 1.3 vismayaṃ paramaṃ gatvā pratyuvāca janārdanam //
MBh, 12, 75, 19.2 tato vaiśravaṇo rājā vismayaṃ paramaṃ yayau /
MBh, 12, 164, 25.1 tataḥ sa prādravad vipro vismayād vigataklamaḥ /
MBh, 12, 185, 9.2 na cānyonyavadhastatra dravyeṣu na ca vismayaḥ /
MBh, 12, 202, 19.1 tato 'gaman vismayaṃ te dānavendrā bhayāt tadā /
MBh, 12, 215, 36.2 ityukto daityapatinā śakro vismayam āgamat /
MBh, 12, 217, 27.1 tvam apyevam apekṣasva mātmanā vismayaṃ gamaḥ /
MBh, 12, 218, 2.2 vismayotphullanayano baliṃ papraccha vāsavaḥ //
MBh, 12, 253, 38.1 tatasteṣu pralīneṣu jājalir jātavismayaḥ /
MBh, 12, 287, 42.1 āstikyavyavasāyābhyām upāyād vismayāddhiyā /
MBh, 12, 308, 13.2 keyaṃ kasya kuto veti babhūvāgatavismayaḥ //
MBh, 12, 319, 15.2 ṛṣayaścaiva saṃsiddhāḥ paraṃ vismayam āgatāḥ //
MBh, 12, 319, 20.3 te sma brahmarṣiputrasya vismayaṃ yayatuḥ param //
MBh, 12, 331, 1.3 yacchrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ //
MBh, 13, 12, 16.2 kiṃ nvidaṃ tviti vijñāya vismayaṃ paramaṃ gatāḥ //
MBh, 13, 15, 10.1 saṃhṛṣṭaromā kaunteya vismayotphullalocanaḥ /
MBh, 13, 27, 15.2 prakāśanto diśaḥ sarvā vismayaṃ paramaṃ yayuḥ //
MBh, 13, 54, 23.2 vismayaṃ paramaṃ prāptastad dṛṣṭvā mahad adbhutam //
MBh, 13, 83, 16.1 tam utthitam ahaṃ dṛṣṭvā paraṃ vismayam āgamam /
MBh, 13, 126, 23.1 tato nārāyaṇo dṛṣṭvā tān ṛṣīn vismayānvitān /
MBh, 13, 126, 24.2 nirmamasyāgamavato vismayaḥ samupāgataḥ //
MBh, 13, 126, 28.1 etanno vismayakaraṃ praśaṃsa madhusūdana /
MBh, 13, 144, 48.1 tato 'haṃ vismayaṃ prāptaḥ sarvaṃ dṛṣṭvā navaṃ dṛḍham /
MBh, 14, 38, 7.1 harṣastuṣṭir vismayaśca vinayaḥ sādhuvṛttatā /
MBh, 14, 54, 5.2 vismayaṃ ca yayau viprastad dṛṣṭvā rūpam aiśvaram //
MBh, 14, 81, 18.1 kim idaṃ lakṣyate sarvaṃ śokavismayaharṣavat /
MBh, 14, 85, 12.1 tad dṛṣṭvā vismayaṃ jagmur gāndhārāḥ sarva eva te /
MBh, 14, 87, 9.2 yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayam āgaman /
MBh, 14, 92, 8.2 vismayaṃ paramaṃ jagmuḥ sarve te brāhmaṇarṣabhāḥ //
MBh, 14, 93, 92.1 na vismayaste nṛpate yajñe kāryaḥ kathaṃcana /
MBh, 15, 33, 34.2 bhīmasenādayaścaiva paraṃ vismayam āgatāḥ //
Manusmṛti
ManuS, 4, 237.1 yajño 'nṛtena kṣarati tapaḥ kṣarati vismayāt /
Rāmāyaṇa
Rām, Bā, 2, 37.2 tataḥ saśiṣyo vālmīkir munir vismayam āyayau //
Rām, Bā, 4, 14.2 sādhu sādhv iti tāv ūcatuḥ paraṃ vismayam āgatāḥ //
Rām, Bā, 33, 20.1 rāmo 'pi saha saumitriḥ kiṃcid āgatavismayaḥ /
Rām, Bā, 39, 17.2 śirasā dhārayantaṃ te vismayaṃ jagmur uttamam //
Rām, Bā, 44, 1.2 vismayaṃ paramaṃ gatvā viśvāmitram athābravīt //
Rām, Bā, 50, 2.2 rāmasaṃdarśanād eva paraṃ vismayam āgataḥ //
Rām, Bā, 68, 15.2 śrutvā videhādhipatiḥ paraṃ vismayam āgataḥ //
Rām, Ay, 7, 26.2 trāyasva putram ātmānaṃ māṃ ca vismayadarśane //
Rām, Ār, 38, 16.1 tvāṃ tu māyāmṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā /
Rām, Ār, 40, 30.2 vismayotphullanayanā sasnehaṃ samudaikṣata //
Rām, Ār, 40, 32.2 vismayaṃ paramaṃ sītā jagāma janakātmajā //
Rām, Ār, 41, 15.2 āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati //
Rām, Ār, 41, 17.2 mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati //
Rām, Ār, 41, 20.2 vapuṣā tv asya sattvasya vismayo janito mama //
Rām, Ār, 41, 21.3 babhūva rāghavasyāpi mano vismayam āgatam //
Rām, Ār, 41, 28.2 nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet //
Rām, Ki, 12, 5.2 rāmasya śaravegena vismayaṃ paramaṃ gataḥ //
Rām, Ki, 49, 9.2 vismayavyagramanaso babhūvur vānararṣabhāḥ //
Rām, Su, 3, 8.1 vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ /
Rām, Su, 6, 15.1 itīva tad gṛham abhigamya śobhanaṃ savismayo nagam iva cāruśobhanam /
Rām, Su, 12, 39.2 kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayam āgamat //
Rām, Su, 29, 10.2 jānakī cāpi tacchrutvā vismayaṃ paramaṃ gatā //
Rām, Su, 45, 38.2 suraiśca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ //
Rām, Su, 47, 15.2 vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata //
Rām, Su, 53, 26.2 jānakī na ca dagdheti vismayo 'dbhuta eva naḥ //
Rām, Su, 56, 137.2 jānakī na ca dagdheti vismayodantabhāṣiṇām //
Rām, Yu, 27, 12.2 rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam //
Rām, Yu, 30, 2.2 dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ //
Rām, Yu, 31, 44.1 rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ /
Rām, Yu, 31, 84.1 rākṣasā vismayaṃ jagmustrāsaṃ jagmustathāpare /
Rām, Yu, 36, 20.2 paraṃ vismayam ājagmuḥ karmaṇā tena toṣitāḥ //
Rām, Yu, 49, 4.2 savismayam idaṃ rāmo vibhīṣaṇam uvāca ha //
Rām, Yu, 95, 3.2 vyākṣiptahṛdayāḥ sarve paraṃ vismayam āgatāḥ //
Rām, Yu, 102, 35.1 vismayācca praharṣācca snehācca paridevatā /
Rām, Yu, 116, 36.3 śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ //
Rām, Utt, 1, 21.1 vismayastveṣa naḥ saumya saṃśrutyendrajitaṃ hatam /
Rām, Utt, 1, 23.2 vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt //
Rām, Utt, 4, 1.1 śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ /
Rām, Utt, 4, 3.2 itīdaṃ bhavataḥ śrutvā vismayo janito mama //
Rām, Utt, 31, 1.1 tato rāmo mahātejā vismayāt punar eva hi /
Rām, Utt, 34, 33.1 vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ /
Rām, Utt, 35, 25.2 devadānavasiddhānāṃ vismayaḥ sumahān abhūt //
Rām, Utt, 70, 1.2 gauravād vismayāccaiva bhūyaḥ praṣṭuṃ pracakrame //
Rām, Utt, 88, 17.2 rājānaśca naravyāghrā vismayānnoparemire //
Saundarānanda
SaundĀ, 1, 59.1 āpuḥ puraṃ tatpuruhūtakalpāste tejasāryeṇa na vismayena /
SaundĀ, 2, 41.2 jitvā dṛptānapi ripūnna tenākāri vismayaḥ //
SaundĀ, 7, 22.1 asmai namo 'stu sthiraniścayāya nivṛttakautūhalavismayāya /
SaundĀ, 10, 7.1 śāntendriye tatra munau sthite tu savismayaṃ dikṣu dadarśa nandaḥ /
SaundĀ, 10, 35.1 aindraṃ vanaṃ tacca dadarśa nandaḥ samantato vismayaphulladṛṣṭiḥ /
Saṅghabhedavastu
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Amarakośa
AKośa, 1, 223.2 vismayo 'dbhutamāścaryaṃ citramapyatha bhairavam //
Bodhicaryāvatāra
BoCA, 8, 56.2 svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ //
BoCA, 8, 109.1 ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ /
BoCA, 8, 116.1 evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 93.2 utkṛṣṭavismayavimohitamānasena rūpaṃ nirūpayitum eva mayā na śakyam //
BKŚS, 17, 24.2 kim etad iti jalpanto mām aikṣanta savismayāḥ //
BKŚS, 17, 25.1 bhūtikas tu bhayakrodhalajjāvismayaniṣprabhaḥ /
BKŚS, 20, 270.1 sa tu māṃ ciram īkṣitvā bravīti sma savismayaḥ /
BKŚS, 27, 59.1 atha nandopanandādyaiḥ pravṛddhaprītivismayaiḥ /
Daśakumāracarita
DKCar, 1, 1, 74.4 tvamenaṃ manojasaṃnibhamabhivardhaya iti vismayavikasitanayanayā mayā savinayaṃ satkṛtā svakṣī yakṣī sāpy adṛśyatām ayāsīd iti //
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 4, 8.1 tadākarṇya nijajananīṃ jñātvā tāmahaṃ daṇḍavatpraṇamya tasyai madudantamakhilamākhyāya dhātrībhāṣaṇaphullavadanaṃ vismayavikasitākṣaṃ janakamadarśayam /
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 2, 1, 1.1 śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata dayita tvatprasādādadya me caritārthā śrotravṛttiḥ //
DKCar, 2, 2, 53.1 vismayaharṣamūlaśca kolāhalo lokasyodajihīta //
DKCar, 2, 3, 181.1 śaṅkāpannamiva kiṃcit savismayaṃ vicārya tiṣṭhantamabravam brūhi satyaṃ bhūyo 'pi me bhagavantaṃ citrabhānumeva sākṣīkṛtya //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 56.1 sā tvāgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kamapi puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇamavātiṣṭhat //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Divyāvadāna
Divyāv, 2, 534.0 punarapi rājā vismayotphullalocanaḥ pṛcchati ārya pūrṇa idaṃ kim sa kathayati mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti //
Divyāv, 2, 568.0 tataste paraṃ vismayamupagatā bhagavati cittam abhiprasādayāmāsuḥ //
Divyāv, 2, 668.0 maudgalyāyanastato vismayāvarjitamatiḥ kathayati kiṃ nāmeyaṃ bhagavann ṛddhir manojavā maudgalyāyana //
Divyāv, 8, 301.0 atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 17, 443.1 te taṃ śabdaṃ śrutvā vismayamāpannāḥ //
Divyāv, 19, 123.1 taṃ dṛṣṭvā anekāni prāṇiśatasahasrāṇi paraṃ vismayamupagatāni //
Divyāv, 19, 299.1 te paraṃ vismayamāpannā bhavantaḥ īdṛśamapi devasya sānnidhyamiti //
Divyāv, 19, 329.1 brāhmaṇo dṛṣṭvā paraṃ vismayamāpannaḥ //
Divyāv, 19, 369.1 sa paraṃ vismayamāpannaḥ //
Divyāv, 19, 374.1 sa bhūyasyā mātrayā paraṃ vismayamāpannaḥ //
Divyāv, 19, 385.1 tato vismayamāpannaḥ praviśya siṃhāsane niṣaṇṇaḥ //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 525.1 tato bandhumān rājā dṛṣṭvā paraṃ vismayamāpannaḥ //
Divyāv, 19, 526.1 tato vismayāvarjitacittasaṃtatirvipaśyinaḥ samyaksambuddhasya dūtena kālamārocayati samaye bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 19, 532.1 sa gatastāṃ vibhūtiṃ dṛṣṭvā vismayāvarjitamanāstatraivāvasthitaḥ //
Divyāv, 19, 576.1 dṛṣṭvā ca paraṃ vismayamāpannaḥ kathayati gṛhapate tvamevaiko 'rhasi dine dine buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayam iti //
Harṣacarita
Harṣacarita, 1, 116.1 janayanti ca vismayam atidhīradhiyām apy adṛṣṭapūrvā dṛśyamānā jagati sraṣṭuḥ sṛṣṭyatiśayāḥ //
Kirātārjunīya
Kir, 2, 2.2 api vāgadhipasya durvacaṃ vacanaṃ tad vidadhīta vismayam //
Kir, 2, 56.1 sahasopagataḥ savismayaṃ tapasāṃ sūtir asūtir enasām /
Kir, 4, 3.1 nirīkṣyamāṇā iva vismayākulaiḥ payobhir unmīlitapadmalocanaiḥ /
Kir, 6, 15.1 sa jagāma vismayam udvīkṣya puraḥ sahasā samutpipatiṣoḥ phaṇinaḥ /
Kir, 6, 28.2 na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ //
Kir, 7, 7.2 gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ //
Kir, 8, 26.2 savismayaṃ rūpayato nabhaścarān viveśa tatpūrvam ivekṣaṇādaraḥ //
Kir, 10, 7.1 sacakitam iva vismayākulābhiḥ śucisikatāsv atimānuṣāṇi tābhiḥ /
Kir, 10, 45.2 cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya //
Kir, 11, 72.2 yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ savismayam udāhṛtaḥ //
Kir, 13, 17.1 dadṛśe 'tha savismayaṃ śivena sthirapūrṇāyatacāpamaṇḍalasthaḥ /
Kir, 13, 40.1 vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī /
Kir, 15, 35.2 vismayena tayor yuddhaṃ citrasaṃsthā ivācalāḥ //
Kir, 18, 16.2 nihitam api tathaiva paśyann asiṃ vṛṣabhagatir upāyayau vismayam //
Kāmasūtra
KāSū, 3, 3, 3.20 vismayeṣu prasahyamānām indrajālaiḥ prayogair vismāpayet /
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 166.2 vismayo 'rthāntarasyeha darśanāt tatsadharmaṇaḥ //
Kāvyālaṃkāra
KāvyAl, 3, 43.2 iti vismayādvimṛśato'pi me matistvayi vīkṣate na labhate'rthaniścayam //
KāvyAl, 4, 14.1 bhayaśokābhyasūyāsu harṣavismayayorapi /
KāvyAl, 6, 62.2 śabdārṇavasya yadi kaścidupaiti pāraṃ bhīmāmbhasaśca jaladheriti vismayo'sau //
Kūrmapurāṇa
KūPur, 1, 9, 22.2 udare tasya devasya dṛṣṭvā vismayamāgataḥ //
KūPur, 1, 19, 60.2 svayaṃbhuvamanādyantaṃ brahmāṇaṃ vismayaṃ gataḥ //
KūPur, 1, 25, 78.1 tato vismayamāpannau bhītau devasya śūlinaḥ /
KūPur, 2, 17, 14.2 avajñātaṃ cāvadhūtaṃ saroṣaṃ vismayānvitam /
KūPur, 2, 33, 133.1 dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 11.2 savismayamathāgamya saumyasampannayā girā //
LiPur, 1, 20, 13.1 udatiṣṭhata paryaṅkādvismayotphullalocanaḥ /
LiPur, 1, 20, 19.1 savismayaṃ vacaḥ śrutvā brahmaṇo lokatantriṇaḥ /
LiPur, 1, 22, 28.1 tato vismayamāpannaḥ praṇipatya muhurmuhuḥ /
LiPur, 1, 80, 35.2 dṛṣṭvā vismayamāpannāstasthurdevāḥ samantataḥ //
LiPur, 1, 96, 116.2 vismayotphullanayanā jagmuḥ sarve yathāgatam //
LiPur, 2, 3, 8.2 ityukto vismayāviṣṭo nārado vāgvidāṃ varaḥ //
LiPur, 2, 46, 11.2 babhūva vismayo 'tīva munīnāṃ tasya cāgrataḥ //
Matsyapurāṇa
MPur, 12, 3.1 paryāṇapratyabhijñānāt sarve vismayam āgatāḥ /
MPur, 20, 38.1 brahmadatto'pyaśeṣaṃ taṃ jñātvā vismayam āgamat /
MPur, 21, 33.1 vismayācchrāddhamāhātmyamabhinandya punaḥ punaḥ /
MPur, 27, 12.2 sā vismayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi /
MPur, 60, 43.3 vittaśāṭhyena rahitaḥ pūjayedgatavismayaḥ //
MPur, 72, 10.2 vismayādvratamāhātmyāddhāsyametatkṛtaṃ mayā //
MPur, 92, 21.3 vismayenāvṛto rājā vasiṣṭhamṛṣisattamam //
MPur, 93, 59.2 dakṣiṇābhiḥ prayatnena pūjayedgatavismayaḥ //
MPur, 100, 7.2 tadātmanaḥ sarvamavekṣya rājā muhurmuhur vismayamāsasāda /
MPur, 118, 59.1 aviruddhānvane dṛṣṭvā vismayaṃ paramaṃ yayau /
MPur, 148, 7.1 sādhu sādhvityavocaṃste tatra daityāḥ savismayāḥ /
MPur, 154, 523.2 papraccha taṃ śubhatanurharaṃ vismayapūrvakam //
MPur, 154, 527.1 karmabhirvismayaṃ teṣāṃ prayāmi balaśālinām /
MPur, 154, 529.2 ityuktā tu tato devī tyaktvā tadvismayākulā //
MPur, 164, 3.3 vismayotphullanayanaḥ punaḥ papraccha keśavam //
MPur, 167, 19.2 devadarśanasaṃhṛṣṭo vismayaṃ paramaṃ gataḥ //
MPur, 167, 25.1 devaṃ draṣṭumihāyātaḥ ko bhavāniti vismayāt /
MPur, 167, 33.1 sa munirvismayāviṣṭaḥ kautūhalasamanvitaḥ /
MPur, 167, 35.1 agādhasalile tasminmārkaṇḍeyaḥ savismayaḥ /
MPur, 167, 46.1 tataḥ prahṛṣṭavadano vismayotphullalocanaḥ /
Nāṭyaśāstra
NāṭŚ, 6, 17.2 jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ //
Tantrākhyāyikā
TAkhy, 1, 36.1 atha parivrāḍ vismayāviṣṭo 'bravīt //
TAkhy, 1, 542.1 atha te vismayam upagatāḥ kathaṃ vanaspatir mantrayiṣyatīti //
TAkhy, 1, 582.1 aho vismayaḥ //
TAkhy, 1, 596.1 tat tu mahad vaikārikaṃ dṛṣṭvā kim idam iti paraṃ vismayam upagatāḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 27.2 gatam etan na kurute vismayaṃ kasya kathyatām //
ViPur, 4, 2, 73.1 sarvābhistābhir abhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt //
ViPur, 5, 5, 23.2 mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ //
ViPur, 5, 7, 29.2 tenāpi martyavāsena ratirastīti vismayaḥ //
ViPur, 5, 19, 5.2 vismayotphullanayano bhavānsaṃlakṣyate yataḥ //
ViPur, 5, 19, 15.1 kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ /
ViPur, 5, 20, 32.2 kṛṣṇo 'yaṃ balabhadro 'yamiti lokasya vismayāt //
ViPur, 5, 27, 31.2 avāpa vismayaṃ sarvo dvāravatyāṃ janastadā //
ViPur, 5, 34, 26.2 kāśipuryāṃ sa cikṣepa kurvaṃllokasya vismayam //
ViPur, 6, 2, 32.2 vismayotphullanayanāṃs tāpasāṃs tān upāgatān //
Śivasūtra
ŚSūtra, 1, 11.1 vismayo yogabhūmikāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 215.2 jugupsā tu ghṛṇātha syādvismayaścitramadbhutam //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 42.2 nānyopalakṣyaḥ padavīṃ prasādāc carāmi paśyan gatavismayo 'tra //
BhāgPur, 3, 13, 44.2 na vismayo 'sau tvayi viśvavismaye yo māyayedaṃ sasṛje 'tivismayam //
BhāgPur, 3, 13, 44.2 na vismayo 'sau tvayi viśvavismaye yo māyayedaṃ sasṛje 'tivismayam //
BhāgPur, 4, 1, 28.2 atrāgatās tanubhṛtāṃ manaso 'pi dūrādbrūta prasīdata mahān iha vismayo me //
BhāgPur, 4, 5, 23.2 vismayaṃ param āpanno dadhyau paśupatiś ciram //
BhāgPur, 4, 6, 22.2 vilokya bhūteśagiriṃ vibudhā vismayaṃ yayuḥ //
BhāgPur, 4, 9, 65.2 śrutvā dṛṣṭvādbhutatamaṃ prapede vismayaṃ param //
BhāgPur, 10, 3, 11.1 sa vismayotphullavilocano hariṃ sutaṃ vilokyānakadundubhistadā /
BhāgPur, 11, 4, 8.2 prāha prahasya gatavismaya ejamānān /
Bhāratamañjarī
BhāMañj, 1, 234.2 papracchākulitaḥ kṣipraṃ vismayena smareṇa ca //
BhāMañj, 1, 357.1 avamānena mahatā praharṣakrodhavismayaiḥ /
BhāMañj, 1, 412.1 praharṣavismayotphullalocano jagatīpatiḥ /
BhāMañj, 1, 627.2 uddhṛtya kandukaṃ prādātteṣāṃ vismayaśālinām //
BhāMañj, 1, 845.2 sakopavismayāviṣṭo garjanmegha ivābravīt //
BhāMañj, 1, 925.2 vismayasmarakampānāṃ krīḍāmaṇḍapatāmagāt //
BhāMañj, 1, 1149.2 vismayaṃ ca prakopaṃ ca saṃtāpaṃ ca prapedire //
BhāMañj, 1, 1284.1 tadālokanasaṃjātavismayālolakaṃdharaḥ /
BhāMañj, 1, 1375.2 airāvaṇastho vibabhau citrastha iva vismayāt //
BhāMañj, 7, 342.2 kimetaditi govindo jagāda pṛthuvismayaḥ //
BhāMañj, 7, 484.2 ekībhūtā iva javādbhīmaṃ vismayakāriṇaḥ //
BhāMañj, 7, 713.2 saṃchādya cakratuḥ kṣipraṃ vismayaṃ tava dhanvinām //
BhāMañj, 8, 130.2 utthāya nirvyatho harṣājjayād apṛthuvismayaḥ //
BhāMañj, 11, 28.2 cakrāyudhasahasrāṇi niḥsṛtāni sa vismayaḥ //
BhāMañj, 11, 39.2 ghūrṇamānaśikhairdīpairvismayādiva vīkṣitam //
BhāMañj, 12, 16.2 prayayau kaṇaśastena sarve vismayamāyayuḥ //
BhāMañj, 13, 214.2 vimalaṃ dhyānamālambya vismayaṃ vidadhāsi naḥ //
BhāMañj, 13, 1161.2 na vismayaṃ na saṃtāpaṃ vānurāgaṃ bhajeta ca //
BhāMañj, 13, 1183.2 vītarāgaṃ śukaṃ dṛṣṭvā tasthurvismayaniścalāḥ //
BhāMañj, 13, 1390.2 gataklamaḥ kṣaṇaṃ tasthau munirvismayaniścalaḥ //
BhāMañj, 13, 1407.1 etadākarṇya sa munistāmāmantrya savismayaḥ /
BhāMañj, 13, 1781.2 viśalyāni śanaiḥ sarve dadṛśurvismayākulāḥ //
BhāMañj, 14, 78.1 śrutvaitadarjunaḥ kṛṣṇaṃ babhāṣe vismayākulaḥ /
BhāMañj, 14, 193.1 iti bruvāṇaḥ pṛṣṭo 'sau viprairvismayanirbharaiḥ /
Garuḍapurāṇa
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
GarPur, 1, 127, 6.2 yathā prakartināddānaṃ tapo vai vismayādyathā //
Hitopadeśa
Hitop, 1, 32.1 vipatkāle vismaya eva kāpuruṣalakṣaṇam /
Hitop, 1, 40.1 atha pāśabaddhāṃś caitān dṛṣṭvā savismayaḥ kṣaṇaṃ sthitvā uvāca sakhe kim etat /
Hitop, 2, 15.2 vismayaḥ sarvathā heyaḥ pratyūhaḥ sarvakarmaṇām /
Hitop, 2, 15.3 tasmād vismayam utsṛjya sādhye siddhir vidhīyatām //
Kathāsaritsāgara
KSS, 1, 1, 53.1 sāpi tadvismayāviṣṭā gatvā girisutāgrataḥ /
KSS, 1, 2, 36.2 etanmadvacanaṃ śrutvā viprau tau vismayaṃ gatau //
KSS, 1, 2, 81.1 dhvanim atha tamapūrvaṃ divyam ākarṇya sadyaḥ sapadi vilasadantarvismayo vipravargaḥ /
KSS, 1, 3, 79.2 cirakālamabhūma kāṇabhūte vilasadvismayamodamānacittāḥ //
KSS, 1, 4, 76.1 tacchrutvā vismayādrājā tadānayanamādiśat /
KSS, 1, 4, 86.2 sarvaśca vismayasmeraḥ pure tatrābhavajjanaḥ //
KSS, 1, 4, 91.1 tena me paramāṃ bhūmimātmanyānandavismayau /
KSS, 1, 5, 10.1 tena tasmiṃstirobhūte haste rājātivismayāt /
KSS, 1, 5, 71.1 tacchrutvā vismayāviṣṭo bhogavarmā jagāda tam /
KSS, 1, 6, 50.1 tacchrutvā tatra te 'bhūvanvaṇijo 'nye savismayāḥ /
KSS, 1, 6, 86.2 ākarṇya vismayāviṣṭo gṛhāya gatavānaham //
KSS, 2, 2, 176.1 so 'pi taṃ pratyabhijñāya bhrātuḥ putraṃ savismayaḥ /
KSS, 2, 3, 47.2 savismayo nyaṣīdacca tadantardīrghikātaṭe //
KSS, 2, 4, 60.1 rājā tveko dadarśainaṃ tāśca sarvāḥ savismayam /
KSS, 2, 4, 116.1 dṛṣṭvā samudrapārasthamātmānaṃ ca savismayaḥ /
KSS, 2, 4, 192.2 vibhīṣaṇena prahitaṃ janavismayakārakam //
KSS, 2, 5, 84.2 atra kecidvaṇikputrāścatvāro vismayaṃ yayuḥ //
KSS, 2, 5, 191.1 lajjite 'tha vaṇiggrāme rājā saṃjātavismayaḥ /
KSS, 3, 1, 34.2 tatastaṃ sa vaṇig gatvā rahaḥ papraccha vismayāt //
KSS, 3, 4, 47.2 muhurhāsamivālocya tanmantrimativismayam //
KSS, 3, 4, 240.2 viṣādavismayāveśavaśaḥ so 'bhūdvidūṣakaḥ //
KSS, 3, 4, 390.2 dṛṣṭaḥ savismayaṃ sarvair vāhanīkṛtarākṣasaḥ //
KSS, 3, 6, 173.2 vismayodvīkṣitaḥ sarvais taṃ sa rājānam abhyagāt //
KSS, 4, 2, 81.1 dṛṣṭvā ca vismayākrāntaḥ śabaraḥ sa vyacintayat /
KSS, 4, 2, 108.1 vilasadvismayautsukyasādhvasaṃ paśyataś ca tām /
KSS, 4, 2, 130.2 pādāvanamraṃ dṛṣṭvā mām abhyanandat savismayaḥ //
KSS, 4, 2, 145.1 tatastadvismayākrānto nandatsvajanabāndhavaḥ /
KSS, 4, 2, 229.2 garuḍo bhakṣaṇaṃ muktvā savismayam acintayat //
KSS, 5, 1, 13.2 prītaṃ vatseśvaro hṛṣṭaḥ punaḥ papraccha vismayāt //
KSS, 5, 1, 54.1 iti cetastatastatra nagare dattavismayam /
KSS, 5, 2, 53.1 niryātaṃ ca kṛtasvastikāraṃ taṃ ca savismayaḥ /
KSS, 5, 2, 154.2 savismayaḥ sābhitāpaḥ saharṣaśca babhūva saḥ //
KSS, 5, 2, 252.2 iti pratyabhyajānācca tatkṣaṇaṃ taṃ savismayaḥ //
KSS, 5, 3, 91.2 savismayaḥ śaktidevo yayau pitṛgṛhaṃ nijam //
KSS, 6, 1, 75.1 prātaścāvarṇayat svapnaṃ bhartre taṃ sā savismayā /
KSS, 6, 2, 60.1 upetāṃ tāṃ ca sahasā dṛṣṭvā rājā savismayaḥ /
Narmamālā
KṣNarm, 1, 145.2 iti darpagirā tasyā nābhavat kasya vismayaḥ //
KṣNarm, 2, 36.2 sahasā vismayāviṣṭo daṣṭo makaraketunā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Rasahṛdayatantra
RHT, 5, 16.2 sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //
Rasendracūḍāmaṇi
RCūM, 13, 51.2 dehasiddhiṃ karotyeva viśvavismayakāriṇīm /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 17.1 ekasmin divase rājño hastāt patitaṃ phalaṃ markaṭena vidāritam tanmadhyād ratnam ekaṃ bhūmau nipatitam tasya kāntyā mahān uddyoto jātaḥ sarve'pi lokāḥ savismayāḥ saṃjātāḥ //
Āryāsaptaśatī
Āsapt, 2, 187.1 kiṃ parajīvair dīvyasi vismayamadhurākṣi gaccha sakhi dūram /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 11.1, 1.0 yathā sātiśayānande kasyacid vismayo bhavet //
ŚSūtraV zu ŚSūtra, 1, 11.1, 4.0 pare svātmany atṛptyaiva yad āścaryaṃ sa vismayaḥ //
ŚSūtraV zu ŚSūtra, 1, 11.1, 7.0 īdṛgvismayavadyogabhūmikārūḍhacetasaḥ //
Śukasaptati
Śusa, 1, 14.15 kathāṃ śrutvā śukenoktāṃ bhayavismayakāriṇīm /
Śusa, 9, 1.1 athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma śuka kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam śukaḥ prāha devi na kimapi rājñā svayaṃ jñātam /
Caurapañcaśikā
CauP, 1, 27.1 adyāpi vismayakarīṃ tridaśān vihāya buddhir balāc calati me kim ahaṃ karomi /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 16.1 darśayāmāsa pārvatyai dṛṣṭvā sā vismayaṃ yayau /
Rasārṇavakalpa
RAK, 1, 261.3 asaṅgam adbhutaṃ prājñalokavismayakārakam /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
SDhPS, 14, 99.1 atha khalu maitreyo bodhisattvo mahāsattvastāni ca saṃbahulāni bodhisattvakoṭīnayutaśatasahasrāṇy āścaryaprāptānyabhūvan adbhutaprāptāni vismayaprāptāni /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 35.1 tasyās tad vacanaṃ śrutvā vismayotphullalocanaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 45.1 kathitā pṛcchyate yā te mā te bhavatu vismayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 1.3 vismayaṃ paramāpannā ṛṣisaṃghā mayā saha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 46.1 tāṃ dṛṣṭvā vismayāpannā devā yānti parāṅmukhāḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 4.2 taṃ dṛṣṭvā vismayāpanno brahmā bodhayate śanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 23.1 vismayāviṣṭahṛdayo hyahamudvīkṣya tāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 8, 4.1 tato 'haṃ vismayāviṣṭastaṃ bakaṃ samudīkṣya vai /
SkPur (Rkh), Revākhaṇḍa, 8, 32.2 tadevaikaṃ sthitaṃ liṅgamarcayanvismayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 10.1 tāndṛṣṭvā vismayāviṣṭā matsyāṃstatra maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 32.1 tataste tadvacaḥ śrutvā vismayāpannamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 13.1 bhramase brūhi tattvena vismayo me mahānhṛdi /
SkPur (Rkh), Revākhaṇḍa, 26, 72.2 dvāḥsthamāha mahādaityaḥ savismayamidaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 33, 34.2 vismayotphullanayanā rājānam idam abruvan //
SkPur (Rkh), Revākhaṇḍa, 34, 2.3 vismayāddhṛṣṭaromāhaṃ jāto 'smi munisattama //
SkPur (Rkh), Revākhaṇḍa, 36, 15.1 tato yudhiṣṭhiraḥ śrutvā vismayaṃ paramaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 4.3 yena te vismayaḥ sarvaḥ śrutvā gacchati bhārata //
SkPur (Rkh), Revākhaṇḍa, 48, 35.1 umayā sahito devo vismayaṃ paramaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 32.2 tāṃ vācaṃ mānuṣīṃ śrutvā sa rājā vismayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 59.1 tato vismayamāpannaścintayanvai muhurmuhuḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 58.2 brāhmaṇānāṃ tu te śrutvā vākyaṃ tadvismayānvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 32.2 sarvāṃl lokān bhramitvā tu devo vismayamāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 80.1 tataḥ kusumagandhena vismayaṃ paramaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 156.2 punaḥ sā vismayāviṣṭā tasya bhāryā guṇānvitā /
SkPur (Rkh), Revākhaṇḍa, 180, 21.1 ityukto devadevena brāhmaṇo vismayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 42.3 vismayotphullanayanā punaḥ papraccha śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 180, 44.2 katham etat samācakṣva vismayaḥ paramo mama //
SkPur (Rkh), Revākhaṇḍa, 180, 46.1 vismayo hi na kartavyo hyanumānaṃ hi tat tathā /
SkPur (Rkh), Revākhaṇḍa, 180, 47.2 tasmānna siddhir eteṣāṃ bhavatyeko na vismayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 43.2 vasanto vismayaṃ yātaḥ smaraḥ sasmāra kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 193, 15.2 sasādhvasā bhaktiparāḥ paraṃ vismayamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 50.1 vismayaṃ paramaṃ cakruḥ samastā devayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 55.1 tāḥ paraṃ vismayaṃ jagmuḥ sarvāstridaśayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 1.3 devarājastathā devāḥ paraṃ vismayamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 14.1 provāca taṃ muhūrtena brāhmaṇo vismayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 30.3 pratijñāṃ mama durdharṣāṃ yāṃ śrutvā vismayo bhavet //
SkPur (Rkh), Revākhaṇḍa, 209, 34.1 dṛṣṭvā te vismayaṃ jagmurvistṛte bhakṣyabhojane /
SkPur (Rkh), Revākhaṇḍa, 209, 50.2 tataḥ sa vismayāviṣṭo dṛṣṭvā tānbālakān guruḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 174.2 gate cādarśanaṃ tatra sa rājā vismayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 10.1 dṛṣṭvā vismayamāpannāḥ sarve kimiti cābruvan /
SkPur (Rkh), Revākhaṇḍa, 218, 12.2 vismayaṃ paramaṃ tatra dṛṣṭvā rājā jagāma ha //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 103.1 dausvastir yajvanāṃ śreṣṭho nṛpavismayakārakaḥ /