Occurrences

Cakra (?) on Suśr
Gopathabrāhmaṇa
Kauṣītakagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 2.0 āgantukāraṇe mānase ca kathaṃ vātādimūlatvamityāha talliṅgatvāditi vātādiliṅgayuktatvādityarthaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 27, 13.0 śravaṇād eva pratipadyante na kāraṇaṃ pṛcchanti //
GB, 1, 1, 27, 17.0 tasmāt kāraṇaṃ brūmaḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 1.1 ṣaḍviṃśatibhiḥ kāraṇaiḥ khalu bho brāhmaṇenādhyetavyaṃ bhavaty aparimitair vā //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
Vasiṣṭhadharmasūtra
VasDhS, 1, 7.1 agṛhyamāṇakāraṇo dharmaḥ //
VasDhS, 19, 12.1 karṣaṇakāraṇārthaṃ copahanyāt //
VasDhS, 19, 47.2 tathā nātyayike nityaṃ kāla evātra kāraṇam iti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 63.1 arthakāraṇād dharmān āvartayed vacanād vā //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 9.0 dṛśyate cāpi pravṛttikāraṇam //
ĀpDhS, 1, 12, 8.0 āryasamayo hy agṛhyamānakāraṇaḥ //
ĀpDhS, 1, 18, 10.0 prakṛtyā brāhmaṇasya bhoktavyaṃ kāraṇād abhojyam //
ĀpDhS, 1, 31, 7.1 hastena cākāraṇāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 10.1 etasya tṛcam āvapeta maitrāvaruṇo nityād adhikaṃ stomakāraṇāt //
Arthaśāstra
ArthaŚ, 1, 11, 21.1 ye ca kāraṇād abhikruddhāstān arthamānābhyāṃ śamayet akāraṇakruddhāṃstūṣṇīṃ daṇḍena rājadviṣṭakāriṇaśca //
ArthaŚ, 1, 17, 13.1 pratyāpatter hi tad eva kāraṇaṃ jñātvāntapālasakhaḥ syāt //
ArthaŚ, 1, 19, 31.2 māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt //
ArthaŚ, 2, 7, 32.1 vyuṣṭadeśakālamukhalābhakāraṇadeyayogapramāṇājñāpakoddhārakavidhātṛkapratigrāhakaiś ca vyayaṃ samānayet //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
ArthaŚ, 4, 6, 13.1 naivam ityapasāro vā brūyād rūpābhigṛhītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ vā dāyakadāpakanibandhakapratigrāhakopadraṣṭṛbhir upaśrotṛbhir vā pratisamānayet //
ArthaŚ, 4, 7, 10.1 ato 'nyatamena kāraṇena hataṃ hatvā vā daṇḍabhayād udbaddhanikṛttakaṇṭhaṃ vidyāt //
ArthaŚ, 4, 7, 23.1 anuyuñjīta saṃyogaṃ nivāsaṃ vāsakāraṇam /
ArthaŚ, 4, 8, 11.1 eteṣāṃ kāraṇānām anabhisaṃdhāne vipralapantam acoraṃ vidyāt //
ArthaŚ, 4, 10, 17.1 puruṣaṃ cāparādhaṃ ca kāraṇaṃ gurulāghavam /
ArthaŚ, 14, 3, 68.1 varāhabhastrām ucchvāsamṛttikayā pūrayitvā markaṭasnāyunāvabadhnīyāt ānāhakāraṇam //
Avadānaśataka
AvŚat, 7, 4.4 nūnam atra kāraṇena bhavitavyam iti /
Aṣṭasāhasrikā
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 4, 1.19 na tu tāni pratyayabhūtāni na kāraṇabhūtāni jñānasyotpādāya /
ASāh, 9, 1.8 kiṃ kāraṇaṃ bhagavan maitreyo bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhiḥ ebhireva padaiḥ ebhirevākṣaraiḥ asmin eva pṛthivīpradeśe prajñāpāramitāṃ bhāṣiṣyate evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tathā hi subhūte maitreyo bodhisattvo mahāsattvo na rūpaṃ nityaṃ nānityaṃ na rūpaṃ baddhaṃ na muktam atyantaviśuddhamityabhisaṃbhotsyate /
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
ASāh, 10, 23.4 kimatra bhagavan kāraṇam evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat evametacchāriputra evametat /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 2.1 mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
Carakasaṃhitā
Ca, Sū., 1, 44.1 sarvadā sarvabhāvānāṃ sāmānyaṃ vṛddhakāraṇam /
Ca, Sū., 1, 51.1 yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat /
Ca, Sū., 1, 51.2 taddravyaṃ samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ //
Ca, Sū., 1, 52.1 saṃyoge ca vibhāge ca kāraṇaṃ dravyamāśritam /
Ca, Sū., 1, 53.1 ityuktaṃ kāraṇaṃ kāryaṃ dhātusāmyamihocyate /
Ca, Sū., 1, 55.2 tathā sukhānāṃ yogastu sukhānāṃ kāraṇaṃ samaḥ //
Ca, Sū., 1, 56.2 caitanye kāraṇaṃ nityo draṣṭā paśyati hi kriyāḥ //
Ca, Sū., 7, 55.1 āptopadeśaprajñānaṃ pratipattiśca kāraṇam /
Ca, Sū., 9, 3.2 guṇavat kāraṇaṃ jñeyaṃ vikāravyupaśāntaye //
Ca, Sū., 9, 10.1 kāraṇaṃ ṣoḍaśaguṇaṃ siddhau pādacatuṣṭayam /
Ca, Sū., 9, 11.1 paktau hi kāraṇaṃ pakturyathā pātrendhanānalāḥ /
Ca, Sū., 9, 12.1 āturādyāstathā siddhau pādāḥ kāraṇasaṃjñitāḥ /
Ca, Sū., 9, 12.2 vaidyasyātaścikitsāyāṃ pradhānaṃ kāraṇaṃ bhiṣak //
Ca, Sū., 9, 15.1 sati pādatraye jñājñau bhiṣajāvatra kāraṇam /
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 11, 6.3 mātaraṃ pitaraṃ caike manyante janmakāraṇam /
Ca, Sū., 11, 9.1 śrutayaścaitā na kāraṇaṃ yuktivirodhāt /
Ca, Sū., 11, 12.2 saṃyoge ca viyoge ca teṣāṃ karmaiva kāraṇam //
Ca, Sū., 11, 14.1 na parīkṣā na parīkṣyaṃ na kartā kāraṇaṃ na ca /
Ca, Sū., 11, 25.1 buddhiḥ paśyati yā bhāvān bahukāraṇayogajān /
Ca, Sū., 11, 64.2 eṣaṇāḥ samupastambhā balaṃ kāraṇam āmayāḥ /
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 6.0 tacchrutvā vākyaṃ kāṅkāyano vāhlīkabhiṣag uvāca evametadyathā bhagavānāha etānyeva vātaprakopaṇāni bhavanti ato viparītāni vātasya praśamanāni bhavanti prakopaṇaviparyayo hi dhātūnāṃ praśamakāraṇamiti //
Ca, Sū., 16, 28.1 pravṛttihetur bhāvānāṃ na nirodhe'sti kāraṇam /
Ca, Sū., 16, 32.1 na nāśakāraṇābhāvād bhāvānāṃ nāśakāraṇam /
Ca, Sū., 16, 32.1 na nāśakāraṇābhāvād bhāvānāṃ nāśakāraṇam /
Ca, Sū., 16, 32.2 jñāyate nityagasyeva kālasyātyayakāraṇam //
Ca, Sū., 16, 33.2 nirodhe kāraṇaṃ tasya nāsti naivānyathākriyā //
Ca, Sū., 17, 33.2 tṛṣṇā mūrcchā bhramaḥ svedaḥ pittahṛdrogakāraṇam //
Ca, Sū., 17, 34.2 nidrāsukhaṃ cābhyadhikaṃ kaphahṛdrogakāraṇam //
Ca, Sū., 18, 7.4 yathāsvakāraṇākṛtisaṃsargāddvidoṣajāstrayaḥ śothā bhavanti yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ evaṃ saptavidho bhedaḥ //
Ca, Sū., 18, 7.4 yathāsvakāraṇākṛtisaṃsargāddvidoṣajāstrayaḥ śothā bhavanti yathāsvakāraṇākṛtisannipātāt sānnipātika ekaḥ evaṃ saptavidho bhedaḥ //
Ca, Sū., 21, 60.3 nindite kāraṇaṃ doṣāstayorninditabheṣajam //
Ca, Sū., 25, 8.2 ātmajaḥ puruṣo rogāścātmajāḥ kāraṇaṃ hi saḥ //
Ca, Sū., 25, 11.2 śarīrasya samutpattau vikārāṇāṃ ca kāraṇam //
Ca, Sū., 25, 12.1 vāryovidastu netyāha na hyekaṃ kāraṇaṃ manaḥ /
Ca, Sū., 25, 17.2 pitryā mehādayaścoktā rogāstāvatra kāraṇam //
Ca, Sū., 25, 25.2 jagat kālavaśaṃ sarvaṃ kālaḥ sarvatra kāraṇam //
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Sū., 26, 9.3 taccaiva kāraṇamapekṣamāṇāḥ ṣaṇṇāṃ rasānāṃ paraspareṇāsaṃsṛṣṭānāṃ lakṣaṇapṛthaktvam upadekṣyāmaḥ //
Ca, Sū., 26, 69.1 viṣaṃ viṣaghnamuktaṃ yat prabhāvastatra kāraṇam /
Ca, Sū., 26, 108.1 kāraṇaṃ rasasaṃkhyāyā rasānurasalakṣaṇam /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 1, 3.1 iha khalu heturnimittamāyatanaṃ kartā kāraṇaṃ pratyayaḥ samutthānaṃ nidānam ityanarthāntaram /
Ca, Nid., 1, 7.0 tatra nidānaṃ kāraṇamityuktamagre //
Ca, Nid., 1, 17.0 atha khalvaṣṭābhyaḥ kāraṇebhyo jvaraḥ saṃjāyate manuṣyāṇāṃ tadyathā vātāt pittāt kaphāt vātapittābhyāṃ vātakaphābhyāṃ pittakaphābhyāṃ vātapittakaphebhyaḥ āgantoraṣṭamāt kāraṇāt //
Ca, Nid., 1, 17.0 atha khalvaṣṭābhyaḥ kāraṇebhyo jvaraḥ saṃjāyate manuṣyāṇāṃ tadyathā vātāt pittāt kaphāt vātapittābhyāṃ vātakaphābhyāṃ pittakaphābhyāṃ vātapittakaphebhyaḥ āgantoraṣṭamāt kāraṇāt //
Ca, Nid., 1, 43.1 jvaramaṣṭavidhaṃ tasya prakṛṣṭāsannakāraṇam /
Ca, Nid., 2, 18.2 asādhyamiti tajjñeyaṃ pūrvoktādeva kāraṇāt //
Ca, Nid., 2, 28.2 kāraṇaṃ nāmanirvṛttiṃ pūrvarūpāṇyupadravān /
Ca, Nid., 4, 53.2 heturvyādhiviśeṣāṇāṃ pramehāṇāṃ ca kāraṇam /
Ca, Vim., 3, 19.0 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti //
Ca, Vim., 3, 33.1 madhyamā madhyamasyeṣṭā kāraṇaṃ śṛṇu cāparam /
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 8, 20.2 saiva dvividhā satī trividhā punaranena kāraṇavibhāgena suhṛtpariṣat udāsīnapariṣat pratiniviṣṭapariṣacceti /
Ca, Vim., 8, 33.1 atha hetuḥ hetur nāmopalabdhikāraṇaṃ tat pratyakṣam anumānam aitihyam aupamyamiti ebhirhetubhiryadupalabhyate tat tattvam //
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Vim., 8, 68.3 jñātvā hi kāraṇakaraṇakāryayonikāryakāryaphalānubandhadeśakālapravṛttyupāyān samyagabhinirvartamānaḥ kāryābhinirvṛttāviṣṭaphalānubandhaṃ kāryamabhinirvartayatyanatimahatā yatnena kartā //
Ca, Vim., 8, 69.1 tatra kāraṇaṃ nāma tad yat karoti sa eva hetuḥ sa kartā //
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 84.3 iti kāraṇādīni daśa daśasu bhiṣagādiṣu saṃsārya saṃdarśitāni tathaivānupūrvyaitaddaśavidhaṃ parīkṣyamuktaṃ ca //
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Ca, Vim., 8, 130.2 tasya lakṣaṇaṃ bhiṣagādīnāṃ yathoktaguṇasaṃpat deśakālapramāṇasātmyakriyādibhiśca siddhikāraṇaiḥ samyagupapāditasyauṣadhasyāvacāraṇamiti //
Ca, Vim., 8, 152.2 lakṣaṇācāryaśiṣyāṇāṃ parīkṣākāraṇaṃ ca yat /
Ca, Vim., 8, 153.2 padāni daśa cānyāni kāraṇādīni tattvataḥ //
Ca, Śār., 1, 3.2 puruṣaḥ kāraṇaṃ kasmāt prabhavaḥ puruṣasya kaḥ //
Ca, Śār., 1, 13.1 kāraṇaṃ vedanānāṃ kiṃ kim adhiṣṭhānam ucyate /
Ca, Śār., 1, 41.2 kāraṇaṃ puruṣastasmāt kāraṇajñairudāhṛtaḥ //
Ca, Śār., 1, 41.2 kāraṇaṃ puruṣastasmāt kāraṇajñairudāhṛtaḥ //
Ca, Śār., 1, 42.1 na cetkāraṇamātmā syādbhādayaḥ syurahetukāḥ /
Ca, Śār., 1, 45.1 kāraṇaṃ puruṣaḥ sarvaiḥ pramāṇairupalabhyate /
Ca, Śār., 1, 49.2 kartā hi karaṇairyuktaḥ kāraṇaṃ sarvakarmaṇām //
Ca, Śār., 1, 51.1 mataṃ tattvavidāmetad yasmāt tasmāt sa kāraṇam /
Ca, Śār., 1, 52.2 vidyate sati bhūtānāṃ kāraṇe dehamantarā //
Ca, Śār., 1, 108.2 prajñāparādhaṃ taṃ śiṣṭā bruvate vyādhikāraṇam //
Ca, Śār., 1, 131.2 na sukhaṃ kāraṇaṃ tasmād yoga eva caturvidhaḥ //
Ca, Śār., 1, 134.2 tṛṣṇā ca sukhaduḥkhānāṃ kāraṇaṃ punarucyate //
Ca, Śār., 1, 148.1 vakṣyante kāraṇānyaṣṭau smṛtiryairupajāyate /
Ca, Śār., 2, 22.2 kiṃ lakṣaṇaṃ kāraṇamiṣyate kiṃ sarūpatāṃ yena ca yātyapatyam //
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 11.5 na hi kevalaṃ sātmyaja evāyaṃ garbhaḥ samudayo 'tra kāraṇamucyate /
Ca, Śār., 3, 12.3 na caivāsamyagupayujyamānā rasā garbhamabhinirvartayanti na ca kevalaṃ samyagupayogādeva rasānāṃ garbhābhinirvṛttirbhavati samudāyo 'pyatra kāraṇamucyate /
Ca, Śār., 3, 25.1 tasmājjñaḥ prakṛtiścātmā draṣṭā kāraṇameva ca /
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 4, 15.3 taccaiva kāraṇamavekṣamāṇā na dvaihṛdayyasya vimānitaṃ garbhamicchanti kartum /
Ca, Śār., 5, 8.2 tatra heturutpattikāraṇaṃ utpattirjanma vṛddhirāpyāyanam upaplavo duḥkhāgamaḥ ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ sa prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ /
Ca, Śār., 5, 18.1 yayā nopaityahaṅkāraṃ nopāste kāraṇaṃ yayā /
Ca, Śār., 6, 11.1 yatra tvevaṃlakṣaṇena sāmānyena sāmānyavatām āhāravikārāṇām asānnidhyaṃ syāt saṃnihitānāṃ vāpy ayuktatvān nopayogo ghṛṇitvād anyasmādvā kāraṇāt sa ca dhāturabhivardhayitavyaḥ syāt tasya ye samānaguṇāḥ syurāhāravikārā asevyāśca tatra samānaguṇabhūyiṣṭhānām anyaprakṛtīnām apyāhāravikārāṇām upayogaḥ syāt /
Ca, Śār., 7, 17.2 teṣāṃ saṃyogavibhāge paramāṇūṇāṃ kāraṇaṃ vāyuḥ karmasvabhāvaśca //
Ca, Cik., 3, 5.2 prakṛtiṃ ca pravṛttiṃ ca prabhāvaṃ kāraṇāni ca //
Ca, Cik., 3, 8.2 praśāntaḥ kāraṇairyaiśca punarāvartate jvaraḥ //
Ca, Cik., 3, 27.2 nidāne kāraṇānyaṣṭau pūrvoktāni vibhāgaśaḥ //
Ca, Cik., 3, 35.2 bhinnaḥ kāraṇabhedena punaraṣṭavidho jvaraḥ //
Ca, Cik., 3, 278.2 etasmātkāraṇādvidvān vātike 'pyādito jvare //
Ca, Cik., 4, 23.1 snigdhoṣṇamuṣṇarūkṣaṃ ca raktapittasya kāraṇam /
Lalitavistara
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 16.1 kiṃ kāraṇaṃ bodhisattvo dvīpavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantadvīpā upapadyante na pūrvavidehe nāparagodānīye na cottarakurau /
LalVis, 3, 17.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvo deśavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantajanapadeṣūpapadyante yeṣu manuṣyā andhajātyā jaḍā eḍamūkajātīyā abhavyāḥ subhāṣitadurbhāṣitānāmarthaṃ jñātum /
LalVis, 3, 18.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kulavilokitaṃ vilokayati sma na bodhisattvā hīnakuleṣūpapadyante caṇḍālakuleṣu vā veṇukārakule vā rathakārakule vā puṣkasakule vā /
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 3, 23.4 kiṃ kāraṇam tathā hi te caṇḍāśca capalāśca raudrāśca paruṣāśca sāhasikāśca na ca karmadarśinaḥ /
LalVis, 3, 24.5 kiṃ kāraṇam tathāhi sa rājā mithyādṛṣṭikulavaṃśaprasūto dasyurājā /
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
LalVis, 7, 33.21 āvīcim ādiṃ kṛtvā sarvanairayikāṇāṃ sattvānāṃ sarvakāraṇād duḥkhaṃ tasminsamaye prasrabdham /
Mahābhārata
MBh, 1, 1, 30.2 avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam //
MBh, 1, 2, 25.2 kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā //
MBh, 1, 2, 54.3 bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam //
MBh, 1, 7, 16.1 bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare /
MBh, 1, 15, 4.3 kāraṇaṃ cātha mathane kiṃ jātam amṛtāt param /
MBh, 1, 23, 8.2 kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam /
MBh, 1, 23, 10.2 tasmiṃstu kathite mātrā kāraṇe gaganecaraḥ /
MBh, 1, 24, 4.9 tarhi vakṣyāmi vispaṣṭaṃ kāraṇaṃ tan nibodhatha /
MBh, 1, 26, 12.1 prasādayāmāsa sa tān kaśyapaḥ putrakāraṇāt /
MBh, 1, 26, 12.2 vālakhilyāṃstapaḥsiddhān idam uddiśya kāraṇam //
MBh, 1, 30, 9.2 kiṃcit kāraṇam uddiśya somo 'yaṃ nīyate mayā /
MBh, 1, 31, 1.3 vinatāyāstvayā proktaṃ kāraṇaṃ sūtanandana //
MBh, 1, 33, 15.2 hetubhiḥ kāraṇaiścaiva yathā yajño bhaven na saḥ //
MBh, 1, 34, 8.2 etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā //
MBh, 1, 36, 2.1 kiṃ kāraṇaṃ jaratkāror nāmaitat prathitaṃ bhuvi /
MBh, 1, 43, 33.1 pradāne kāraṇaṃ yacca mama tubhyaṃ dvijottama /
MBh, 1, 44, 3.1 jānāsi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat /
MBh, 1, 47, 10.2 deśaṃ taṃ māpayāmāsur yajñāyatanakāraṇāt /
MBh, 1, 47, 15.3 brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ //
MBh, 1, 49, 12.1 vāsukir nāgarājo 'yaṃ duḥkhito jñātikāraṇāt /
MBh, 1, 56, 4.1 na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ /
MBh, 1, 64, 37.3 dravyakarmaguṇajñaiśca kāryakāraṇavedibhiḥ /
MBh, 1, 67, 17.14 duruktam api rājendra kṣantavyaṃ dharmakāraṇāt //
MBh, 1, 68, 13.68 kiṃ kāraṇaṃ pravekṣyāmo nagaraṃ durjanair vṛtam /
MBh, 1, 68, 13.103 cintayāmāsa sahasā kāryagauravakāraṇāt /
MBh, 1, 68, 13.105 aghṛṇā kiṃ nu vakṣyāmi duḥṣantaṃ mama kāraṇāt /
MBh, 1, 68, 27.3 dharma eva hi sādhūnāṃ sarveṣāṃ hitakāraṇam /
MBh, 1, 68, 32.2 devā na tasya śreyāṃso yasyātmāpi na kāraṇam //
MBh, 1, 68, 46.1 etasmāt kāraṇād rājan pāṇigrahaṇam iṣyate /
MBh, 1, 71, 57.3 yo 'kārṣīd duṣkaraṃ karma devānāṃ kāraṇāt kacaḥ /
MBh, 1, 78, 34.1 ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha /
MBh, 1, 80, 18.10 vadanti dharmaṃ dharmajñāḥ pitṝṇāṃ putrakāraṇāt /
MBh, 1, 85, 1.3 kiṃ kāraṇaṃ kārtayugapradhāna hitvā tattvaṃ vasudhām anvapadyaḥ //
MBh, 1, 86, 17.12 ityevaṃ kāraṇaṃ jñeyam aṣṭakaitacchubhāśubham //
MBh, 1, 88, 12.32 kena vā kāraṇenaivam iha prāpto mahāyaśāḥ /
MBh, 1, 94, 46.2 paryapṛcchat tatastasyāḥ pitaraṃ cātmakāraṇāt /
MBh, 1, 94, 61.6 yad idaṃ kāraṇaṃ tāta sarvam ākhyātam añjasā //
MBh, 1, 94, 63.2 iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ //
MBh, 1, 94, 64.1 tatastat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ /
MBh, 1, 94, 65.2 tam apṛcchat tadābhyetya pitustacchokakāraṇam //
MBh, 1, 96, 53.73 so 'sya bhīṣmasya nidhane kāraṇaṃ vai bhaviṣyati /
MBh, 1, 99, 37.1 tasmād ahaṃ tvanniyogād dharmam uddiśya kāraṇam /
MBh, 1, 109, 18.2 nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt /
MBh, 1, 113, 20.4 niyuktā patinā bhāryā yadyapatyasya kāraṇāt /
MBh, 1, 113, 24.1 ata etāni sarvāṇi kāraṇāni samīkṣya vai /
MBh, 1, 119, 7.7 kurupāṇḍavayor arthaḥ pṛthivīkṣayakāraṇaḥ /
MBh, 1, 122, 47.11 kamaṇḍaluṃ ca sarveṣāṃ prāyacchaccirakāraṇāt /
MBh, 1, 122, 47.12 putrāya ca dadau kumbham avilambanakāraṇāt /
MBh, 1, 123, 4.2 hastastejasvino nityam annagrahaṇakāraṇāt /
MBh, 1, 135, 6.2 tvayā ca tat tathetyuktam etad viśvāsakāraṇam //
MBh, 1, 145, 4.16 caranti bhūmau pracchannāḥ kasmāccit kāraṇād iha /
MBh, 1, 150, 1.6 harṣituṃ kāraṇaṃ yat tan manasā cintayan guruḥ /
MBh, 1, 159, 1.2 kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ /
MBh, 1, 169, 16.2 kṣatriyāṇāṃ tadā tāta kāraṇāntaradarśanāt //
MBh, 1, 171, 3.1 yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati /
MBh, 1, 173, 2.3 kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā //
MBh, 1, 173, 25.1 etasmāt kāraṇād rājā vasiṣṭhaṃ saṃnyayojayat /
MBh, 1, 188, 22.78 brūhi tat kāraṇaṃ yena brahmañ jātā tapasvinī /
MBh, 1, 195, 14.4 duḥkhaṃ na jāyate rājan bhavān sarvasya kāraṇam //
MBh, 1, 206, 33.3 kṛtavāṃstat tathā sarvaṃ dharmam uddiśya kāraṇam //
MBh, 1, 210, 2.30 tīrthayātrāṃ gataḥ pārthaḥ kāraṇāt samayāt tadā /
MBh, 1, 212, 1.251 gāndharveṇa vivāhena rāgāt putrārthakāraṇāt /
MBh, 1, 215, 11.10 na hyetat kāraṇaṃ brahmann alpaṃ sampratibhāti me /
MBh, 1, 215, 11.37 athavāhaṃ parityakto bhavadbhir dveṣakāraṇāt /
MBh, 1, 220, 2.2 kāraṇaṃ kīrtitaṃ brahmañ śārṅgakānāṃ na kīrtitam //
MBh, 2, 5, 21.4 sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hyatra kāraṇam //
MBh, 2, 5, 103.2 kaccid abhyāgatā dūrād vaṇijo lābhakāraṇāt /
MBh, 2, 11, 16.2 prakṛtiśca vikāraśca yaccānyat kāraṇaṃ bhuvaḥ /
MBh, 2, 11, 60.1 etasmāt kāraṇāt pārtha hariścandro virājate /
MBh, 2, 19, 37.2 vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt //
MBh, 2, 49, 17.1 tatra sma dadhmuḥ śataśaḥ śaṅkhānmaṅgalyakāraṇāt /
MBh, 2, 66, 31.2 mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi //
MBh, 3, 2, 21.2 duḥkhaṃ caturbhiḥ śārīraṃ kāraṇaiḥ sampravartate //
MBh, 3, 2, 42.2 nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt //
MBh, 3, 15, 2.3 vinihantuṃ naraśreṣṭha tatra me śṛṇu kāraṇam //
MBh, 3, 23, 41.1 etasmāt kāraṇād rājan nāgamaṃ nāgasāhvayam /
MBh, 3, 25, 9.1 tvam eva rājañ jānāsi śreyaḥkāraṇam eva ca /
MBh, 3, 31, 42.2 kāraṇaṃ balam eveha janāñśocāmi durbalān //
MBh, 3, 32, 4.1 dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt /
MBh, 3, 33, 21.1 kāraṇaṃ tasya deho 'yaṃ dhātuḥ karmaṇi karmaṇi /
MBh, 3, 33, 23.2 buddhipūrvaṃ svayaṃ dhīraḥ puruṣas tatra kāraṇam //
MBh, 3, 33, 32.2 puruṣaḥ phalam āpnoti caturthaṃ nātra kāraṇam //
MBh, 3, 33, 45.2 āste 'tha karṣakas tūṣṇīṃ parjanyas tatra kāraṇam //
MBh, 3, 34, 74.2 anṛtaṃ kiṃcid uktaṃ te na kāmānnārthakāraṇāt //
MBh, 3, 45, 16.2 astrahetor iha prāptaḥ kasmāccit kāraṇāntarāt //
MBh, 3, 45, 17.2 śṛṇu me vadato brahman yo 'yaṃ yaccāsya kāraṇam //
MBh, 3, 53, 4.2 viṣam agniṃ jalaṃ rajjum āsthāsye tava kāraṇāt //
MBh, 3, 62, 30.1 sa kadācid vane vīraḥ kasmiṃścit kāraṇāntare /
MBh, 3, 65, 8.2 tarkayāmāsa bhaimīti kāraṇair upapādayan //
MBh, 3, 65, 26.2 evaṃ vimṛśya vividhaiḥ kāraṇair lakṣaṇaiś ca tām /
MBh, 3, 71, 24.2 adhikaṃ yojanaśataṃ tasyāgamanakāraṇam //
MBh, 3, 71, 25.2 alpakāryaṃ vinirdiṣṭaṃ tasyāgamanakāraṇam //
MBh, 3, 73, 3.1 yadā ca kiṃcit kuryāt sa kāraṇaṃ tatra bhāmini /
MBh, 3, 83, 91.1 bhāvitaiḥ kāraṇaiḥ pūrvam āstikyācchrutidarśanāt /
MBh, 3, 95, 2.1 rājan niveśe buddhir me vartate putrakāraṇāt /
MBh, 3, 101, 6.2 viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam /
MBh, 3, 104, 2.2 jñātīn vai kāraṇaṃ kṛtvā mahārājño bhagīrathāt //
MBh, 3, 104, 3.2 kathaṃ vai jñātayo brahman kāraṇaṃ cātra kiṃ mune /
MBh, 3, 106, 24.1 sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt /
MBh, 3, 108, 19.1 samudraśca yathā pītaḥ kāraṇārthe mahātmanā /
MBh, 3, 115, 22.1 sā vai prasādayāmāsa taṃ guruṃ putrakāraṇāt /
MBh, 3, 126, 9.2 iṣṭiṃ cakāra saudyumner maharṣiḥ putrakāraṇāt //
MBh, 3, 147, 27.1 nikṛtaḥ sa tato bhrātrā kasmiṃścit kāraṇāntare /
MBh, 3, 155, 7.2 kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām //
MBh, 3, 158, 49.3 śrotum icchāmyahaṃ deva tavaitacchāpakāraṇam //
MBh, 3, 178, 10.2 ahiṃsārthasamāyuktaiḥ kāraṇaiḥ svargam aśnute //
MBh, 3, 178, 11.1 viparītaiś ca rājendra kāraṇair mānuṣo bhavet /
MBh, 3, 182, 16.2 kāraṇaṃ vaḥ pravakṣyāmi hetuyogaṃ samāsataḥ //
MBh, 3, 186, 16.1 eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe /
MBh, 3, 187, 30.2 praviśya mānuṣaṃ dehaṃ maryādābandhakāraṇāt //
MBh, 3, 205, 19.2 na tvāṃ śūdram ahaṃ manye bhavitavyaṃ hi kāraṇam /
MBh, 3, 207, 18.2 upetya devāḥ papracchuḥ kāraṇaṃ tatra bhārata //
MBh, 3, 207, 19.1 sa tu pṛṣṭas tadā devais tataḥ kāraṇam abravīt /
MBh, 3, 218, 11.2 bhavatyagniś ca vāyuś ca pṛthivyāpaś ca kāraṇaiḥ //
MBh, 3, 222, 12.2 na jātu vaśago bhartā striyāḥ syān mantrakāraṇāt //
MBh, 3, 261, 1.3 prasthānakāraṇaṃ brahmañśrotum icchāmi kathyatām //
MBh, 3, 266, 67.3 bhavatā puruṣavyāghra pratyabhijñānakāraṇāt //
MBh, 3, 267, 9.2 asaṃkhyeyā mahārāja samīyū rāmakāraṇāt //
MBh, 3, 275, 31.2 kasmāccit kāraṇāt pāpaḥ kaṃcit kālam upekṣitaḥ //
MBh, 3, 280, 6.3 vyavasāyakṛtaṃ hīdaṃ vyavasāyaśca kāraṇam //
MBh, 3, 282, 32.2 ato virātrāgamanaṃ nānyad astīha kāraṇam //
MBh, 3, 282, 33.3 nāsya tvaṃ kāraṇaṃ vettha sāvitrī vaktum arhati //
MBh, 3, 282, 42.1 etat satyaṃ mayākhyātaṃ kāraṇaṃ vistareṇa vaḥ /
MBh, 3, 284, 16.1 kuṇḍalārthe bruvaṃstāta kāraṇair bahubhistvayā /
MBh, 3, 296, 1.2 nāpadām asti maryādā na nimittaṃ na kāraṇam /
MBh, 4, 2, 21.4 śapto 'ham āsaṃ pūrvaṃ vai urvaśyā kāraṇāntare /
MBh, 4, 4, 33.1 pragṛhītaśca yo 'mātyo nigṛhītaśca kāraṇaiḥ /
MBh, 4, 19, 1.3 śaucadāsmi sudeṣṇāyā akṣadhūrtasya kāraṇāt //
MBh, 4, 55, 11.1 yadi śakraḥ svayaṃ pārtha yudhyate tava kāraṇāt /
MBh, 5, 5, 16.1 samākulā mahī rājan kurupāṇḍavakāraṇāt /
MBh, 5, 27, 22.2 addhā kiṃ tat kāraṇaṃ yasya hetoḥ prajñāviruddhaṃ karma cikīrṣasīdam //
MBh, 5, 32, 23.2 balir hi rājā pāram avindamāno nānyat kālāt kāraṇaṃ tatra mene //
MBh, 5, 37, 27.2 na ca brūyānnāśvasāmi tvayīti sakāraṇaṃ vyapadeśaṃ tu kuryāt //
MBh, 5, 39, 46.1 kṣamed aśaktaḥ sarvasya śaktimān dharmakāraṇāt /
MBh, 5, 49, 15.1 yo naiva roṣānna bhayānna kāmānnārthakāraṇāt /
MBh, 5, 52, 16.2 jugupsati hyadharmeṇa mām evoddiśya kāraṇam //
MBh, 5, 71, 9.1 nānukrośānna kārpaṇyānna ca dharmārthakāraṇāt /
MBh, 5, 77, 4.2 daive ca mānuṣe caiva saṃyuktaṃ lokakāraṇam //
MBh, 5, 81, 34.1 yo naiva kāmānna bhayānna lobhānnārthakāraṇāt /
MBh, 5, 85, 7.1 na tu tvaṃ dharmam uddiśya tasya vā priyakāraṇāt /
MBh, 5, 88, 84.2 pravrājanaṃ ca putrāṇāṃ na me tad duḥkhakāraṇam //
MBh, 5, 89, 15.2 tatra kāraṇam icchāmi śrotuṃ cakragadādhara //
MBh, 5, 89, 21.1 na ca tat kāraṇaṃ vidmo yasminno madhusūdana /
MBh, 5, 89, 24.1 nāhaṃ kāmānna saṃrambhānna dveṣānnārthakāraṇāt /
MBh, 5, 102, 14.1 kāraṇasya tu daurbalyāccintayāmi mahāmune /
MBh, 5, 103, 9.1 tvayi tiṣṭhati deveśa na viṣṇuḥ kāraṇaṃ mama /
MBh, 5, 106, 8.1 etasmāt kāraṇād brahman pūrvetyeṣā dig ucyate /
MBh, 5, 110, 10.2 na śṛṇomi na paśyāmi nātmano vedmi kāraṇam //
MBh, 5, 112, 2.1 dhatte dhārayate cedam etasmāt kāraṇād dhanam /
MBh, 5, 128, 50.1 ayaṃ kartā na kriyate kāraṇaṃ cāpi pauruṣe /
MBh, 5, 130, 15.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 5, 130, 15.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 5, 130, 15.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 5, 130, 16.2 yugasya ca caturthasya rājā bhavati kāraṇam //
MBh, 5, 130, 17.1 kṛtasya kāraṇād rājā svargam atyantam aśnute /
MBh, 5, 130, 17.2 tretāyāḥ kāraṇād rājā svargaṃ nātyantam aśnute /
MBh, 5, 133, 4.2 sarvārambhā hi viduṣāṃ tāta dharmārthakāraṇāt /
MBh, 5, 135, 16.2 pravrājanaṃ sutānāṃ vā na me tad duḥkhakāraṇam //
MBh, 5, 136, 19.1 alaṃ yuddhena rājendra suhṛdāṃ śṛṇu kāraṇam /
MBh, 5, 167, 11.1 kāraṇaṃ prāpya tu narāḥ sarva eva mahābhujāḥ /
MBh, 5, 173, 2.2 anujñātāsmi bhīṣmeṇa śālvam uddiśya kāraṇam //
MBh, 5, 178, 15.2 abruvaṃ kāraṇaṃ kiṃ tad yat tvaṃ yoddhum ihecchasi //
MBh, 5, 186, 26.1 nāhaṃ lobhānna kārpaṇyānna bhayānnārthakāraṇāt /
MBh, 5, 193, 38.1 etasmāt kāraṇād rājan sthūṇo na tvādya paśyati /
MBh, 5, 193, 63.2 na hanyām aham etena kāraṇena śikhaṇḍinam //
MBh, 6, 21, 8.1 tat tu te kāraṇaṃ rājan pravakṣyāmyanasūyave /
MBh, 6, BhaGī 3, 13.2 bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt //
MBh, 6, BhaGī 6, 3.1 ārurukṣormuneryogaṃ karma kāraṇamucyate /
MBh, 6, BhaGī 6, 3.2 yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate //
MBh, 6, BhaGī 13, 20.1 kāryakāraṇakartṛtve hetuḥ prakṛtirucyate /
MBh, 6, BhaGī 13, 21.2 kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu //
MBh, 6, BhaGī 18, 13.1 pañcaitāni mahābāho kāraṇāni nibodha me /
MBh, 6, 41, 89.2 yo 'smān vṛṇoti tad ahaṃ varaye sāhyakāraṇāt //
MBh, 6, 41, 93.1 vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt /
MBh, 6, 61, 11.1 tasmānme kāraṇaṃ sūta yuktiṃ caiva viśeṣataḥ /
MBh, 6, 61, 23.2 kāraṇaṃ bharataśreṣṭha pāṇḍavānāṃ jayaṃ prati /
MBh, 6, 79, 44.2 tayoścāpyabhavat prītir atulā mātṛkāraṇāt //
MBh, 6, 93, 4.2 na pārthān pratibādhante na jāne tatra kāraṇam //
MBh, 6, 98, 9.2 droṇasya samare rājan pārṣṇigrahaṇakāraṇāt //
MBh, 6, 99, 47.1 etasmāt kāraṇād ghoro vartate sma janakṣayaḥ /
MBh, 6, 100, 36.2 parivavrū raṇe bhīṣmaṃ mādhavatrāṇakāraṇāt //
MBh, 6, 114, 32.1 kāraṇadvayam āsthāya nāhaṃ yotsyāmi pāṇḍavaiḥ /
MBh, 7, 57, 44.2 tam ajaṃ kāraṇātmānaṃ jagmatuḥ śaraṇaṃ bhavam //
MBh, 7, 67, 45.1 tasya mātābravīd vākyaṃ varuṇaṃ putrakāraṇāt /
MBh, 7, 82, 8.2 sahasābhyapatat sainyaṃ tāvakaṃ pārthakāraṇāt //
MBh, 7, 85, 19.2 abhyadravad raṇe droṇaṃ yuyudhānasya kāraṇāt //
MBh, 7, 85, 98.1 kāraṇadvayam etaddhi jānānastvāham abruvam /
MBh, 7, 102, 37.2 arjunārthaṃ mahābāho sātvatasya ca kāraṇāt //
MBh, 7, 102, 62.3 diśaḥ sapradiśaḥ pārtha sātvatasya ca kāraṇāt //
MBh, 7, 123, 24.2 sametāḥ pṛthivīpālā dhārtarāṣṭrasya kāraṇāt /
MBh, 7, 155, 8.1 naitat kāraṇam alpaṃ hi bhaviṣyati janārdana /
MBh, 7, 158, 43.1 alpe ca kāraṇe kṛṣṇa hato gāṇḍīvadhanvanā /
MBh, 7, 158, 58.1 vāsavīṃ kāraṇaṃ kṛtvā kālenāpahato hyasau /
MBh, 7, 158, 58.2 tavaiva kāraṇād rakṣo nihataṃ tāta saṃyuge //
MBh, 7, 167, 33.1 upacīrṇo gurur mithyā bhavatā rājyakāraṇāt /
MBh, 7, 167, 43.2 so 'lpakālasya rājyasya kāraṇānnihato guruḥ //
MBh, 7, 172, 64.2 ajam īśānam avyagraṃ kāraṇātmānam acyutam //
MBh, 8, 5, 75.3 na hy anyad anupaśyāmi kāraṇaṃ tasya nāśane //
MBh, 8, 35, 43.2 abhyardayad ameyātmā pārṣṇigrahaṇakāraṇāt /
MBh, 9, 4, 6.1 hetukāraṇasaṃyuktaṃ hitaṃ vacanam uttamam /
MBh, 9, 23, 21.2 na jāne kāraṇaṃ kiṃ nu yena yuddham avartata //
MBh, 9, 28, 85.2 etanme kāraṇaṃ sarvaṃ vistareṇa nivedaya //
MBh, 9, 30, 67.1 etasmāt kāraṇāt pāpa jīvitaṃ te na vidyate /
MBh, 9, 34, 61.1 kāraṇaṃ brūhi naḥ sarvaṃ yenedaṃ te mahad bhayam /
MBh, 9, 34, 62.2 śāpaṃ ca kāraṇaṃ caiva yakṣmāṇaṃ ca tathātmanaḥ //
MBh, 9, 35, 36.2 āvignaṃ tridivaṃ sarvaṃ kāraṇaṃ ca na budhyate //
MBh, 9, 36, 38.1 kasmiṃśca kāraṇe tatra vismito yadunandanaḥ /
MBh, 9, 36, 40.3 ājagmur ṛṣayastatra bahavastīrthakāraṇāt //
MBh, 9, 37, 23.1 ājagāma saricchreṣṭhā taṃ deśam ṛṣikāraṇāt /
MBh, 9, 41, 2.1 kena cāsyābhavad vairaṃ kāraṇaṃ kiṃ ca tat prabho /
MBh, 9, 42, 9.1 kāraṇaṃ brūhi kalyāṇi kimarthaṃ te hrado hyayam /
MBh, 9, 42, 11.1 kāraṇaṃ śrutam asmābhiḥ śāpaścaiva śruto 'naghe /
MBh, 9, 46, 14.1 agniḥ pranaṣṭo bhagavān kāraṇaṃ ca na vidmahe /
MBh, 9, 50, 39.2 anyonyaṃ paripapracchuḥ punaḥ svādhyāyakāraṇāt //
MBh, 9, 50, 49.2 sārasvatasya viprarṣer vedasvādhyāyakāraṇāt //
MBh, 9, 52, 4.3 abhyetya śakrastridivāt paryapṛcchata kāraṇam //
MBh, 9, 62, 4.2 kiṃ nu tat kāraṇaṃ brahman yena kṛṣṇo gataḥ punaḥ //
MBh, 9, 62, 5.1 na caitat kāraṇaṃ brahmann alpaṃ vai pratibhāti me /
MBh, 9, 62, 6.2 yaccātra kāraṇaṃ brahman kāryasyāsya viniścaye //
MBh, 9, 62, 26.2 hetukāraṇasaṃyuktair vākyaiḥ kālasamīritaiḥ //
MBh, 9, 62, 65.2 hetukāraṇasaṃyuktair vākyair āśvāsayat prabhuḥ //
MBh, 9, 64, 20.1 durvijñeyā gatir nūnaṃ kāryāṇāṃ kāraṇāntare /
MBh, 10, 2, 19.2 kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet /
MBh, 10, 3, 6.1 kāraṇāntarayogena yoge yeṣāṃ samā matiḥ /
MBh, 11, 8, 15.2 putraṃ te kāraṇaṃ kṛtvā kālayogena kāritaḥ //
MBh, 11, 8, 27.1 sa eṣa te suto rājaṃl lokasaṃhārakāraṇāt /
MBh, 11, 8, 30.2 mā tāñ śocasva rājendra na hi śoke 'sti kāraṇam //
MBh, 12, 1, 42.2 kāraṇaṃ nādhigacchāmi kathaṃcid api cintayan //
MBh, 12, 6, 7.1 na cainam aśakad bhānur ahaṃ vā snehakāraṇaiḥ /
MBh, 12, 7, 21.1 vayam evāsya lokasya vināśe kāraṇaṃ smṛtāḥ /
MBh, 12, 9, 30.2 kāryakāraṇasaṃśliṣṭaṃ svajanaṃ nāma bibhrati //
MBh, 12, 9, 34.2 ko hi nāma bhavenārthī bhavet kāraṇatattvavit //
MBh, 12, 9, 35.2 pārthivair nṛpatiḥ svalpaiḥ kāraṇair eva badhyate //
MBh, 12, 20, 8.1 kṛcchrācca dravyasaṃhāraṃ kurvanti dhanakāraṇāt /
MBh, 12, 32, 10.1 mayā hyavadhyā bahavo ghātitā rājyakāraṇāt /
MBh, 12, 35, 29.2 sakāraṇaṃ tathā tīrthe 'tīrthe vā pratipādanam //
MBh, 12, 49, 1.3 maharṣīṇāṃ kathayatāṃ kāraṇaṃ tasya janma ca //
MBh, 12, 49, 22.3 ugrakarmā bhavet putraścarur mātā ca kāraṇam //
MBh, 12, 50, 15.2 śaṃtanor dharmaśīlasya na tvetacchamakāraṇam //
MBh, 12, 54, 31.1 etasmāt kāraṇād bhīṣma matir divyā mayā hi te /
MBh, 12, 55, 7.1 yo na kāmānna saṃrambhānna bhayānnārthakāraṇāt /
MBh, 12, 56, 17.1 na hi satyād ṛte kiṃcid rājñāṃ vai siddhikāraṇam /
MBh, 12, 56, 18.2 tathā rājñaḥ paraṃ satyānnānyad viśvāsakāraṇam //
MBh, 12, 56, 44.2 kāraṇaṃ ca mahārāja śṛṇu yenedam iṣyate //
MBh, 12, 56, 56.2 saṃgharṣaśīlāśca sadā bhavantyanyonyakāraṇāt //
MBh, 12, 58, 19.2 hṛdi yaccāsya jihmaṃ syāt kāraṇārthaṃ ca yad bhavet //
MBh, 12, 59, 12.1 naitat kāraṇam alpaṃ hi bhaviṣyati viśāṃ pate /
MBh, 12, 59, 32.2 sahāyāḥ kāraṇaṃ caiva ṣaḍvargo nītijaḥ smṛtaḥ //
MBh, 12, 59, 55.2 kāraṇasya ca kartuśca guṇadoṣāstathaiva ca //
MBh, 12, 60, 47.2 vahniṃ juhoti dharmeṇa śraddhā vai kāraṇaṃ mahat //
MBh, 12, 67, 15.2 etasmāt kāraṇād devāḥ prajāpālān pracakrire //
MBh, 12, 67, 32.2 kuryū rājānam evāgre prajānugrahakāraṇāt //
MBh, 12, 70, 6.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 12, 70, 6.1 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam /
MBh, 12, 70, 6.2 iti te saṃśayo mā bhūd rājā kālasya kāraṇam //
MBh, 12, 70, 25.2 yugasya ca caturthasya rājā bhavati kāraṇam //
MBh, 12, 78, 33.2 niyamyāḥ saṃvibhajyāśca prajānugrahakāraṇāt //
MBh, 12, 79, 31.2 kāraṇād deśakālasya deśakālaḥ sa tādṛśaḥ //
MBh, 12, 83, 19.2 atimanyuprasakto hi prasajya hitakāraṇam //
MBh, 12, 83, 53.3 vidyate kāraṇaṃ nānyad iti me nātra saṃśayaḥ //
MBh, 12, 83, 58.3 tataḥ kāraṇam ājñāya puruṣaṃ puruṣaṃ jahi //
MBh, 12, 91, 16.2 tasmāt pravardhayed dharmaṃ prajānugrahakāraṇāt //
MBh, 12, 103, 19.1 bhagnā ityeva bhajyante vidvāṃso 'pi nakāraṇam /
MBh, 12, 104, 46.1 tūṣṇīṃbhāve 'pi hi jñānaṃ na ced bhavati kāraṇam /
MBh, 12, 105, 31.2 etasmāt kāraṇād etad duḥkhaṃ bhūyo 'nuvartate //
MBh, 12, 110, 18.2 arthasya rakṣaṇārthāya pareṣāṃ dharmakāraṇāt /
MBh, 12, 112, 46.2 tasya tad viditaṃ sarvaṃ kāraṇārthaṃ ca marṣitam //
MBh, 12, 122, 39.2 putrebhyaḥ śrāddhadevastu sūkṣmadharmārthakāraṇāt /
MBh, 12, 122, 41.1 vyaṅgatvaṃ ca śarīrasya vadho vā nālpakāraṇāt /
MBh, 12, 124, 32.2 trailokyarājyaṃ dharmajña kāraṇaṃ tad bravīhi me //
MBh, 12, 125, 34.1 etat kāraṇasāmagryaṃ śrotum icchāmi tattvataḥ /
MBh, 12, 128, 8.2 nāham etādṛśaṃ dharmaṃ bubhūṣe dharmakāraṇāt /
MBh, 12, 128, 37.2 etasmāt kāraṇād rājā na doṣaṃ prāptum arhati //
MBh, 12, 130, 18.1 sarvataḥ satkṛtaḥ sadbhir bhūtiprabhavakāraṇaiḥ /
MBh, 12, 131, 7.1 śriyo hi kāraṇād rājā satkriyāṃ labhate parām /
MBh, 12, 136, 145.1 kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt /
MBh, 12, 136, 145.1 kāraṇāt priyatām eti dveṣyo bhavati kāraṇāt /
MBh, 12, 136, 147.1 yadyapi bhrātaraḥ kruddhā bhāryā vā kāraṇāntare /
MBh, 12, 136, 149.1 utpanne kāraṇe prītir nāsti nau kāraṇāntare /
MBh, 12, 136, 149.1 utpanne kāraṇe prītir nāsti nau kāraṇāntare /
MBh, 12, 136, 149.2 pradhvaste kāraṇasthāne sā prītir vinivartate //
MBh, 12, 136, 150.1 kiṃ nu tat kāraṇaṃ manye yenāhaṃ bhavataḥ priyaḥ /
MBh, 12, 137, 13.2 kāraṇe saṃbhajantīha kṛtārthāḥ saṃtyajanti ca //
MBh, 12, 138, 55.2 āśākāraṇam ityetat kartavyaṃ bhūtim icchatā //
MBh, 12, 139, 69.2 śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye /
MBh, 12, 139, 85.2 yadyeṣa hetustava khādanasya na te vedaḥ kāraṇaṃ nānyadharmaḥ /
MBh, 12, 142, 3.2 kiṃ nu tat kāraṇaṃ yena sādyāpi na nivartate //
MBh, 12, 150, 22.1 tvaṃ punaḥ kāraṇair nūnaṃ śalmale rakṣyase sadā /
MBh, 12, 153, 4.3 mūlaṃ yogaṃ gatiṃ kālaṃ kāraṇaṃ hetum eva ca //
MBh, 12, 153, 11.2 chinne 'cchinne tathā lobhe kāraṇaṃ kāla eva hi //
MBh, 12, 160, 68.1 dharmasetum atikrāntāḥ sūkṣmasthūlārthakāraṇāt /
MBh, 12, 160, 69.2 vyaṅganaṃ ca śarīrasya vadho vānalpakāraṇāt //
MBh, 12, 164, 9.2 papraccha kāśyapo vāgmī kim āgamanakāraṇam //
MBh, 12, 169, 21.1 mṛtyur jarā ca vyādhiśca duḥkhaṃ cānekakāraṇam /
MBh, 12, 170, 17.3 ityebhiḥ kāraṇaistasya tribhiścittaṃ prasicyate //
MBh, 12, 174, 7.2 tadvidhāste manuṣyeṣu yeṣāṃ dharmo na kāraṇam //
MBh, 12, 189, 8.1 yathā saṃśrūyate rājan kāraṇaṃ cātra vakṣyate /
MBh, 12, 191, 8.1 caturlakṣaṇavarjaṃ tu catuṣkāraṇavarjitam /
MBh, 12, 194, 4.1 yatkāraṇaṃ mantravidhiḥ pravṛtto jñāne phalaṃ yat pravadanti viprāḥ /
MBh, 12, 194, 12.2 dṛṣṭvā karma śāśvataṃ cāntavacca manastyāgaḥ kāraṇaṃ nānyad asti //
MBh, 12, 195, 6.2 yasmiṃśca yad yena ca yaśca kartā tatkāraṇaṃ taṃ samupāyam āhuḥ //
MBh, 12, 195, 7.2 yaḥ sarvahetuḥ paramārthakārī tat kāraṇaṃ kāryam ato yad anyat //
MBh, 12, 203, 38.2 kāraṇaṃ tasya deho 'yaṃ sa kartā sarvakarmaṇām //
MBh, 12, 204, 4.1 tadvad avyaktajā bhāvāḥ kartuḥ kāraṇalakṣaṇāḥ /
MBh, 12, 204, 4.2 acetanāścetayituḥ kāraṇād abhisaṃhitāḥ //
MBh, 12, 204, 6.2 ajñānakarma nirdiṣṭam etat kāraṇalakṣaṇam //
MBh, 12, 204, 7.1 tat kāraṇair hi saṃyuktaṃ kāryasaṃgrahakārakam /
MBh, 12, 204, 10.2 kāryakāraṇasaṃyoge sa hetur upapāditaḥ //
MBh, 12, 204, 11.1 nātyeti kāraṇaṃ kāryaṃ na kāryaṃ kāraṇaṃ tathā /
MBh, 12, 204, 11.1 nātyeti kāraṇaṃ kāryaṃ na kāryaṃ kāraṇaṃ tathā /
MBh, 12, 206, 21.2 jñātaiśca kāraṇair dehī na dehaṃ punar arhati //
MBh, 12, 211, 31.2 kāraṇaṃ lobhamohau tu doṣāṇāṃ ca niṣevaṇam //
MBh, 12, 215, 22.2 śubhāśubhāstadā tatra tasya kiṃ mānakāraṇam //
MBh, 12, 228, 37.1 atha yogād vimucyante kāraṇair yair nibodha me /
MBh, 12, 229, 4.1 yeṣāṃ caikāntabhāvena svabhāvaḥ kāraṇaṃ matam /
MBh, 12, 229, 5.2 svabhāvaṃ kāraṇaṃ jñātvā na śreyaḥ prāpnuvanti te //
MBh, 12, 230, 4.1 pauruṣaṃ kāraṇaṃ kecid āhuḥ karmasu mānavāḥ /
MBh, 12, 231, 28.1 naivāntaṃ kāraṇasyeyād yadyapi syānmanojavaḥ /
MBh, 12, 243, 23.1 kāraṇaṃ paramaṃ prāpya atikrāntasya kāryatām /
MBh, 12, 248, 15.2 cintayannādhyagacchacca saṃhāre hetukāraṇam //
MBh, 12, 251, 22.2 etasmāt kāraṇād dhātrā kusīdaṃ sampravartitam //
MBh, 12, 252, 15.1 kāmād anye kṣayād anye kāraṇair aparaistathā /
MBh, 12, 254, 50.1 kāraṇād dharmam anvicchenna lokacaritaṃ caret /
MBh, 12, 255, 40.2 kāraṇair dharmam anvicchanna lokān āpnute śubhān //
MBh, 12, 261, 14.2 mṛtasyāpyanumanyante mantrā mantrāśca kāraṇam //
MBh, 12, 266, 3.2 evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam //
MBh, 12, 276, 11.1 etasmāt kāraṇācchreyaḥ kalilaṃ pratibhāti mām /
MBh, 12, 276, 33.1 etasmāt kāraṇāt prajñāṃ mṛgayante pṛthagvidhām /
MBh, 12, 283, 13.1 tān prāpya tu sa dhigdaṇḍo nakāraṇam ato 'bhavat /
MBh, 12, 286, 11.2 nākāraṇāt tad bhavati kāraṇair upapāditam //
MBh, 12, 286, 13.1 dvitīyaṃ kāraṇaṃ tatra nānyat kiṃcana vidyate /
MBh, 12, 287, 8.1 nādharmaḥ kāraṇāpekṣī kartāram abhimuñcati /
MBh, 12, 287, 36.1 saṃkalpajo mitravargo jñātayaḥ kāraṇātmakāḥ /
MBh, 12, 289, 2.3 vadanti kāraṇaiḥ śraiṣṭhyaṃ svapakṣodbhāvanāya vai //
MBh, 12, 289, 3.2 vadanti kāraṇaiḥ śraiṣṭhyaṃ yogāḥ samyaṅ manīṣiṇaḥ //
MBh, 12, 289, 4.1 vadanti kāraṇaṃ cedaṃ sāṃkhyāḥ samyag dvijātayaḥ /
MBh, 12, 289, 6.1 svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam /
MBh, 12, 290, 17.1 jñānavijñānasampannāḥ kāraṇair bhāvitāḥ śubhaiḥ /
MBh, 12, 290, 81.3 kāraṇānyātmanastāni sūkṣmaḥ paśyati taistu saḥ //
MBh, 12, 294, 3.1 akṣarakṣarayor uktaṃ tvayā yad api kāraṇam /
MBh, 12, 295, 11.2 kāraṇaṃ tu pravakṣyāmi yathā khyātau tu tattvataḥ //
MBh, 12, 303, 5.1 anena kāraṇenaitad avyaktaṃ syād acetanam /
MBh, 12, 306, 42.1 calāṃ tu prakṛtiṃ prāhuḥ kāraṇaṃ kṣepasargayoḥ /
MBh, 12, 308, 43.1 yena yena hi yasyārthaḥ kāraṇeneha kasyacit /
MBh, 12, 308, 48.1 yadi satyapi liṅge 'smiñ jñānam evātra kāraṇam /
MBh, 12, 313, 26.1 bhavitaiḥ kāraṇaiścāyaṃ bahusaṃsārayoniṣu /
MBh, 12, 321, 18.1 tatra kṛṣṇo hariścaiva kasmiṃścit kāraṇāntare /
MBh, 12, 326, 37.1 tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca /
MBh, 12, 326, 45.1 ahaṃ kartā ca kāryaṃ ca kāraṇaṃ cāpi nārada /
MBh, 12, 330, 40.1 purāham ātmajaḥ pārtha prathitaḥ kāraṇāntare /
MBh, 12, 330, 59.2 ahaṃ prasādajastasya kasmiṃścit kāraṇāntare /
MBh, 12, 331, 15.2 naranārāyaṇau draṣṭuṃ kiṃ nu tatkāraṇaṃ mune //
MBh, 12, 331, 43.3 sa kartā kāraṇaṃ caiva kāryaṃ cātibaladyutiḥ //
MBh, 12, 333, 21.1 pitāmahapitā caiva aham evātra kāraṇam /
MBh, 12, 335, 82.1 kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam /
MBh, 12, 335, 82.1 kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam /
MBh, 12, 335, 82.2 svabhāvaścaiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam //
MBh, 12, 335, 83.1 pañcakāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ /
MBh, 12, 336, 56.1 akartā caiva kartā ca kāryaṃ kāraṇam eva ca /
MBh, 12, 336, 82.2 saṃhārakārakaścaiva kāraṇaṃ ca viśāṃ pate //
MBh, 12, 338, 18.2 naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha //
MBh, 13, 1, 22.3 kasmāt saumya bhujage na kṣameyaṃ mokṣaṃ vā kiṃ kāraṇaṃ nāsya kuryām //
MBh, 13, 1, 30.3 kāraṇaṃ vai tvam apyatra tasmāt tvam api kilbiṣī //
MBh, 13, 1, 31.2 kāraṇatve prakalpyante tathā tvam api pannaga //
MBh, 13, 1, 32.2 ātmānaṃ kāraṇaṃ hyatra tvam ākhyāsi bhujaṃgama //
MBh, 13, 1, 34.2 kāryakāraṇasaṃdeho bhavatyanyonyacodanāt //
MBh, 13, 1, 36.2 kāraṇaṃ yadi na syād vai na kartā syāstvam apyuta /
MBh, 13, 1, 36.3 vināśe kāraṇaṃ tvaṃ ca tasmād vadhyo 'si me mataḥ //
MBh, 13, 1, 38.2 kāryābhāve kriyā na syāt satyasatyapi kāraṇe /
MBh, 13, 1, 39.1 yadyahaṃ kāraṇatvena mato lubdhaka tattvataḥ /
MBh, 13, 1, 56.2 ubhayaṃ kāraṇaṃ manye na kāraṇam akāraṇam //
MBh, 13, 1, 56.2 ubhayaṃ kāraṇaṃ manye na kāraṇam akāraṇam //
MBh, 13, 1, 57.2 tvāṃ caivāhaṃ vadhiṣyāmi pāpaṃ pāpasya kāraṇam //
MBh, 13, 1, 69.2 na ceyaṃ brāhmaṇī vṛddhā śiśur evātra kāraṇam //
MBh, 13, 1, 71.1 naiva kālo na bhujago na mṛtyur iha kāraṇam /
MBh, 13, 10, 46.1 bhāvyaṃ hi kāraṇenātra na te hāsyam akāraṇam /
MBh, 13, 10, 52.1 etasmāt kāraṇād brahman prahase tvāṃ dvijottama /
MBh, 13, 12, 41.2 kāraṇaṃ śrotum icchāmi tanme vaktum ihārhasi //
MBh, 13, 12, 47.3 etasmāt kāraṇācchakra strītvam eva vṛṇomyaham //
MBh, 13, 14, 99.2 kaḥ punastava hetur vai īśe kāraṇakāraṇe /
MBh, 13, 14, 99.2 kaḥ punastava hetur vai īśe kāraṇakāraṇe /
MBh, 13, 14, 100.2 hetubhir vā kim anyaiste īśaḥ kāraṇakāraṇam /
MBh, 13, 14, 100.2 hetubhir vā kim anyaiste īśaḥ kāraṇakāraṇam /
MBh, 13, 17, 27.2 yoginām api yo yogī kāraṇānāṃ ca kāraṇam //
MBh, 13, 17, 27.2 yoginām api yo yogī kāraṇānāṃ ca kāraṇam //
MBh, 13, 17, 159.1 kāraṇaṃ bhāvitaṃ tasya sarvamuktasya sarvataḥ /
MBh, 13, 20, 73.2 asyāśca kāraṇaṃ vettuṃ na yuktaṃ sahasā mayā //
MBh, 13, 21, 18.2 svatantrā tvaṃ kathaṃ bhadre brūhi kāraṇam atra vai /
MBh, 13, 31, 46.2 sa covāca nṛpastasmai yad āgamanakāraṇam //
MBh, 13, 36, 11.1 etat kāraṇam ājñāya dṛṣṭvā devāsuraṃ purā /
MBh, 13, 45, 16.1 dauhitrakeṇa dharmeṇa nātra paśyāmi kāraṇam /
MBh, 13, 49, 15.2 ātmajaṃ putram utpādya yastyajet kāraṇāntare /
MBh, 13, 49, 15.3 na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet //
MBh, 13, 55, 2.3 kāraṇaṃ śrotum icchāmi madgṛhe vāsakāritam //
MBh, 13, 55, 7.2 punaścādarśanaṃ tasya śrotum icchāmi kāraṇam //
MBh, 13, 56, 13.1 striyau tu kāraṇaṃ tatra parivarte bhaviṣyataḥ /
MBh, 13, 56, 19.2 bhṛgūṇāṃ kuśikānāṃ ca prati saṃbandhakāraṇam //
MBh, 13, 60, 5.2 etasmāt kāraṇād yajñair yajed rājāptadakṣiṇaiḥ //
MBh, 13, 73, 1.2 jānan yo gām apahared vikrīyād vārthakāraṇāt /
MBh, 13, 82, 21.1 etat te kāraṇaṃ śakra nivāsakṛtam adya vai /
MBh, 13, 83, 10.2 śṛṇu rājann avahito bahukāraṇavistaram /
MBh, 13, 85, 20.1 etasmāt kāraṇād āhur agniṃ sarvāstu devatāḥ /
MBh, 13, 85, 29.2 yasya bījaṃ phalaṃ tasya śukraṃ cet kāraṇaṃ matam //
MBh, 13, 86, 2.1 yat tu kāraṇam utpatteḥ suvarṇasyeha kīrtitam /
MBh, 13, 92, 11.2 etasmāt kāraṇāccāgneḥ prāktanaṃ dīyate nṛpa //
MBh, 13, 97, 16.1 etasmāt kāraṇād brahmaṃściram etat kṛtaṃ mayā /
MBh, 13, 109, 1.3 upavāse matir iyaṃ kāraṇaṃ ca na vidmahe //
MBh, 13, 115, 5.2 tathaiveyaṃ mahīpāla procyate kāraṇaistribhiḥ //
MBh, 13, 115, 8.2 trikāraṇaṃ tu nirdiṣṭaṃ śrūyate brahmavādibhiḥ //
MBh, 13, 115, 16.1 evam eṣā mahārāja caturbhiḥ kāraṇair vṛtā /
MBh, 13, 118, 3.2 kāraṇaṃ tatra me brūhi sarvajño hyasi me mataḥ //
MBh, 13, 118, 5.1 niratā yena bhāvena tatra me śṛṇu kāraṇam /
MBh, 13, 121, 6.2 kāraṇaṃ brūhi dharmātman yo 'smayiṣṭhāḥ kutaśca te /
MBh, 13, 122, 7.1 tapaḥ śrutaṃ ca yoniścāpyetad brāhmaṇyakāraṇam /
MBh, 13, 130, 22.3 teṣāṃ mauṇḍyaṃ kaṣāyaśca vāsarātriśca kāraṇam //
MBh, 13, 131, 49.2 kāraṇāni dvijatvasya vṛttam eva tu kāraṇam //
MBh, 13, 131, 49.2 kāraṇāni dvijatvasya vṛttam eva tu kāraṇam //
MBh, 13, 133, 45.2 narāḥ klībāśca dṛśyante kāraṇaṃ brūhi tatra vai //
MBh, 13, 136, 18.1 devānām api ye devāḥ kāraṇaṃ kāraṇasya ca /
MBh, 13, 136, 18.1 devānām api ye devāḥ kāraṇaṃ kāraṇasya ca /
MBh, 13, 137, 5.1 svavittaṃ tena dattaṃ tu dattātreyāya kāraṇe /
MBh, 13, 143, 12.1 tyājyāṃstyaktvāthāsurāṇāṃ vadhāya kāryākārye kāraṇaṃ caiva pārtha /
MBh, 13, 147, 2.2 pratyakṣam āgamo veti kiṃ tayoḥ kāraṇaṃ bhavet //
MBh, 13, 147, 5.1 pratyakṣaṃ kāraṇaṃ dṛṣṭaṃ hetukāḥ prājñamāninaḥ /
MBh, 13, 147, 6.1 atha cenmanyase caikaṃ kāraṇaṃ kiṃ bhaved iti /
MBh, 13, 147, 7.1 tatpareṇaiva nānyena śakyaṃ hyetat tu kāraṇam /
MBh, 13, 147, 15.2 ācāraḥ kāraṇaṃ caiva dharmaścaiva trayaṃ punaḥ //
MBh, 14, 3, 16.1 duryodhanena pṛthivī kṣayitā vittakāraṇāt /
MBh, 14, 4, 16.2 etasmāt kāraṇād rājan viśrutaḥ sa karaṃdhamaḥ //
MBh, 14, 15, 33.1 prayojanaṃ cāpi nivāsakāraṇe na vidyate me tvad ṛte mahābhuja /
MBh, 14, 17, 14.1 tasya taiḥ kāraṇair jantoḥ śarīrāccyavate yathā /
MBh, 14, 18, 22.2 sarvaṃ tat kāraṇaṃ yena nikṛto 'yam ihāgataḥ //
MBh, 14, 34, 5.2 aliṅgo nirguṇaścaiva kāraṇaṃ nāsya vidyate /
MBh, 14, 42, 6.2 kriyākāraṇayuktāḥ syur anityā mohasaṃjñitāḥ //
MBh, 14, 45, 7.1 kriyākāraṇasaṃyuktaṃ rāgavistāram āyatam /
MBh, 14, 50, 11.2 sarve svabhāvataḥ sṛṣṭā na kriyābhyo na kāraṇāt //
MBh, 14, 50, 33.3 agrāhyo 'mṛto bhavati ya ebhiḥ kāraṇair dhruvaḥ //
MBh, 14, 90, 14.2 tritvaṃ vrajatu te rājan brāhmaṇā hyatra kāraṇam //
MBh, 16, 7, 8.2 akrūraṃ raukmiṇeyaṃ ca śāpo hyevātra kāraṇam //
MBh, 17, 1, 39.1 varuṇād āhṛtaṃ pūrvaṃ mayaitat pārthakāraṇāt /
MBh, 17, 2, 5.2 kāraṇaṃ kiṃ nu tad rājan yat kṛṣṇā patitā bhuvi //
Manusmṛti
ManuS, 1, 11.1 yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakam /
ManuS, 3, 118.1 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt /
ManuS, 5, 94.2 prajānāṃ parirakṣārtham āsanaṃ cātra kāraṇam //
ManuS, 5, 152.2 prayujyate vivāhe tu pradānaṃ svāmyakāraṇam //
ManuS, 6, 66.2 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
ManuS, 8, 57.2 dharmasthaḥ kāraṇair etair hīnaṃ tam api nirdiśet //
ManuS, 8, 200.2 āgamaḥ kāraṇaṃ tatra na sambhoga iti sthitiḥ //
ManuS, 8, 347.1 na mitrakāraṇād rājā vipulād vā dhanāgamāt /
ManuS, 8, 355.1 yas tv anākṣāritaḥ pūrvam abhibhāṣate kāraṇāt /
ManuS, 10, 62.2 strībālābhyupapattau ca bāhyānāṃ siddhikāraṇam //
ManuS, 11, 84.2 pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam //
Mūlamadhyamakārikāḥ
MMadhKār, 4, 1.1 rūpakāraṇanirmuktaṃ na rūpam upalabhyate /
MMadhKār, 4, 1.2 rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam //
MMadhKār, 4, 2.1 rūpakāraṇanirmukte rūpe rūpaṃ prasajyate /
MMadhKār, 4, 3.1 rūpeṇa tu vinirmuktaṃ yadi syād rūpakāraṇam /
MMadhKār, 4, 3.2 akāryakaṃ kāraṇaṃ syān nāstyakāryaṃ ca kāraṇam //
MMadhKār, 4, 3.2 akāryakaṃ kāraṇaṃ syān nāstyakāryaṃ ca kāraṇam //
MMadhKār, 4, 4.1 rūpe satyeva rūpasya kāraṇaṃ nopapadyate /
MMadhKār, 4, 4.2 rūpe 'satyeva rūpasya kāraṇaṃ nopapadyate //
MMadhKār, 4, 6.1 na kāraṇasya sadṛśaṃ kāryam ityupapadyate /
MMadhKār, 4, 6.2 na kāraṇasyāsadṛśaṃ kāryam ityupapadyate //
MMadhKār, 8, 4.1 hetāvasati kāryaṃ ca kāraṇaṃ ca na vidyate /
MMadhKār, 8, 4.2 tadabhāve kriyā kartā kāraṇaṃ ca na vidyate //
MMadhKār, 8, 12.2 karma pravartate nānyat paśyāmaḥ siddhikāraṇam //
Nyāyasūtra
NyāSū, 1, 1, 40.0 avijñātatattve arthe kāraṇopapattitaḥ tattvajñānārtham ūhaḥ tarkaḥ //
NyāSū, 2, 2, 17.0 kāraṇadravyasya pradeśaśabdenābhidhānāt //
NyāSū, 2, 2, 33.0 vināśakāraṇānupalabdheḥ //
NyāSū, 2, 2, 34.0 aśravaṇakāraṇānupalabdheḥ satataśravaṇaprasaṅgaḥ //
NyāSū, 2, 2, 37.0 vināśakāraṇānupalabdheś cāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 3, 2, 12.0 na utpattivināśakāraṇopalabdheḥ //
NyāSū, 3, 2, 13.0 kṣīravināśe kāraṇānupalabdhivat dadhyutpattivat ca tadutpattiḥ //
NyāSū, 3, 2, 17.0 kvacit vināśakāraṇānupalabdheḥ kvacit ca upalabdheḥ anekāntaḥ //
NyāSū, 3, 2, 22.0 na utpattikāraṇānapadeśāt //
NyāSū, 3, 2, 23.0 vināśakāraṇānupalabdheścāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 4, 1, 19.0 īśvaraḥ kāraṇam puruṣakarmāphalyadarśanāt //
NyāSū, 4, 1, 30.0 na utpattivināśakāraṇopalabdheḥ //
NyāSū, 4, 1, 32.0 na utpattitatkāraṇopalabdheḥ //
NyāSū, 4, 1, 41.0 saṃkhyaikāntāsiddhiḥ kāraṇānupapattyupapattibhyām //
NyāSū, 4, 1, 42.0 na kāraṇāvayavābhāvāt //
NyāSū, 4, 2, 20.0 antarbahiśca kāryadravyasya kāraṇāntaravacanād akārye tadabhāvaḥ //
NyāSū, 5, 1, 10.0 dṛṣṭāntasya kāraṇānapadeśāt pratyavasthānācca pratidṛṣṭāntena prasaṅgapratidṛṣṭāntasamau //
NyāSū, 5, 1, 13.0 prāgutpatteḥ kāraṇābhāvād anutpattisamaḥ //
NyāSū, 5, 1, 14.0 tathābhāvādutpannasya kāraṇopapatterna kāraṇapratiṣedhaḥ //
NyāSū, 5, 1, 14.0 tathābhāvādutpannasya kāraṇopapatterna kāraṇapratiṣedhaḥ //
NyāSū, 5, 1, 29.0 nirdiṣṭakāraṇābhāve 'pyupalambhādupalabdhisamaḥ //
NyāSū, 5, 1, 30.0 kāraṇāntarādapi taddharmopapatterapratiṣedhaḥ //
NyāSū, 5, 1, 40.0 kāryānyatve prayatnāhetutvam anupalabdhikāraṇopapatteḥ //
Rāmāyaṇa
Rām, Bā, 1, 22.2 pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt //
Rām, Bā, 14, 2.1 iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt /
Rām, Bā, 14, 3.1 tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putrakāraṇāt /
Rām, Bā, 15, 26.1 kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt /
Rām, Bā, 52, 15.2 kāraṇair bahubhī rājan na dāsye śabalāṃ tava //
Rām, Bā, 58, 6.2 vyādideśa mahāprājñān yajñasambhārakāraṇāt //
Rām, Bā, 64, 5.1 bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ /
Rām, Ay, 8, 27.2 ato hi saṃcintaya rājyam ātmaje parasya cādyaiva vivāsakāraṇam //
Rām, Ay, 13, 16.2 rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam //
Rām, Ay, 17, 31.2 tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare //
Rām, Ay, 18, 39.1 yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam /
Rām, Ay, 26, 19.2 viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt //
Rām, Ay, 31, 20.2 kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ //
Rām, Ay, 42, 19.1 yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt /
Rām, Ay, 47, 7.1 sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt /
Rām, Ay, 47, 16.1 mā sma matkāraṇād devī sumitrā duḥkham āvaset /
Rām, Ay, 48, 22.3 anena kāraṇenāham iha vāsaṃ na rocaye //
Rām, Ay, 52, 1.2 athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt //
Rām, Ay, 63, 17.2 jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam //
Rām, Ay, 67, 9.2 pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam //
Rām, Ay, 81, 19.2 svayam ānīya barhīṃṣi kṣipraṃ rāghavakāraṇāt //
Rām, Ay, 93, 6.2 mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt //
Rām, Ay, 94, 48.1 gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ /
Rām, Ay, 96, 5.2 svayaṃ harati saumitrir mama putrasya kāraṇāt //
Rām, Ay, 98, 46.1 proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam /
Rām, Ay, 109, 1.2 na tatrārocayad vāsaṃ kāraṇair bahubhis tadā //
Rām, Ār, 8, 10.2 kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama //
Rām, Ār, 20, 4.1 kim etacchrotum icchāmi kāraṇaṃ yatkṛte punaḥ /
Rām, Ār, 45, 45.2 kulaṃ balaṃ nāma ca karma cātmanaḥ samācacakṣe bhayakāraṇārtham //
Rām, Ār, 46, 4.1 yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare /
Rām, Ār, 67, 31.2 sarvān parisṛto lokān purā vai kāraṇāntare //
Rām, Ki, 8, 41.1 sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara /
Rām, Ki, 8, 45.2 vairasya kāraṇaṃ tattvam ākhyātum upacakrame //
Rām, Ki, 10, 23.2 praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare //
Rām, Ki, 12, 15.1 sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt /
Rām, Ki, 12, 29.2 kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ //
Rām, Ki, 15, 11.2 ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam //
Rām, Ki, 16, 2.2 marṣayiṣyāmy ahaṃ kena kāraṇena varānane //
Rām, Ki, 17, 27.1 bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca /
Rām, Ki, 18, 14.2 putravat te trayaś cintyā dharmaś ced atra kāraṇam //
Rām, Ki, 18, 18.1 tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ /
Rām, Ki, 18, 28.1 tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ /
Rām, Ki, 18, 43.2 kāryakāraṇasiddhau te prasannā buddhir avyayā //
Rām, Ki, 18, 54.2 kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ //
Rām, Ki, 24, 4.1 niyatiḥ kāraṇaṃ loke niyatiḥ karmasādhanam /
Rām, Ki, 24, 4.2 niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam //
Rām, Ki, 24, 7.2 na mitrajñātisambandhaḥ kāraṇaṃ nātmano vaśaḥ //
Rām, Ki, 24, 14.2 candanāni ca divyāni vālisaṃskārakāraṇāt //
Rām, Ki, 29, 35.1 ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ /
Rām, Ki, 36, 32.2 āninyur vānarā gatvā sugrīvapriyakāraṇāt //
Rām, Ki, 54, 10.2 śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt //
Rām, Su, 1, 107.2 tasmāt tvaṃ pūjanīyo me śṛṇu cāpyatra kāraṇam //
Rām, Su, 13, 25.2 tarkayāmāsa sīteti kāraṇair upapādibhiḥ //
Rām, Su, 13, 38.2 tarkayāmāsa sīteti kāraṇair upapādayan //
Rām, Su, 20, 5.1 etasmāt kāraṇānna tvāṃ ghātayāmi varānane /
Rām, Su, 24, 17.1 kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ /
Rām, Su, 26, 9.2 nūnaṃ viśastau mama kāraṇāt tau siṃharṣabhau dvāviva vaidyutena //
Rām, Su, 28, 15.1 yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt /
Rām, Su, 30, 7.2 kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ suvyaktarūpaśca vadatyayaṃ mām //
Rām, Su, 34, 1.2 abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt //
Rām, Su, 35, 36.2 tato vardhitum ārebhe sītāpratyayakāraṇāt //
Rām, Su, 36, 4.1 dvitīyaṃ kāraṇaṃ yacca bravīṣi vinayānvite /
Rām, Su, 36, 7.1 kāraṇair bahubhir devi rāmapriyacikīrṣayā /
Rām, Su, 48, 3.1 durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam /
Rām, Su, 53, 27.1 sa nimittaiśca dṛṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ /
Rām, Su, 56, 125.2 tena rākṣasarājo 'sau yācito mama kāraṇāt //
Rām, Yu, 11, 46.2 arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate //
Rām, Yu, 23, 41.2 samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam //
Rām, Yu, 38, 23.1 kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca /
Rām, Yu, 40, 46.2 garutmān iha samprāpto yuvayoḥ sāhyakāraṇāt //
Rām, Yu, 41, 7.2 śokakāle samutpanne harṣakāraṇam utthitam //
Rām, Yu, 48, 60.1 na hyalpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam /
Rām, Yu, 48, 60.2 tad ākhyātārthatattvena matprabodhanakāraṇam //
Rām, Yu, 51, 36.1 adya śokaparītānāṃ svabandhuvadhakāraṇāt /
Rām, Yu, 52, 7.1 karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam /
Rām, Yu, 96, 27.2 kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ //
Rām, Utt, 1, 26.2 kena vā kāraṇenaiṣa rāvaṇād atiricyate //
Rām, Utt, 2, 17.2 na jāne kāraṇaṃ tāta yena me rūpam īdṛśam //
Rām, Utt, 6, 37.1 viṣṇor doṣaśca nāstyatra kāraṇaṃ rākṣaseśvara /
Rām, Utt, 9, 16.2 vijñātaṃ te mayā bhadre kāraṇaṃ yanmanogatam //
Rām, Utt, 11, 11.2 prahastaḥ praśritaṃ vākyam idam āha sakāraṇam //
Rām, Utt, 17, 10.2 kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja //
Rām, Utt, 21, 7.1 etena kāraṇenāhaṃ tvarito 'smyāgataḥ prabho /
Rām, Utt, 27, 18.2 rākṣasasyāham evāsya bhavitā mṛtyukāraṇam //
Rām, Utt, 35, 57.2 kāraṇād iti tān uktvā prajāḥ punar abhāṣata //
Rām, Utt, 35, 58.1 yasmin vaḥ kāraṇe vāyuścukrodha ca rurodha ca /
Rām, Utt, 36, 44.2 satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ //
Rām, Utt, 47, 7.2 kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā //
Rām, Utt, 48, 9.2 kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam //
Rām, Utt, 50, 12.1 kasmiṃścit kāraṇe tvāṃ ca maithilīṃ ca yaśasvinīm /
Rām, Utt, 52, 16.1 tvayā punar brāhmaṇagauravād iyaṃ kṛtvā pratijñā hyanavekṣya kāraṇam /
Rām, Utt, 61, 24.2 bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ //
Saundarānanda
SaundĀ, 7, 27.1 strīkāraṇaṃ vairaviṣaktabuddhyor vaivasvatāgnyoścalitātmadhṛtyoḥ /
SaundĀ, 12, 40.1 yasmāddharmasya cotpattau śraddhā kāraṇamuttamam /
SaundĀ, 14, 10.2 avijñāte yathāhāre boddhavyaṃ tatra kāraṇam //
SaundĀ, 14, 40.2 yadbhaye sati nodvignāḥ smṛtināśo 'tra kāraṇam //
SaundĀ, 15, 35.2 kāryakāraṇasambaddhaṃ vālukāmuṣṭivajjagat //
SaundĀ, 16, 18.1 jñātavyametena ca kāraṇena lokasya doṣebhya iti pravṛttiḥ /
SaundĀ, 16, 25.2 tāṃśchinddhi duḥkhād yadi nirmumukṣā kāryakṣayaḥ kāraṇasaṃkṣayāddhi //
Saṅghabhedavastu
SBhedaV, 1, 82.1 yataś ca te dharmeṇa nādharmeṇa tatrāyaṃ dharmaḥ śreṣṭho jinendrāṇām te sāyaṃ ca sāyamāśārthinaḥ śālikāraṇāt samavasaranti prātaś ca prātarāśārthinaḥ //
SBhedaV, 1, 84.1 athānyataraḥ sattvas taṃ sattvam idam avocat ehi tvaṃ bhoḥ sattva śālikāraṇāt samavasarāma iti //
SBhedaV, 1, 88.1 athānyataraḥ sattvas taṃ sattvam idam avocat ehi tvaṃ bhoḥ sattva śālikāraṇāt samavasarāma iti //
SBhedaV, 1, 122.1 atha sa sattvas tān sattvān idam avocat anenāsmi bhavantaḥ sattvena śālikāraṇād ākṛṣṭaḥ parākṛṣṭo yāvat parṣanmadhye api avadhyāyitaḥ //
SBhedaV, 1, 123.1 atha te sattvāḥ sattvam idam avocan kasmāt tvaṃ bhoḥ sattva sattvaṃ śālikāraṇād ākarṣasi parākarṣasi yāvat parṣanmadhye 'py avatarayasi gaccha tvaṃ bhoḥ sattva mā bhūya evaṃ kārṣīr iti //
SBhedaV, 1, 124.0 atha teṣāṃ sattvānām etad abhavat dṛśyante khalu bhavantaḥ śālikāraṇād ākarṣaṇam api parākarṣaṇam api yāvatparṣanmadhye 'py avatāraṇam //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 7.1 sad anityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavad iti dravyaguṇakarmaṇām aviśeṣaḥ //
VaiśSū, 1, 1, 11.1 kāryāvirodhi dravyaṃ kāraṇāvirodhi ca //
VaiśSū, 1, 1, 16.1 ekadravyam aguṇaṃ saṃyogavibhāgeṣv anapekṣaṃ kāraṇam iti karmalakṣaṇam //
VaiśSū, 1, 1, 17.1 dravyaguṇakarmaṇāṃ dravyaṃ kāraṇaṃ sāmānyam //
VaiśSū, 1, 1, 29.1 kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇam uktam //
VaiśSū, 1, 2, 1.1 kāraṇābhāvāt kāryābhāvaḥ //
VaiśSū, 1, 2, 2.1 na tu kāryābhāvāt kāraṇābhāvaḥ //
VaiśSū, 2, 1, 22.1 kāraṇāntarānukᄆptivaidharmyācca //
VaiśSū, 2, 1, 24.0 kāraṇaguṇapūrvaḥ kārye guṇo dṛṣṭaḥ kāryāntarāprādurbhāvācca śabdaḥ sparśavatāmaguṇaḥ //
VaiśSū, 2, 2, 11.1 kāraṇe kālākhyā //
VaiśSū, 2, 2, 34.1 kāraṇato vikārāt //
VaiśSū, 3, 1, 4.0 kāraṇājñānāt //
VaiśSū, 3, 1, 8.2 kāryaṃ kāryāntarasya kāraṇaṃ kāraṇāntarasya /
VaiśSū, 3, 1, 8.2 kāryaṃ kāryāntarasya kāraṇaṃ kāraṇāntarasya /
VaiśSū, 4, 1, 3.0 kāraṇabhāvāddhi kāryabhāvaḥ //
VaiśSū, 5, 2, 26.1 kāraṇaṃ tvasamavāyino guṇāḥ //
VaiśSū, 5, 2, 28.1 kāraṇena kāla iti //
VaiśSū, 7, 1, 10.0 kāraṇaguṇapūrvāḥ pṛthivyāṃ pākajāśca //
VaiśSū, 7, 1, 11.1 apsu tejasi vāyau ca kāraṇaguṇapūrvāḥ pākajā na vidyante //
VaiśSū, 7, 1, 16.0 kāraṇabahutvāt kāraṇamahattvāt pracayaviśeṣācca mahat //
VaiśSū, 7, 1, 16.0 kāraṇabahutvāt kāraṇamahattvāt pracayaviśeṣācca mahat //
VaiśSū, 7, 1, 32.1 kāraṇena kāla iti //
VaiśSū, 7, 2, 8.0 kāryakāraṇaikatvapṛthaktvābhāvād ekatvapṛthaktve na vidyete //
VaiśSū, 7, 2, 14.1 yutasiddhyabhāvāt kāryakāraṇayoḥ saṃyogavibhāgau na vidyete //
VaiśSū, 7, 2, 26.1 kāraṇaparatvāt kāraṇāparatvācca //
VaiśSū, 7, 2, 26.1 kāraṇaparatvāt kāraṇāparatvācca //
VaiśSū, 7, 2, 29.1 iheti yataḥ kāryakāraṇayoḥ sa samavāyaḥ //
VaiśSū, 8, 1, 4.0 guṇakarmasvasaṃnikṛṣṭeṣu jñānaniṣpatter dravyaṃ kāraṇaṃ kāraṇakāraṇaṃ ca //
VaiśSū, 8, 1, 4.0 guṇakarmasvasaṃnikṛṣṭeṣu jñānaniṣpatter dravyaṃ kāraṇaṃ kāraṇakāraṇaṃ ca //
VaiśSū, 8, 1, 4.0 guṇakarmasvasaṃnikṛṣṭeṣu jñānaniṣpatter dravyaṃ kāraṇaṃ kāraṇakāraṇaṃ ca //
VaiśSū, 8, 1, 9.0 samavāyinaḥ śvaityācchvaityabuddheḥ śvete buddhiste kāryakāraṇabhūte //
VaiśSū, 8, 1, 10.0 dravyeṣvanitaretarakāraṇāt kāraṇāyaugapadyāt //
VaiśSū, 8, 1, 10.0 dravyeṣvanitaretarakāraṇāt kāraṇāyaugapadyāt //
VaiśSū, 8, 1, 11.1 tathā dravyaguṇakarmasu kāraṇāviśeṣāt //
VaiśSū, 9, 18.1 asyedaṃ kāryaṃ kāraṇaṃ sambandhi ekārthasamavāyi virodhi ceti laiṅgikam //
VaiśSū, 9, 20.1 heturapadeśo liṅgaṃ nimittaṃ pramāṇaṃ kāraṇamityanarthāntaram //
VaiśSū, 10, 2.0 iṣṭāniṣṭakāraṇaviśeṣād virodhācca mithaḥ sukhaduḥkhayor arthāntarabhāvaḥ //
VaiśSū, 10, 10.0 ekārthasamavāyiṣu kāraṇāntareṣu darśanādekadeśa ityekasmin //
VaiśSū, 10, 12.1 kāraṇamiti dravye kāryasamavāyāt //
VaiśSū, 10, 14.1 kāraṇasamavāyātkarmaṇi //
VaiśSū, 10, 15.1 tathā rūpe kāraṇakāraṇasamavāyācca //
VaiśSū, 10, 15.1 tathā rūpe kāraṇakāraṇasamavāyācca //
VaiśSū, 10, 16.1 kāraṇasamavāyātsaṃyoge //
VaiśSū, 10, 17.1 tathā kāraṇākāraṇasamavāyācca //
Yogasūtra
YS, 3, 38.1 bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 3.2 yaḥ kāraṇāni nikhilāni tāni kālātmayuktāny adhitiṣṭhaty ekaḥ //
ŚvetU, 6, 9.2 sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ //
ŚvetU, 6, 13.2 tatkāraṇaṃ sāṃkhyayogādhigamyaṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
Abhidharmakośa
AbhidhKo, 1, 21.1 vivādamūlasaṃsārahetutvāt kramakāraṇāt /
Agnipurāṇa
AgniPur, 1, 13.3 vidyāsāraṃ purāṇaṃ yat sarvaṃ sarvasya kāraṇaṃ //
AgniPur, 2, 1.2 matsyādirūpiṇaṃ viṣṇuṃ brūhi sargādikāraṇam /
AgniPur, 16, 13.3 avatīrṇaṃ ca sa gataḥ sargādeḥ kāraṇaṃ hariḥ //
Amarakośa
AKośa, 1, 155.1 hetur nā kāraṇaṃ bījaṃ nidānaṃ tv ādikāraṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 19.2 samyagyogaś ca vijñeyo rogārogyaikakāraṇam //
AHS, Sū., 9, 24.1 abhibhūyetarāṃs tat tat kāraṇatvaṃ prapadyate /
AHS, Sū., 12, 34.2 vikārajātaṃ trīn doṣān teṣāṃ kope tu kāraṇam //
AHS, Sū., 12, 78.1 bhedā dviṣaṣṭir nirdiṣṭās triṣaṣṭiḥ svāsthyakāraṇam /
AHS, Śār., 1, 4.1 kāraṇānuvidhāyitvāt kāryāṇāṃ tatsvabhāvatā /
AHS, Nidānasthāna, 1, 3.1 nimittahetvāyatanapratyayotthānakāraṇaiḥ /
AHS, Nidānasthāna, 5, 46.1 ṣaṣṭhī syād upasargācca vātapitte tu kāraṇam /
AHS, Nidānasthāna, 8, 30.1 te 'pi syur grahaṇīdoṣāḥ samas tu svāsthyakāraṇam /
AHS, Nidānasthāna, 15, 1.3 sarvārthānarthakaraṇe viśvasyāsyaikakāraṇam /
AHS, Cikitsitasthāna, 1, 174.2 gurvasātmyavidāhyannaṃ yaccānyaj jvarakāraṇam //
AHS, Cikitsitasthāna, 22, 63.2 anabhiṣyandi ca snigdhaṃ srotasāṃ śuddhikāraṇam //
AHS, Utt., 2, 26.2 dantodbhedaśca rogāṇāṃ sarveṣām api kāraṇam //
AHS, Utt., 3, 33.2 hiṃsāratyarcanākāṅkṣā grahagrahaṇakāraṇam //
AHS, Utt., 36, 10.1 ādiṣṭāt kāraṇaṃ jñātvā pratikuryād yathāyatham /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 6.1 doṣā eva hi sarvarogaikakāraṇam /
Bhallaṭaśataka
BhallŚ, 1, 25.1 kiṃ dīrghadīrgheṣu guṇeṣu padma siteṣvavacchādanakāraṇaṃ te /
Bodhicaryāvatāra
BoCA, 6, 43.1 tacchastraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam /
BoCA, 6, 94.2 paraḥ kila mayi prīta ityetatprītikāraṇam //
BoCA, 6, 104.2 sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate //
BoCA, 9, 127.2 sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 9.1 didṛkṣuḥ kāraṇaṃ tasya samudbhūtakutūhale /
BKŚS, 3, 45.2 utānyad asti duḥkhasya kāraṇaṃ kathyatām iti //
BKŚS, 3, 46.2 kiṃ tu kāraṇam asty anyad bhīṣaṇaṃ tan niśāmyatām //
BKŚS, 4, 66.1 asmākam icchatām ekaḥ kulajīvitakāraṇam /
BKŚS, 5, 5.2 dṛṣṭādṛṣṭasukhaprāpteḥ putrād anyan na kāraṇam //
BKŚS, 5, 116.1 ārabhya ca tataḥ kālāt kiṃ punaḥ kāraṇaṃ guruḥ /
BKŚS, 11, 37.2 kathaṃ niṣkāraṇo nāma kim idaṃ laghu kāraṇam //
BKŚS, 12, 3.2 kiṃkāraṇaṃ vadhūr adya nāsmān āyāti vanditum //
BKŚS, 12, 45.1 sā kadācit kathaṃcit taṃ kāraṇe 'lpe 'pi pīḍitā /
BKŚS, 14, 119.2 tatra yat kāraṇaṃ tac ca prāyaḥ pratyakṣam eva ca //
BKŚS, 15, 133.2 nirāśiś cintayāmāsa kṣaṇam uttārakāraṇam //
BKŚS, 18, 563.2 kalyāṇaṃ kāñcanaṃ cāsminn asmatkalyāṇakāraṇam //
BKŚS, 20, 8.2 tvādṛśātithisatkāraḥ kāraṇaṃ śreyasām iti //
BKŚS, 20, 17.1 bharadvājasutāyās tu tīvraḥ saṃtrāsakāraṇaḥ /
BKŚS, 20, 113.1 athāvasthābhavat tasyāḥ kāpi durjñānakāraṇā /
BKŚS, 20, 114.1 sakhībhir anuyuktāsau bahuśaḥ kleśakāraṇam /
BKŚS, 20, 212.1 bhāryājñātigṛhe vāsaś ciraṃ daurbhāgyakāraṇam /
BKŚS, 21, 52.2 kālakāraṇasāmagrīm īśvaro 'pi hy apekṣate //
BKŚS, 22, 233.2 dṛṣṭādṛṣṭamahāśreyaḥ kāraṇaṃ mādṛśām iti //
BKŚS, 22, 251.1 loko hi prāṇasaṃdehe prāṇadhāraṇakāraṇam /
BKŚS, 25, 33.1 ṛṣidattām athāvocam ārye kiṃ kāraṇaṃ tvayā /
BKŚS, 25, 66.1 ityādi bahu nirdhārya tatsvīkaraṇakāraṇam /
BKŚS, 27, 66.2 na tu tatkāraṇair yogyair vinā sidhyati kasyacit //
BKŚS, 27, 92.2 kauśāmbītaḥ paṭe nyastaṃ tac ca niścayakāraṇam //
BKŚS, 27, 95.2 yasmān niścitavān asmi trayaṃ maraṇakāraṇam //
Daśakumāracarita
DKCar, 1, 1, 17.1 tataḥ sa ratnākaramekhalām ilām ananyaśāsanāṃ śāsad anapatyatayā nārāyaṇaṃ sakalalokaikakāraṇaṃ nirantaramarcayāmāsa //
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 4, 9.1 kathaṃ nivasati mahīvallabho rājahaṃsaḥ iti janakena pṛṣṭo 'haṃ tasya rājyacyutiṃ tvadīyajananaṃ sakalakumārāvāptiṃ tava digvijayārambhaṃ bhavataḥ mātaṅgānuyānamasmākaṃ yuṣmadanveṣaṇakāraṇaṃ sakalamabhyadhām /
DKCar, 1, 4, 10.4 bhavannāyakālokanakāraṇaṃ śubhaśakunaṃ nirīkṣya kathayiṣyāmi iti //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 5, 9.4 kimatrāgamanakāraṇamasya /
DKCar, 2, 2, 8.1 sa kila kṛpālustaṃ janamārdrayā girāśvāsyārtikāraṇaṃ tāṃ gaṇikāmapṛcchat //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
DKCar, 2, 3, 17.1 sa tu pṛṣṭo maithilendrasyaiva ko 'pi sevakaḥ kāraṇavilambī tanmārgānusārijātaḥ //
DKCar, 2, 6, 1.1 so 'pyācacakṣe deva so 'hamapi suhṛtsādhāraṇabhramaṇakāraṇaḥ suhmeṣu dāmaliptāhvayasya nagarasya bāhyodyāne mahāntamutsavasamājamālokayam //
DKCar, 2, 6, 28.1 apitu na cediha yuvayoḥ sukhanivāsakāraṇaṃ kamapyupāyam utpādayituṃ śaknuyām //
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
DKCar, 2, 7, 14.0 yadeṣa narakākaḥ kāraṇānāṃ nārakiṇāṃ rasajñānāya nītaḥ śītetaradīdhitidehajasya nagaram tadatra dayānidheranantatejasaste 'yaṃ janaḥ kāṃcid ājñāṃ cikīrṣati //
DKCar, 2, 7, 16.0 ādiśaṃ ca tam sakhe saiṣā sajjanācaritā saraṇiḥ yadaṇīyasi kāraṇe 'naṇīyān ādaraḥ saṃdṛśyate //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 80.0 tatraitaccirasthānasya kāraṇam //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
Divyāvadāna
Divyāv, 2, 123.0 tāḥ svāminībhiruktāḥ kimatra kāraṇamidānīṃ śīghramāgacchatheti //
Divyāv, 2, 174.0 kiṃ kāraṇam asmābhirbhājitam //
Divyāv, 6, 54.0 nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 13, 182.1 nūnamatra kāraṇena bhavitavyamiti //
Divyāv, 13, 351.1 āyuṣmān svāgataḥ samanvāhartuṃ pravṛttaḥ kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti paśyati mama guṇodbhāvanāṃ kartukāmaḥ //
Harivaṃśa
HV, 1, 17.1 avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam /
HV, 2, 55.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
HV, 4, 22.1 yasmiṃś ca kāraṇe pāṇir venasya mathitaḥ purā /
HV, 4, 22.2 kruddhair maharṣibhis tāta kāraṇaṃ tac ca kīrtaya //
HV, 8, 25.2 asaṃśayaṃ putra mahad bhaviṣyaty atra kāraṇam /
HV, 10, 6.2 na vārayāmāsa munir vasiṣṭhaḥ kāraṇena hi //
HV, 11, 35.3 pitṝṇāṃ kāraṇaṃ śrāddhe phalaṃ dattasya cānagha /
HV, 15, 47.2 kāraṇaṃ śrāvitaś cāsmi yuktarūpaṃ tadānagha //
HV, 19, 7.1 sa tatkāraṇam ācakhyau na ca sā śraddadhāti tat /
HV, 28, 17.1 tato vṛṣṇyandhakāḥ kṛṣṇaṃ prasenavadhakāraṇāt /
Harṣacarita
Harṣacarita, 1, 219.1 na ca bāliśatā capalatā cāraṇatā vā vācālatāyāḥ kāraṇam //
Harṣacarita, 2, 25.1 tvayi tu vinā kāraṇenādṛṣṭe 'pi pratyāsanne bandhāviva baddhapakṣapātaṃ kimapi snihyati me hṛdayaṃ dūrasthe 'pīndoriva kumudākare //
Kirātārjunīya
Kir, 1, 13.1 vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ /
Kir, 6, 37.1 vigaṇayya kāraṇam anekaguṇaṃ nijayāthavā kathitam alpatayā /
Kir, 13, 61.2 kāraṇadvayam idaṃ nirasyataḥ prārthanādhikabale vipatphalā //
Kir, 14, 37.1 niṣaṇṇam āpatpratikārakāraṇe śarāsane dhairya ivānapāyini /
Kir, 16, 1.2 sa tarkayāmāsa viviktatarkaś ciraṃ vicinvann iti kāraṇāni //
Kir, 16, 42.1 tam āśu cakṣuḥśravasāṃ samūhaṃ mantreṇa tārkṣyodayakāraṇena /
Kir, 17, 14.2 ciraṃ viṣehe 'bhibhavas tadānīṃ sa kāraṇānām api kāraṇena //
Kir, 18, 35.2 tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām //
Kir, 18, 35.2 tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām //
Kir, 18, 35.2 tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām //
Kumārasaṃbhava
KumSaṃ, 2, 6.2 pralayasthitisargāṇām ekaḥ kāraṇatāṃ gataḥ //
KumSaṃ, 5, 81.2 yam āmananty ātmabhuvo 'pi kāraṇaṃ kathaṃ sa lakṣyaprabhavo bhaviṣyati //
Kāmasūtra
KāSū, 1, 1, 13.54 vyāvartanakāraṇāni /
KāSū, 1, 1, 13.57 paricayakāraṇāni /
KāSū, 1, 1, 13.67 gamanakāraṇāni /
KāSū, 1, 5, 4.1 anyakāraṇavaśāt paraparigṛhītāpi pākṣikī caturthīti goṇikāputraḥ //
KāSū, 1, 5, 17.4 mamāmitro vāsyāḥ patyā sahaikībhāvam upagatastam anayā rasena yojayiṣyāmītyevamādibhiḥ kāraṇaiḥ parastriyam api prakurvīta //
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā vā tatraikadeśacāriṇī kācid anyā vā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 2, 1, 38.1 nānyo 'yam iti yatra syād anyasmin prītikāraṇe /
KāSū, 2, 7, 29.3 pravṛtte ratisaṃyoge rāga evātra kāraṇam //
KāSū, 2, 9, 35.1 na śāstram astītyetāvat prayoge kāraṇaṃ bhavet /
KāSū, 3, 3, 3.17 pracchannadānasya tu kāraṇam ātmano gurujanād bhayaṃ khyāpayet /
KāSū, 4, 1, 21.1 na hyato 'nyad apratyayakāraṇam astīti gonardīyaḥ //
KāSū, 4, 1, 23.1 svedadantapaṅkadurgandhāṃśca budhyeteti virāgakāraṇam //
KāSū, 4, 2, 66.1 na dadyāt prasaraṃ strīṇāṃ sapatnyāḥ kāraṇe kvacit /
KāSū, 5, 1, 1.1 strīpuruṣaśīlavasthāpanaṃ vyāvartanakāraṇāṇi strīṣu siddhāḥ puruṣā ayatnasādhyā yoṣitaḥ vyākhyātakāraṇāḥ paraparigrahopagamāḥ //
KāSū, 5, 1, 1.1 strīpuruṣaśīlavasthāpanaṃ vyāvartanakāraṇāṇi strīṣu siddhāḥ puruṣā ayatnasādhyā yoṣitaḥ vyākhyātakāraṇāḥ paraparigrahopagamāḥ //
KāSū, 5, 1, 11.1 tatra vyāvartanakāraṇāni /
KāSū, 5, 1, 18.2 vyāvṛttikāraṇocchedī naro yoṣitsu sidhyati //
KāSū, 5, 2, 7.11 tayā tu vivadamāno 'tyantādbhutam iti brūyād iti paricayakāraṇāni //
KāSū, 5, 3, 10.1 kāraṇāt saṃsparśanaṃ sahate nāvabudhyate nāma dvidhābhūtamānasā sātatyena kṣāntyā vā sādhyā /
KāSū, 5, 4, 25.1 asaṃkalpitam apyartham utsṛṣṭaṃ doṣakāraṇāt /
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
KāSū, 5, 6, 9.1 bahiśca rakṣibhir anyad eva kāraṇam apadiśya saṃsṛjyeta /
KāSū, 5, 6, 17.1 ebhya eva ca kāraṇebhyaḥ svadārān rakṣet //
KāSū, 5, 6, 20.2 pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
KāSū, 6, 1, 9.5 bhayādiṣu tu gurulāghavaṃ parīkṣyam iti sahāyagamyāgamyakāraṇacintā //
KāSū, 6, 1, 12.2 sapīṭhamardāyāśca kāraṇāpadeśena svayaṃ gamanam iti gamyopāvartanam //
KāSū, 6, 2, 1.10 sati kāraṇe tadapadeśaṃ ca nāyakān abhigamanam /
Kātyāyanasmṛti
KātySmṛ, 1, 4.2 sadā cittaṃ narendrāṇāṃ moham āyāti kāraṇāt //
KātySmṛ, 1, 83.2 māyāyogavidāṃ caiva na svayaṃ kopakāraṇāt //
KātySmṛ, 1, 141.1 pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam /
KātySmṛ, 1, 142.2 virodhikāraṇair mukto virodhipratiṣedhakaḥ //
KātySmṛ, 1, 145.1 śrutvā lekhyagataṃ tv arthaṃ pratyarthī kāraṇād yadi /
KātySmṛ, 1, 170.2 prapadya kāraṇaṃ brūyād ādharyaṃ gurur abravīt //
KātySmṛ, 1, 189.1 pakṣaikadeśe yat satyam ekadeśe ca kāraṇam /
KātySmṛ, 1, 191.1 prapadya kāraṇaṃ pūrvam anyadgurutaraṃ yadi /
KātySmṛ, 1, 211.1 kāraṇāt pūrvapakṣo 'pi hy uttaratvaṃ prapadyate /
KātySmṛ, 1, 322.1 ādau tu kāraṇaṃ madhye bhuktis tu sāgamā /
KātySmṛ, 1, 322.2 kāraṇaṃ bhuktir evaikā saṃtatā yā tripauruṣī //
KātySmṛ, 1, 379.2 na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 566.1 svasthenārtena vā deyaṃ bhāvitaṃ dharmakāraṇāt /
KātySmṛ, 1, 572.2 ayukte kāraṇe yasmāt pitarau tu na dāpayet //
KātySmṛ, 1, 654.1 svasthenārtena vā dattaṃ śrāvitaṃ dharmakāraṇāt /
KātySmṛ, 1, 774.1 aduṣṭasyaiva yo doṣān kīrtayed doṣakāraṇāt /
KātySmṛ, 1, 779.1 hetvādibhir na paśyec ced daṇḍapāruṣyakāraṇam /
KātySmṛ, 1, 844.2 nirbhājayen na caivaikam akasmāt kāraṇaṃ vinā //
KātySmṛ, 1, 961.1 sacihnam api pāpaṃ tu pṛcchet pāpasya kāraṇam /
Kāvyādarśa
KāvĀ, 1, 103.2 amandaś cābhiyogo 'syāḥ kāraṇaṃ kāvyasampadaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 56.1 īdṛśaṃ varjyate sadbhiḥ kāraṇaṃ tatra cintyatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 132.1 sa eṣa kāraṇākṣepaḥ pradhānaṃ kāraṇaṃ bhiyaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 134.2 tatkāraṇam upanyasya dāruṇaṃ jaladāgamam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 199.1 prasiddhahetuvyāvṛttyā yat kiṃcit kāraṇāntaram /
Kāvyālaṃkāra
KāvyAl, 5, 31.1 atha nityāvinābhāvi dṛṣṭaṃ jagati kāraṇam /
KāvyAl, 5, 31.2 kāraṇaṃ cen na tannityaṃ nityaṃ cet kāraṇaṃ na tat //
KāvyAl, 5, 31.2 kāraṇaṃ cen na tannityaṃ nityaṃ cet kāraṇaṃ na tat //
Kūrmapurāṇa
KūPur, 1, 1, 86.1 vijñāya tatparaṃ tattvaṃ vibhūtiṃ kāryakāraṇam /
KūPur, 1, 1, 91.3 kiṃ kāryaṃ kāraṇaṃ kastvaṃ pravṛttiścāpi kā tava //
KūPur, 1, 1, 93.2 kāryaṃ jagadathāvyaktaṃ kāraṇaṃ śuddhamakṣaram //
KūPur, 1, 2, 5.2 tadantare 'bhavat krodhaḥ kasmāccit kāraṇāt tadā //
KūPur, 1, 3, 2.3 krameṇaivāśramāḥ proktāḥ kāraṇādanyathā bhavet //
KūPur, 1, 4, 6.1 avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam /
KūPur, 1, 6, 6.2 śarvaryante prakurute brahmatvaṃ sargakāraṇāt //
KūPur, 1, 9, 36.1 asmācca kāraṇād brahman putro bhavatu me bhavān /
KūPur, 1, 11, 81.1 anādinidhanāmoghā kāraṇātmā kalākalā /
KūPur, 1, 11, 315.1 dharmasaṃsthāpanārthāya tavārādhanakāraṇāt /
KūPur, 1, 13, 11.1 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt /
KūPur, 1, 15, 155.1 eṣa dhātā vidhātā ca kāraṇaṃ kāryameva ca /
KūPur, 1, 18, 1.2 etānutpādya putrāṃstu prajāsaṃtānakāraṇāt /
KūPur, 1, 21, 61.2 ādeśād vāsudevasya bhaktānugrahakāraṇāt //
KūPur, 1, 24, 30.2 tādṛśasyātha bhavataḥ kimāgamanakāraṇam //
KūPur, 1, 40, 24.1 ahorātravyavasthānakāraṇaṃ sa prajāpatiḥ /
KūPur, 1, 48, 16.2 sarvagatvāt pradhānasya kāraṇasyāvyayātmanaḥ //
KūPur, 2, 1, 34.2 jayānanta jagajjanmatrāṇasaṃhārakāraṇa //
KūPur, 2, 2, 18.2 pradhānaṃ prakṛtiṃ buddhvā kāraṇaṃ brahmavādinaḥ //
KūPur, 2, 2, 51.2 prerayāmi tathāpīdaṃ kāraṇaṃ sūrayo viduḥ //
KūPur, 2, 4, 14.1 patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt /
KūPur, 2, 7, 25.2 anādimadhyanidhanaṃ kāraṇaṃ jagataḥ param //
KūPur, 2, 7, 30.1 eteṣāmeva pāśānāṃ māyā kāraṇamucyate /
KūPur, 2, 8, 15.1 yā sā śaktiḥ prakṛtau līnarūpā vedeṣūktā kāraṇaṃ brahmayoniḥ /
KūPur, 2, 9, 4.1 avyaktaṃ kāraṇaṃ prāhurānandaṃ jyotirakṣaram /
KūPur, 2, 10, 2.1 avyaktaṃ kāraṇaṃ yattadakṣaraṃ paramaṃ padam /
KūPur, 2, 11, 59.1 dhyāyītākāśamadhyastham īśaṃ paramakāraṇam /
KūPur, 2, 12, 29.2 naitairupaviśet sārdhaṃ vivadennātmakāraṇāt //
KūPur, 2, 17, 40.2 auṣadhārthamaśaktau vā niyogād yajñakāraṇāt //
KūPur, 2, 18, 35.1 oṃ khakholkāya śāntāya kāraṇatrayahetave /
KūPur, 2, 29, 16.1 kāraṇaṃ sarvabhāvānām ānandaikasamāśrayam /
KūPur, 2, 29, 17.2 vicintya paramaṃ vyoma sarvabhūtaikakāraṇam //
KūPur, 2, 31, 8.1 kiṃ kāraṇamidaṃ brahman vartate tava sāṃpratam /
KūPur, 2, 34, 20.2 sarvavyādhiharaṃ puṇyaṃ rudrasālokyakāraṇam //
KūPur, 2, 37, 50.2 vyājahāra muniśreṣṭhāḥ kimāgamanakāraṇam //
KūPur, 2, 37, 131.1 etasmāt kāraṇād viprā nṛṇāṃ kevaladharmiṇām /
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.75 kāraṇato guṇadravyapūrvakā dharmā ityupadiśyante te prahātavyāḥ /
LAS, 2, 15.1 pratyaye jāyate kiṃ tatkāryaṃ kiṃ kāraṇaṃ ca kim /
LAS, 2, 70.1 kāryaṃ ca kāraṇaṃ kena nānābhrāntistathā nayam /
LAS, 2, 101.17 kāraṇataśca mahāmate tīrthakarāḥ prabandhapravṛttiṃ varṇayanti /
LAS, 2, 101.18 na cakṣurvijñānasya rūpālokasamudayata utpattiṃ varṇayanti anyatra kāraṇataḥ /
LAS, 2, 101.19 kāraṇaṃ punarmahāmate pradhānapuruṣeśvarakālāṇupravādāḥ /
LAS, 2, 101.40 atha khalu bhagavān punareva mahāmatiṃ bodhisattvaṃ mahāsattvametadavocat caturbhirmahāmate kāraṇaiścakṣurvijñānaṃ pravartate /
LAS, 2, 101.42 ebhirmahāmate caturbhiḥ kāraṇairoghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṃga utpadyate /
LAS, 2, 101.53 ata etasmāt kāraṇānmahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ /
LAS, 2, 127.4 anye punarmahāmate tīrthakaradṛṣṭayo rūpakāraṇasaṃsthānābhiniveśābhiniviṣṭā ākāśabhāvāparicchedakuśalā rūpamākāśabhāvavigataṃ paricchedaṃ dṛṣṭvā vikalpayanti /
LAS, 2, 127.7 ādheyādhāravyavasthānabhāvena mahāmate rūpākāśakāraṇayoḥ pravibhāgaḥ pratyetavyaḥ /
LAS, 2, 132.34 nanu bhagavaṃstīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavānāha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti /
LAS, 2, 132.34 nanu bhagavaṃstīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavānāha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.68 anye punarmahāmate kāraṇādhīnān sarvadharmān dṛṣṭvā nirvāṇagatibuddhayo bhavanti /
LAS, 2, 136.9 ata etasmātkāraṇānmahāmate bodhisattvecchantiko na parinirvātīti /
LAS, 2, 141.14 etasmātkāraṇānmahāmate tīrthakarātmavādopadeśatulyastathāgatagarbhopadeśo na bhavati /
LAS, 2, 143.10 mahāmatirāha manomayakāya iti bhagavan kena kāraṇena bhagavānāha manomaya iti mahāmate manovad apratihataśīghragāmitvān manomaya ityucyate /
LAS, 2, 143.26 yaduta bhaviṣyaddhetuḥ saṃbandhaheturlakṣaṇahetuḥ kāraṇahetur vyañjanahetur upekṣāhetur mahāmate ṣaṣṭhaḥ /
LAS, 2, 143.30 kāraṇahetuḥ punarmahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat /
LAS, 2, 143.34 tat kasya hetoḥ yadi punarmahāmate yugapatpravarteran kāryakāraṇavibhāgo na syād apratilabdhahetulakṣaṇatvāt /
LAS, 2, 170.9 ata etasmātkāraṇānmahāmate mahāparinirvāṇaṃ na nāśaṃ na maraṇam /
LAS, 2, 171.2 etena mahāmate kāraṇena tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānām adhiṣṭhānairadhitiṣṭhanti /
LAS, 2, 171.4 atastena kāraṇena bodhisattvā mahāsattvāstathāgatairarhadbhiḥ samyaksaṃbuddhair anugṛhyante //
LAS, 2, 173.1 atha khalu mahāmatirbodhisattvaḥ punar api bhagavantam etadavocat pratītyasamutpādaṃ punarbhagavatā deśayatā kāraṇavyapadeśa eva kṛto na svanayaprakṛtyavasthānakathā /
LAS, 2, 173.9 tatkasya hetoḥ tīrthakarāṇāṃ hi bhagavan kāraṇam apratītyasamutpannaṃ kāryam abhinirvartayati /
LAS, 2, 173.10 tava tu bhagavan kāraṇamapi kāryāpekṣaṃ kāryamapi kāraṇāpekṣam /
LAS, 2, 173.10 tava tu bhagavan kāraṇamapi kāryāpekṣaṃ kāryamapi kāraṇāpekṣam /
LAS, 2, 173.13 bhagavānāha na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraśca prasajyate asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt /
LAS, 2, 173.14 ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //
Liṅgapurāṇa
LiPur, 1, 3, 19.2 saśabdam āvṛṇot paścād ākāśaṃ śabdakāraṇam //
LiPur, 1, 17, 19.2 bhāṣase vatsa vatseti sargasaṃhārakāraṇam //
LiPur, 1, 17, 55.2 ādimadhyāntarahitamānandasyāpi kāraṇam //
LiPur, 1, 17, 59.2 ekākṣareṇa tadvācyamṛtaṃ paramakāraṇam //
LiPur, 1, 17, 61.1 ekākṣarādukārākhyo hariḥ paramakāraṇam /
LiPur, 1, 17, 87.2 sāmodbhavaṃ jagatyādyaṃ vṛddhisaṃhārakāraṇam //
LiPur, 1, 17, 91.2 brahmaṇo'dhipatiṃ sargasthitisaṃhārakāraṇam //
LiPur, 1, 27, 49.2 kāraṇaṃ sarvadevānāṃ sarvalokamayaṃ param //
LiPur, 1, 30, 33.1 prasāde naiva sā bhaktiḥ śive paramakāraṇe /
LiPur, 1, 34, 14.2 taireva saṃvṛtairgupto na vastraṃ kāraṇaṃ smṛtam //
LiPur, 1, 36, 48.2 dadhīcaḥ sasmitaṃ sākṣāt sadasadvyaktikāraṇam //
LiPur, 1, 37, 16.2 sthāne saṃśayituṃ vipra tava vakṣyāmi kāraṇam /
LiPur, 1, 38, 5.1 evamāhurmahādevamāvayorapi kāraṇam /
LiPur, 1, 43, 3.1 naṣṭā caiva smṛtirdivyā yena kenāpi kāraṇāt /
LiPur, 1, 62, 14.1 etasmāt kāraṇād brahmaṃs trasto'haṃ mātaraṃ gataḥ /
LiPur, 1, 63, 48.2 etānutpādya putrāṃstu prajāsaṃtānakāraṇāt //
LiPur, 1, 64, 62.3 vaktumarhasi tavādya kāraṇaṃ candrabiṃbarahiteva śarvarī //
LiPur, 1, 70, 3.1 avyaktaṃ ceśvarāttasmādabhavatkāraṇaṃ param /
LiPur, 1, 70, 10.1 mano mahāṃstu vijñeyamekaṃ tatkāraṇaṃ smṛtam /
LiPur, 1, 70, 87.1 saṃsiddhaḥ kāryakāraṇe tathā vai samavartata /
LiPur, 1, 70, 121.1 śarvaryante prakurute brahmatvaṃ sargakāraṇāt /
LiPur, 1, 70, 170.2 parasparānuraktāś ca kāraṇaiś ca budhaiḥ smṛtāḥ //
LiPur, 1, 70, 197.1 taccharīrasamutpannaiḥ kāryaistaiḥ kāraṇaiḥ saha /
LiPur, 1, 78, 24.2 bhaktihīnā narāḥ sarve bhave paramakāraṇe //
LiPur, 1, 86, 71.2 parasturīyātīto'sau śivaḥ paramakāraṇam //
LiPur, 1, 88, 31.1 svargāpavargaphaladaṃ śivasāyujyakāraṇam /
LiPur, 1, 88, 88.2 āśritaścaiva cāṅguṣṭham īśaḥ paramakāraṇam //
LiPur, 1, 95, 4.2 brahmaṇo 'dhipatiṃ sṛṣṭisthitisaṃhārakāraṇam //
LiPur, 1, 95, 7.1 prahrāda vīra duṣputra dvijadevārtikāraṇam /
LiPur, 1, 95, 33.1 ātmatrāṇāya śaraṇaṃ jagmuḥ paramakāraṇam /
LiPur, 1, 95, 39.1 sadasadvyaktihīnāya mahataḥ kāraṇāya te /
LiPur, 1, 96, 11.2 svayaṃ vijñāpayāmāsa kimatra smṛtikāraṇam //
LiPur, 1, 96, 61.2 atrāntare mahāghoraṃ vipakṣabhayakāraṇam //
LiPur, 1, 96, 87.2 varadāyāvatārāya sarvakāraṇahetave //
LiPur, 1, 96, 125.1 paṭhetpratiṣṭhākāleṣu śivasannidhikāraṇam /
LiPur, 1, 98, 75.1 karaṇaṃ kāraṇaṃ kartā sarvabandhavimocanaḥ /
LiPur, 1, 102, 44.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇa /
LiPur, 1, 102, 44.2 patnīrūpaṃ samāsthāya jagatkāraṇamāgatā //
LiPur, 1, 104, 10.2 kālīviśuddhadehāya kālikākāraṇāya te //
LiPur, 1, 105, 6.1 tataḥ prasīdatād bhavān suvighnakarmakāraṇam /
LiPur, 1, 107, 22.1 kimidaṃ tviti saṃcintya jñātvā tatkāraṇaṃ ca saḥ /
LiPur, 2, 8, 24.2 kenāpi kāraṇenaiva tām uddiśya dvijottamāḥ //
LiPur, 2, 12, 10.2 dharmaṃ vitanvate loke sasyapākādikāraṇam //
LiPur, 2, 15, 9.2 samaṣṭivyaṣṭirūpaṃ tu samaṣṭivyaṣṭikāraṇam //
LiPur, 2, 15, 10.1 vadanti kecidācāryāḥ śivaṃ paramakāraṇam /
LiPur, 2, 15, 11.2 tayoḥ kāraṇabhāvena śivo hi parameśvaraḥ //
LiPur, 2, 15, 12.1 ucyate yogaśāstrajñaiḥ samaṣṭivyaṣṭikāraṇam /
LiPur, 2, 15, 13.2 caturviṃśatitattvāni samaṣṭivyaṣṭikāraṇam //
LiPur, 2, 16, 5.1 pradhānavyaktayoḥ kālaḥ pariṇāmaikakāraṇam /
LiPur, 2, 16, 7.2 vikārajātaṃ vyaktākhyaṃ pradhānaṃ kāraṇaṃ param //
LiPur, 2, 16, 23.2 īśvaraṃ jagatāmāhurnimittaṃ kāraṇaṃ tathā //
LiPur, 2, 17, 3.3 avyaktādabhavatsthāṇuḥ śivaḥ paramakāraṇam //
LiPur, 2, 17, 4.1 sa sarvakāraṇopeta ṛṣir viśvādhikaḥ prabhuḥ /
LiPur, 2, 17, 23.1 nāpaśyanta tato devaṃ rudraṃ paramakāraṇam /
LiPur, 2, 18, 17.1 tathānye ca tato 'nanto rudraḥ paramakāraṇam /
LiPur, 2, 18, 37.2 vālāgramātraṃ tanmadhye ṛtaṃ paramakāraṇam //
LiPur, 2, 19, 33.2 padmābhanetrāya sapaṅkajāya brahmendranārāyaṇakāraṇāya //
LiPur, 2, 21, 4.1 āvāhya karṇikāyāṃ tu śivaṃ paramakāraṇam /
LiPur, 2, 21, 20.1 sadyamūrtiṃ smareddevaṃ sadasadvyaktikāraṇam /
LiPur, 2, 27, 24.1 ādhāraśaktimadhye tu kamalaṃ sṛṣṭikāraṇam /
Matsyapurāṇa
MPur, 21, 22.1 na cānyatkāraṇaṃ kiṃciddhāsyahetau śucismite /
MPur, 32, 34.1 ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha /
MPur, 45, 9.2 govindena hato vyaktaṃ praseno maṇikāraṇāt //
MPur, 54, 17.1 namo namaḥ kāraṇavāmanāya [... au4 Zeichenjh] dantāpramathārcanīyam /
MPur, 96, 4.2 varjayedabdamekaṃ tu ṛte auṣadhakāraṇam /
MPur, 111, 6.3 kena vā kāraṇenaiva tiṣṭhante lokasattamāḥ //
MPur, 111, 7.3 kāraṇaṃ tatpravakṣyāmi śṛṇu tattvaṃ yudhiṣṭhira //
MPur, 123, 61.2 te kāraṇātmakāścaiva syurbhedā mahadādayaḥ //
MPur, 124, 105.2 ityetaiḥ kāraṇaiḥ siddhāḥ śmaśānānīha bhejire //
MPur, 124, 109.2 ityetaiḥ kāraṇaiḥ śuddhaiste'mṛtatvaṃ hi bhejire //
MPur, 125, 13.2 puṣkarāvartakā nāma kāraṇeneha śabditāḥ //
MPur, 136, 4.2 tasyāpyeṣo'nayaḥ prāpto na durgaṃ kāraṇaṃ kvacit //
MPur, 143, 40.2 tasmādviśiṣyate yajñāttapaḥ sarvaistu kāraṇaiḥ //
MPur, 145, 23.2 kāraṇātsādhanāccaiva gṛhasthaḥ sādhurucyate //
MPur, 145, 49.1 pañcātmake yo viṣaye kāraṇe cāṣṭalakṣaṇe /
MPur, 145, 67.3 kāryakāraṇabhāvena tathā tasya pravartate //
MPur, 145, 68.2 kālena prāpaṇīyena bhedāśca kāraṇātmakāḥ //
MPur, 145, 70.2 saṃsiddhikāraṇaṃ kāryaṃ sadya eva vivartate //
MPur, 145, 71.2 tathā pravṛttāḥ kṣetrajñāḥ kālenaikena kāraṇāt //
MPur, 145, 82.1 gatyarthād ṛṣater dhātornāmanirvṛttikāraṇam /
MPur, 146, 8.2 svareto vahnivadane vyasṛjatkāraṇāntare //
MPur, 148, 32.2 rājyena kāraṇaṃ kiṃ me tv anākramya triviṣṭapam /
MPur, 153, 130.1 mumoca surasainyānāṃ saṃhāre kāraṇaṃ param /
MPur, 154, 10.2 māyākāraḥ kāraṇaṃ tvaṃ prasiddho vedaiḥ śānto jyotiṣā tvaṃ vimuktaḥ //
MPur, 154, 12.2 dṛṣṭvā mūrtiṃ sthūlasūkṣmāṃ cakāra devairbhāvāḥ kāraṇaiḥ kaiściduktāḥ //
MPur, 154, 61.1 sā mṛtā kupitā devī kasmiṃścitkāraṇāntare /
MPur, 154, 67.1 tayoḥ saṃyuktayostasmātsuratāsaktikāraṇe /
MPur, 154, 213.1 tasya devasya vettha tvaṃ kāraṇaṃ tu yadavyayam /
MPur, 154, 279.3 naitadalpamahaṃ manye kāraṇaṃ lokasundari //
MPur, 154, 288.2 durbhāgyeṇa śarīreṇa kiṃ mamānena kāraṇam /
MPur, 156, 3.1 sā cāsyai sarvamācakhyau śaṃkarātkopakāraṇam /
MPur, 158, 50.2 etasmātkāraṇāddaivaḥ kumāraścāpi so 'bhavat //
MPur, 169, 16.1 etasmātkāraṇāttajjñaiḥ purāṇaiḥ paramarṣibhiḥ /
MPur, 170, 24.2 tvamāvāṃ pāhi hetvarthamidaṃ nau buddhikāraṇam //
MPur, 172, 6.1 prasādajaṃ hyasya vibhoradityāḥ putrakāraṇam /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 1.1 susmūrṣayā manaso dhāraṇaṃ praṇidhānaṃ susmūrṣitaliṅgacintanaṃ cārthasmṛtikāraṇam //
NyāBh zu NyāSū, 4, 1, 11, 1.1 kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādyutpadyata iti vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate //
NyāBh zu NyāSū, 4, 1, 11, 2.1 vyaktaṃ ca khalvindriyagrāhyaṃ tatsāmānyāt kāraṇam api vyaktam //
NyāBh zu NyāSū, 4, 1, 11, 5.1 rūpādīnām anvayadarśanāt prakṛtivikārayoḥ pṛthivyādīnāṃ nityānām atīndriyāṇāṃ kāraṇabhāvo 'numīyata iti //
Nāradasmṛti
NāSmṛ, 1, 2, 31.1 kāraṇapratipattyā ca pūrvapakṣe virodhite /
NāSmṛ, 2, 1, 76.2 āgamaḥ kāraṇaṃ tatra na bhogas tatra kāraṇam //
NāSmṛ, 2, 1, 76.2 āgamaḥ kāraṇaṃ tatra na bhogas tatra kāraṇam //
NāSmṛ, 2, 18, 25.1 kāraṇād animittaṃ vā yadā krodhavaśaṃ gataḥ /
NāSmṛ, 2, 19, 18.1 asadvyayāt pūrvacauryād asatsaṃsargakāraṇāt /
NāSmṛ, 2, 19, 26.2 muṣitaḥ śapathaṃ śāpyo moṣe vaiśodhyakāraṇāt //
NāSmṛ, 2, 19, 27.1 acaure dāpite moṣaṃ cauryavaiśodhyakāraṇāt /
NāSmṛ, 2, 19, 46.1 na mitrakāraṇād rājñā vipulād vā dhanāgamāt /
Nāṭyaśāstra
NāṭŚ, 1, 52.1 svātināradasaṃyukto vedavedāṅgakāraṇam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 1, 41.6 kāraṇaśaktisannirodhalakṣaṇam asvātantryam anaiśvaryaṃ bandho 'nāḍiḥ /
PABh zu PāśupSūtra, 1, 1, 43.1 paśupater iti kāryakāraṇayoḥ prasādasya coddeśaḥ /
PABh zu PāśupSūtra, 1, 1, 43.30 eva saduḥkhāntaḥ kāryaṃ kāraṇaṃ yogo vidhir iti pañcaiva padārthāḥ samāsata uddiṣṭāḥ /
PABh zu PāśupSūtra, 1, 1, 47.9 taiś cottarasṛṣṭikartṛtvam anumīyate kāraṇasya /
PABh zu PāśupSūtra, 1, 1, 47.24 prameyāḥ kāryakāraṇādayaḥ pañca padārthāḥ /
PABh zu PāśupSūtra, 1, 4, 8.0 āha kiṃ bhasmaivaikaṃ liṅgābhivyaktikāraṇam //
PABh zu PāśupSūtra, 1, 5, 4.0 tat parakṛtaṃ kāraṇamūrtyāropitāvatāritaṃ niṣparigrahaṃ padmotpalādyam //
PABh zu PāśupSūtra, 1, 9, 211.0 etasmāt kāraṇāt kṣantavyam ity evamakrodhastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 266.3 na tena dharmabhāg bhavati bhāva evātra kāraṇam //
PABh zu PāśupSūtra, 1, 9, 314.0 yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ //
PABh zu PāśupSūtra, 1, 22.1, 5.0 jñeyaṃ kāryaṃ kāraṇaṃ siddhāś ceti //
PABh zu PāśupSūtra, 1, 40, 22.0 āha athaitat sattvam ādyatvam ajātatvaṃ ca guṇaṃ kāraṇe jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 40, 27.0 atra praśabdaḥ kāraṇāntareṣu sattvādyatvājātatvapratiṣedhārtho bhṛśārthaś ca //
PABh zu PāśupSūtra, 1, 40, 28.0 tasmāt sarvabhāvānabhiṣvaṅgeṇa tad eva kāraṇaṃ prapattavyam //
PABh zu PāśupSūtra, 1, 43, 2.0 sva iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 1, 44, 3.0 atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam //
PABh zu PāśupSūtra, 1, 44, 3.0 atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam //
PABh zu PāśupSūtra, 1, 44, 4.0 etasmin kāraṇe prapattyādi kramopayogi draṣṭavyam //
PABh zu PāśupSūtra, 2, 2, 7.0 āha kiṃ nāmadvayamevātra kāraṇe vitanyate arthadvayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 3, 11.0 āha kiṃ nāmatrayam evātra kāraṇe cintyate arthatrayameva vā āhosvid anyadapyasti neti //
PABh zu PāśupSūtra, 2, 5, 8.0 tasmādāsanasthaṃ kāryaṃ kāraṇaṃ ceti //
PABh zu PāśupSūtra, 2, 5, 9.0 āha kāryakāraṇayorvṛttisaṃkaradoṣo gojāvimahiṣīkṣīravat //
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
PABh zu PāśupSūtra, 2, 5, 33.0 āha atheha tantre kathaṃ kāryakāraṇāvasthānam //
PABh zu PāśupSūtra, 2, 5, 36.0 sati vibhutve svavṛttyā kāryakāraṇayoḥ sarvagatatve'pi svavṛttyasaṃkaraḥ tasmād āsanasthaṃ kāryaṃ kāraṇaṃ ceti //
PABh zu PāśupSūtra, 2, 5, 36.0 sati vibhutve svavṛttyā kāryakāraṇayoḥ sarvagatatve'pi svavṛttyasaṃkaraḥ tasmād āsanasthaṃ kāryaṃ kāraṇaṃ ceti //
PABh zu PāśupSūtra, 2, 5, 41.0 kāraṇeśvaranityatvāt patinityatvam //
PABh zu PāśupSūtra, 2, 6, 16.0 āṅ iti kāryakāraṇatvam ātmano muktānāṃ ca maryādā //
PABh zu PāśupSūtra, 2, 6, 17.0 taducyate utpādyānugrāhyatirobhāvyakalpakatvābhāvakatvenāpariṇāmitvam ātmano muktānāṃ ca punarduḥkhair asaṃyojanam ityeṣā kāraṇamaryādā //
PABh zu PāśupSūtra, 2, 6, 26.0 atredamādhikārikaṃ kāryakāraṇaprakaraṇaṃ parisamāptamiti //
PABh zu PāśupSūtra, 2, 6, 28.0 etadeva kāraṇe mahābhāgyam āhosvidanyadasti //
PABh zu PāśupSūtra, 2, 7, 2.0 caśabdaḥ kāraṇaguṇavacanopakṣepe draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 7, 5.0 atraśabde mūrtyadhiṣṭhātari manaḥsaṃjñe kāraṇe sakale upatiṣṭhatā apasavyasambandho draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 7, 8.0 sa tkiha kāraṇamūrtisāmarthyānmaṅgalaṃ bhavati //
PABh zu PāśupSūtra, 2, 7, 12.0 kāraṇamūrtau kriyamāṇamamaṅgalaṃ maṅgalaṃ bhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 8, 5.0 na kevalaṃ kāraṇamūrtisāmarthyād amaṅgalaṃ maṅgalamāpadyate apasavyaṃ ca pradakṣiṇamāpadyata ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 2.0 tuśabdo devapitṛṣu vaiśeṣikaṃ kāraṇatvaṃ vyāvartayati rudre iti kāraṇāpadeśam //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 11, 18.0 atredam ānuṣaṅgikaṃ kāryakāraṇaprakaraṇaṃ parisamāptam //
PABh zu PāśupSūtra, 2, 18, 7.0 āha atyantatapaso guṇavacanaṃ jñātvā kāraṇaṃ ca sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 21, 4.0 athāntarasṛṣṭyāṃ sukhaduḥkhakāraṇaṃ kiṃ bhavati dharmādharmasattvarajovad uta neti //
PABh zu PāśupSūtra, 2, 21, 5.1 ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param //
PABh zu PāśupSūtra, 2, 21, 6.0 nanu koryakalavan niradhikāras tathā vakṣyāmo vistaraśaś cāsmin brahmaṇi kāraṇaśaktiṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 22.1, 7.0 āha kiṃ catuṣkamevātra kāraṇe cintyate //
PABh zu PāśupSūtra, 3, 24, 1.0 atra yāni rūpakāraṇe //
PABh zu PāśupSūtra, 3, 24, 4.0 kiṃtu kāraṇaśakter avyāhatatvāc ca //
PABh zu PāśupSūtra, 3, 26, 1.0 atra nama ityātmaprayukta ityarthaḥ te iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 3, 26, 6.0 taducyate 'tra rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 4, 9, 23.0 teṣāṃ kāraṇātmāno vartante //
PABh zu PāśupSūtra, 4, 21, 3.0 tad ucyate kāraṇādibhāvenoktasya bhagavata ekatvaṃ sādhako jñātvā tatsādhanam ārabhate //
PABh zu PāśupSūtra, 4, 24, 4.0 rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 8, 1.0 tatra rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 8, 14.0 tasmāt kāraṇaśāstrayoḥ parapramāṇabhāvo 'vadhāryata ityarthaḥ //
PABh zu PāśupSūtra, 5, 23, 1.0 atra ata iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 23, 3.0 tasmādanena kāraṇena hetunā nimittenetyarthaḥ //
PABh zu PāśupSūtra, 5, 32, 1.0 atra labhate vindate āsādayatītyarthaḥ rudra iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 33, 1.0 atra sadā nityaṃ satatam avyucchinnamiti rudramiti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 34, 127.0 anyasya tanmayakāraṇasyābhāvāt //
PABh zu PāśupSūtra, 5, 37, 6.0 rudre iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
PABh zu PāśupSūtra, 5, 41, 2.0 atreśanād īśāna ityuktaṃ kāraṇam //
PABh zu PāśupSūtra, 5, 46, 5.0 kāraṇādhikāranivṛttiḥ //
PABh zu PāśupSūtra, 5, 46, 7.0 evamete pañca padārthāḥ kāryakāraṇayogavidhiduḥkhāntāḥ samāsavistaravibhāgaviśeṣopasaṃhāranigamanataś ca vyākhyātāḥ //
PABh zu PāśupSūtra, 5, 46, 11.0 atra tāvat patiriti kāraṇapadārthasyopadeśaḥ samāsena //
PABh zu PāśupSūtra, 5, 46, 15.0 kāraṇādhikāre yasmādāha īśvaraḥ sarvabhūtānāmiti //
PABh zu PāśupSūtra, 5, 46, 33.0 viśeṣaḥ anyeṣāṃ pradhānādīni kāraṇāni tānīha śāstre kāryatvena vyākhyātāni //
PABh zu PāśupSūtra, 5, 46, 34.0 tatra pradhānaṃ kāraṇam anyeṣāṃ tadiha śāstre paśyanāt pāśakatvāt kāryatvena vyākhyātam //
PABh zu PāśupSūtra, 5, 46, 35.1 tathā puruṣaḥ kāraṇamanyatra iha śāstre paśutvāt kāryatvena vyākhyātaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 3.0 kāraṇasyānantaro nirodhaḥ kāryasyotpattipratyayaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 23.0 atrāpi kāraṇaviśeṣotpāditā dīkṣā hetuḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 24.1 yatas tatkāraṇapratipādanārtham idam āha //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 10.0 kāraṇamūrtiśiṣyayoḥ saṃskārakarma kriyety ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 25.0 atha kiṃ kāraṇaviśeṣair eveyaṃ dīkṣā viśiṣyate na kiṃ tarhi phalaviśeṣair api //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 46.1 samastasṛṣṭisaṃhārānugrahakāri kāraṇaṃ tasyaikasyāpi guṇadharmabhedād vibhāga ukto 'nyatpatitvam ityādinā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 55.1 nityānāgantukaiśvaryayukte paramakāraṇe /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 72.2 jantūnāṃ tatra pañcatvaṃ śivasāyujyakāraṇam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 124.0 tathānyatrāsvatantraṃ pradhānādi kāraṇam iha tu svatantro bhagavān eva //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 127.0 padārthānāṃ samāptisaṃhāras tatra duḥkhakāryakāraṇavidhīnām iti śabdena samāptir uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 136.0 pañca pṛthivyādīni trayodaśendriyāṇi paśuḥ kāraṇaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 141.0 kāraṇe trayo guṇāḥ kāmārthitvavipratvākhyā iti dharmibhyo 'nyānanyatvenānirvacanīyāḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 144.0 tad evaṃ kāraṇādiniścayajñānaṃ prathamo lābha iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 114.0 kāraṇasya svaguṇaditsā prasāda ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 29.0 taccetthaṃbhūtaṃ paśutvaṃ saṃsārasyānādikāraṇaṃ pradhānabhūtam ityevaṃ matvāha mūlamiti //
Saṃvitsiddhi
SaṃSi, 1, 29.2 vikārajātaṃ kūṭasthaṃ mūlakāraṇam eva sat //
SaṃSi, 1, 30.1 ananyat kāraṇāt kāryaṃ pāvakād visphuliṅgavat /
SaṃSi, 1, 59.1 etena satyakāmatvajagatkāraṇatādayaḥ /
SaṃSi, 1, 92.1 nāpi kāraṇabhedena nityāyās tadabhāvataḥ /
SaṃSi, 1, 144.2 na hi brahmāham asmīti saṃvitpuṣkalakāraṇam /
SaṃSi, 1, 145.1 yataḥ sā kāraṇābhāvād idānīṃ nopajāyate /
SaṃSi, 1, 163.2 pūrvoktanītyā bhedaś ca jagajjanmādikāraṇam //
Suśrutasaṃhitā
Su, Sū., 19, 21.1 vraṇinaḥ saṃprataptasya kāraṇair evamādibhiḥ /
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 27, 5.12 hṛdyavasthitamanekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti //
Su, Sū., 40, 3.3 dravyalakṣaṇaṃ tu kriyāguṇavat samavāyikāraṇam iti //
Su, Sū., 46, 418.1 yathākāraṇamāsādya bhoktṝṇāṃ chandato 'pi vā /
Su, Nid., 1, 7.1 sthityutpattivināśeṣu bhūtānāmeṣa kāraṇam /
Su, Nid., 1, 42.1 hastyaśvoṣṭrair gacchato 'nyaiś ca vāyuḥ kopaṃ yātaḥ kāraṇaiḥ sevitaiḥ svaiḥ /
Su, Nid., 10, 15.1 yāvatyo gatayo yaiśca kāraṇaiḥ sambhavanti hi /
Su, Śār., 1, 3.1 sarvabhūtānāṃ kāraṇam akāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṃ nāma /
Su, Śār., 1, 8.1 tatra sarva evācetana eṣa vargaḥ puruṣaḥ pañcaviṃśatitamaḥ kāryakāraṇasaṃyuktaścetayitā bhavati /
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 6, 39.2 viśalyaghneṣu vijñeyaṃ pūrvoktaṃ yacca kāraṇam //
Su, Cik., 1, 3.3 tatra tulye vraṇasāmānye dvikāraṇotthānaprayojanasāmarthyād dvivraṇīya ityucyate //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 30, 4.2 saptabhir eva kāraṇair na saṃpadyate tadyathā ajñānād anārambhād asthiracittatvād dāridryād anāyattatvād adharmād auṣadhālābhācceti //
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Su, Cik., 39, 38.1 vyāpadāṃ kāraṇaṃ vīkṣya vyāpatsvetāsu buddhimān /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Utt., 27, 3.2 utpattiṃ kāraṇaṃ caiva suśrutaikamanāḥ śṛṇu //
Su, Utt., 39, 15.1 anekakāraṇotpannaḥ smṛtastvaṣṭavidho jvaraḥ /
Su, Utt., 41, 26.2 keṣāṃcidevaṃ śoṣo hi kāraṇair bhedamāgataḥ //
Su, Utt., 47, 21.1 jñeyāni tatra bhiṣajā suviniścitāni pittaprakopajanitāni ca kāraṇāni /
Su, Utt., 51, 3.1 yaireva kāraṇair hikkā bahubhiḥ sampravartate /
Su, Utt., 51, 3.2 taireva kāraṇaiḥ śvāso ghoro bhavati dehinām //
Su, Utt., 55, 6.1 trayodaśavidhaścāsau bhinna etaistu kāraṇaiḥ /
Su, Utt., 65, 15.1 anena kāraṇenetyapadeśo yathāpadiśyate madhuraḥ śleṣmāṇamabhivardhayatīti //
Su, Utt., 66, 14.1 bhiṣak kartātha karaṇaṃ rasā doṣāstu kāraṇam /
Sāṃkhyakārikā
SāṃKār, 1, 9.2 śaktasya śakyakaraṇāt kāraṇabhāvācca satkāryam //
SāṃKār, 1, 14.2 kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham //
SāṃKār, 1, 15.2 kāraṇakāryavibhāgād avibhāgād vaiśvarūpasya //
SāṃKār, 1, 16.1 kāraṇam astyavyaktaṃ pravartate triguṇataḥ samudayācca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 8.2, 1.7 kāryaṃ dṛṣṭvā kāraṇam anumīyate /
SKBh zu SāṃKār, 8.2, 1.8 asti pradhānaṃ kāraṇam yasyedaṃ kāryam /
SKBh zu SāṃKār, 9.2, 1.9 upādānam kāraṇam tasya grahaṇāt /
SKBh zu SāṃKār, 9.2, 1.22 itaśca kāraṇabhāvācca satkāryam /
SKBh zu SāṃKār, 9.2, 1.23 kāraṇaṃ yallakṣaṇam tallakṣaṇam eva kāryam api /
SKBh zu SāṃKār, 10.2, 1.3 upādānaṃ hetuḥ kāraṇaṃ nimittam iti paryayāḥ /
SKBh zu SāṃKār, 10.2, 1.26 svakāraṇam āśrayate /
SKBh zu SāṃKār, 10.2, 1.48 tathānekam vyaktam ekaṃ pradhānaṃ kāraṇatvāt /
SKBh zu SāṃKār, 10.2, 1.49 trayāṇāṃ lokānāṃ pradhānam ekaṃ kāraṇaṃ tasmād ekaṃ pradhānam /
SKBh zu SāṃKār, 11.2, 1.19 iha yadātmakaṃ kāraṇaṃ tadātmakaṃ kāryam iti /
SKBh zu SāṃKār, 14.2, 1.11 itaścāvyaktaṃ siddhaṃ kāraṇagaṇātmakatvāt kāryasya /
SKBh zu SāṃKār, 14.2, 1.12 loke yadātmakaṃ kāraṇaṃ tadātmakaṃ kāryam api /
SKBh zu SāṃKār, 14.2, 1.17 tadviparyayābhāvād evaṃ kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham /
SKBh zu SāṃKār, 15.2, 1.1 kāraṇam astyavyaktam iti kriyākārakasaṃbandhaḥ /
SKBh zu SāṃKār, 15.2, 1.8 ityevaṃ bhedānāṃ parimāṇād asti pradhānaṃ kāraṇaṃ yad vyaktaṃ parimitam utpādayati /
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 15.2, 1.18 tathāsti pradhānaṃ kāraṇaṃ kutaḥ kāraṇakāryavibhāgāt /
SKBh zu SāṃKār, 15.2, 1.18 tathāsti pradhānaṃ kāraṇaṃ kutaḥ kāraṇakāryavibhāgāt /
SKBh zu SāṃKār, 15.2, 1.19 karotīti kāraṇaṃ kriyata iti kāryam /
SKBh zu SāṃKār, 15.2, 1.20 kāraṇasya kāryasya ca vibhāgaḥ /
SKBh zu SāṃKār, 15.2, 1.23 evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti /
SKBh zu SāṃKār, 15.2, 1.31 tasmād avibhāgāt kṣīradadhivad vyaktāvyaktayor astyavyaktaṃ kāraṇam /
SKBh zu SāṃKār, 16.2, 1.1 avyaktaṃ prakhyātaṃ kāraṇam asti yasmānmahadādi liṅgaṃ pravartate /
SKBh zu SāṃKār, 17.2, 2.0 tatra vyaktād anantaram avyaktaṃ pañcabhiḥ kāraṇair adhigatam //
SKBh zu SāṃKār, 27.2, 1.15 iha sāṃkhyānāṃ svabhāvo nāma kaścit kāraṇam asti /
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 43.2, 1.6 teṣām utpannakāryakāraṇānāṃ śarīriṇāṃ ṣoḍaśavarṣāṇām ete bhāvāścatvāraḥ samutpannāstasmād ete prakṛtāḥ /
SKBh zu SāṃKār, 61.2, 1.6 kecid īśvaraṃ kāraṇaṃ bruvate /
SKBh zu SāṃKār, 61.2, 2.11 tathā keṣāṃcit kālaḥ kāraṇam ityuktaṃ ca /
SKBh zu SāṃKār, 61.2, 3.3 sarvakartṛtvāt kālasyāpi pradhānam eva kāraṇam /
SKBh zu SāṃKār, 61.2, 3.5 tasmāt kālo na kāraṇaṃ nāpi svabhāva iti /
SKBh zu SāṃKār, 61.2, 3.6 tasmāt prakṛtir eva kāraṇam /
SKBh zu SāṃKār, 61.2, 3.7 na prakṛteḥ kāraṇāntaram astīti /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 64.2, 1.6 viśuddhaṃ kevalaṃ tad eva nānyad astīti mokṣakāraṇam /
SKBh zu SāṃKār, 66.2, 1.3 ekaikaiva prakṛtistrailokyasyāpi pradhānakāraṇabhūtā /
SKBh zu SāṃKār, 69.2, 1.5 sāṃkhyaṃ kapilamuninā proktaṃ saṃsāravimuktikāraṇaṃ hi /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.5 na ca duḥkhāntarotpādaḥ kāraṇāpravṛttau kāryasyānutpādād vivekajñānopajananaparyantatvācca kāraṇasya pravṛtteḥ /
STKau zu SāṃKār, 2.2, 3.5 na ca duḥkhāntarotpādaḥ kāraṇāpravṛttau kāryasyānutpādād vivekajñānopajananaparyantatvācca kāraṇasya pravṛtteḥ /
STKau zu SāṃKār, 2.2, 3.15 vyaktajñānapūrvakam avyaktasya tatkāraṇasya jñānam /
STKau zu SāṃKār, 8.2, 1.18 katamat punar eteṣu kāraṇaṃ pradhānādīnām anupalabdhāviti /
STKau zu SāṃKār, 8.2, 1.34 kāryāt kāraṇamātraṃ gamyate /
STKau zu SāṃKār, 8.2, 1.41 sukhaduḥkhamohabhedavacchabdādyātmakaṃ hi jagat kāraṇaṃ pradhānaṃ sattvarajastamaḥsvabhāvam /
STKau zu SāṃKār, 8.2, 1.42 yadi punar asataḥ sajjāyata 'san nirupākhyaṃ kāraṇaṃ sukhādirūpaśabdādyātmakaṃ kathaṃ syāt /
STKau zu SāṃKār, 8.2, 1.46 yeṣām api kaṇabhakṣākṣacaraṇādīnāṃ sata eva kāraṇād asato janma teṣām api sadasator ekatvānupapatter akāryātmakaṃ pradhānaṃ sidhyati /
STKau zu SāṃKār, 9.2, 1.1 sat kāryaṃ kāraṇavyāpārāt prāg iti śeṣaḥ /
STKau zu SāṃKār, 9.2, 1.3 yadyapi ca bījamṛtpiṇḍādipradhvaṃsānantaram aṅkuraghaṭādyutpattir upalabhyate tathāpi na pradhvaṃsasya kāraṇatvam api tu bhāvasyaiva bījādyavayavasya /
STKau zu SāṃKār, 9.2, 1.8 asaccet kāraṇavyāpārāt pūrvaṃ kāryaṃ nāsya sattvaṃ kartuṃ śakyam /
STKau zu SāṃKār, 9.2, 1.12 tasmāt kāraṇavyāpārād ūrdhvam iva prāg api sad eva kāryam iti /
STKau zu SāṃKār, 9.2, 1.16 itaśca kāraṇavyāpārāt prāk sad eva kāryam ityāha upādānagrahaṇāt /
STKau zu SāṃKār, 9.2, 1.17 upādānāni kāraṇāni teṣāṃ grahaṇaṃ kāryeṇa upādānaiḥ kāryasya saṃbandhād iti yāvat /
STKau zu SāṃKār, 9.2, 1.18 etad uktaṃ bhavati kāryeṇa sambaddhaṃ kāraṇaṃ kāryajanakam /
STKau zu SāṃKār, 9.2, 1.22 asaṃbaddham eva kasmāt kāraṇaiḥ kāryaṃ na janyate /
STKau zu SāṃKār, 9.2, 1.28 asattve nāsti saṃbandhaḥ kāraṇaiḥ sattvasaṅgibhiḥ /
STKau zu SāṃKār, 9.2, 2.3 asaṃbaddham api tad eva karoti yatra yat kāraṇaṃ śaktam /
STKau zu SāṃKār, 9.2, 2.7 sā śaktiḥ śaktakāraṇāśrayā sarvatra vā syācchakye vā /
STKau zu SāṃKār, 9.2, 2.14 itaśca sat kāryam ityāha kāraṇabhāvācca kāryasya kāraṇātmakatvāt /
STKau zu SāṃKār, 9.2, 2.14 itaśca sat kāryam ityāha kāraṇabhāvācca kāryasya kāraṇātmakatvāt /
STKau zu SāṃKār, 9.2, 2.15 na hi kāraṇād bhinnaṃ kāryaṃ kāraṇaṃ ca sad iti kathaṃ tadabhinnaṃ kāryam asad bhavet /
STKau zu SāṃKār, 9.2, 2.15 na hi kāraṇād bhinnaṃ kāryaṃ kāraṇaṃ ca sad iti kathaṃ tadabhinnaṃ kāryam asad bhavet /
STKau zu SāṃKār, 9.2, 2.16 kāryasya kāraṇābhedasādhakāni ca pramāṇāni paṭas tantubhyo 'bhidyate /
STKau zu SāṃKār, 9.2, 2.50 āvirbhāvaḥ paṭasya kāraṇavyāpārāt prāk sann asan vā /
STKau zu SāṃKār, 9.2, 2.53 na hi sati kāraṇāṇāṃ vyāpāraṃ paśyāmaḥ /
STKau zu SāṃKār, 9.2, 2.60 tasmād iyaṃ paṭotpattiḥ svakāraṇasamavāyo vā svasattāsamavāyo vā ubhayathāpi notpadyate /
STKau zu SāṃKār, 9.2, 2.61 atha ca tadarthāni kāraṇāni vyāpriyanta evaṃ paṭādeḥ sata evāvirbhāvāya kāraṇāpekṣetyupapannam /
STKau zu SāṃKār, 9.2, 2.61 atha ca tadarthāni kāraṇāni vyāpriyanta evaṃ paṭādeḥ sata evāvirbhāvāya kāraṇāpekṣetyupapannam /
STKau zu SāṃKār, 9.2, 2.62 na ca paṭarūpeṇa kāraṇānāṃ saṃbandhaḥ /
STKau zu SāṃKār, 9.2, 2.63 tadrūpasyākriyātvāt kriyāsaṃbandhitvācca kāraṇānām anyathā kāraṇatvābhāvāt /
STKau zu SāṃKār, 9.2, 2.63 tadrūpasyākriyātvāt kriyāsaṃbandhitvācca kāraṇānām anyathā kāraṇatvābhāvāt /
STKau zu SāṃKār, 10.2, 1.1 vyaktaṃ hetumat hetuḥ kāraṇaṃ tadvat /
STKau zu SāṃKār, 10.2, 1.5 kāraṇena hi kāryaṃ viṣṭaṃ na kāryeṇa kāraṇam /
STKau zu SāṃKār, 10.2, 1.5 kāraṇena hi kāryaṃ viṣṭaṃ na kāryeṇa kāraṇam /
STKau zu SāṃKār, 10.2, 1.13 svakāraṇam āśritaṃ buddhyādikāryam /
STKau zu SāṃKār, 14.2, 1.13 ata āha kāraṇaguṇātmakatvāt kāryasyāvyaktam api siddham /
STKau zu SāṃKār, 14.2, 1.15 kāryaṃ hi kāraṇaguṇātmakaṃ dṛṣṭaṃ yathā tantvādiguṇātmakaṃ paṭādi /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /
STKau zu SāṃKār, 14.2, 1.17 tathā ca tatkāraṇaṃ sukhaduḥkhamohātmakaṃ pradhānam avyaktaṃ siddhaṃ bhavati /
STKau zu SāṃKār, 14.2, 1.21 tair dvyaṇukādikrameṇa pṛthivyādilakṣaṇaṃ kāryaṃ vyaktam ārabhyate pṛthivyādiṣu ca kāraṇaguṇaprakrameṇa rūpādyutpattiḥ /
STKau zu SāṃKār, 15.2, 1.1 bhedānāṃ viśeṣāṇāṃ mahadādīnāṃ bhūtāntānāṃ kāraṇaṃ mūlakāraṇam astyavyaktam /
STKau zu SāṃKār, 15.2, 1.1 bhedānāṃ viśeṣāṇāṃ mahadādīnāṃ bhūtāntānāṃ kāraṇaṃ mūlakāraṇam astyavyaktam /
STKau zu SāṃKār, 15.2, 1.3 kāraṇakāryavibhāgād avibhāgād vaiśvarūpyasya /
STKau zu SāṃKār, 15.2, 1.4 kāraṇe sat kāryam iti sthitam /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.6 so 'yaṃ kāraṇāt paramāvyaktāt sākṣātpāraṃparyeṇānvitasya viśvasya kāryasya vibhāgaḥ /
STKau zu SāṃKār, 15.2, 1.7 pratisarge mṛtpiṇḍaṃ hemapiṇḍaṃ vā kuṭakaṭakādayo nirviśanto 'vyaktībhavanti tat kāraṇarūpam evānabhivyaktaṃ kāryam apekṣyāvyaktaṃ bhavati /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
STKau zu SāṃKār, 15.2, 1.12 tasmāt kāraṇe kāryasya sata eva vibhāgāvibhāgābhyām avyaktaṃ kāraṇam astīti /
STKau zu SāṃKār, 15.2, 1.12 tasmāt kāraṇe kāryasya sata eva vibhāgāvibhāgābhyām avyaktaṃ kāraṇam astīti /
STKau zu SāṃKār, 15.2, 1.14 kāraṇaśaktitaḥ kāryaṃ pravartata iti siddham /
STKau zu SāṃKār, 15.2, 1.15 aśaktāt kāraṇāt kāryasyānutpatteḥ /
STKau zu SāṃKār, 15.2, 1.19 śaktitaḥ pravṛttiḥ kāraṇakāryavibhāgāvibhāgau ca mahata eva paramāvyaktatvaṃ sādhayiṣyata iti kṛtaṃ tataḥ pareṇāvyakteneti /
STKau zu SāṃKār, 15.2, 1.26 uktam etad yathā kāryasyāvyaktāvasthā kāraṇam eveti /
STKau zu SāṃKār, 15.2, 1.27 yanmahataḥ kāraṇaṃ tat paramāvyaktam /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
Sūryasiddhānta
SūrSiddh, 1, 3.1 vedāṅgam agryam akhilaṃ jyotiṣāṃ gatikāraṇam /
Tantrākhyāyikā
TAkhy, 1, 123.1 māma kena kāraṇena //
TAkhy, 1, 205.1 kim anena hatena kāraṇaṃ mama //
TAkhy, 1, 342.1 na yuṣmaccharīropabhoge kṛte 'pyasmākaṃ kiṃcit tṛptikāraṇaṃ bhavati //
TAkhy, 1, 389.1 yatkāraṇam yuvayos tāvad āhāravaikalyaṃ kevalam asmin svalpodake sarasi mamātra tu maraṇam eva //
TAkhy, 1, 457.1 etad evātra kāraṇam //
TAkhy, 1, 520.1 yatkāraṇam puṇyaparīkṣā hrāsavṛddhibhyāṃ bhaviṣyaty ekārthatā ca janaspṛhaṇīyā //
TAkhy, 1, 551.1 kiṃ kāraṇam anupāya eṣaḥ //
TAkhy, 1, 579.1 tat kāraṇenātra bhavitavyam //
TAkhy, 1, 615.1 antarlīnam avahasyābravīt avaśyam etad evam yatkāraṇam //
TAkhy, 2, 29.1 jūṭakarṇa na mūṣakamātrasyedṛśī śaktir bhavati kiṃ tarhi kāraṇenātra bhavitavyam //
TAkhy, 2, 132.1 yad asyotpatane śaktikāraṇam tad āvayor eva hastagatam //
TAkhy, 2, 260.1 ko 'yaṃ vṛttāntaḥ kena vā kāraṇena mama kleśārjitavittam apaharatīti na vijānāmi //
TAkhy, 2, 286.1 upabhogo 'tra kāraṇam //
TAkhy, 2, 305.1 īdṛśena dhanena kiṃ kāraṇam //
TAkhy, 2, 385.1 tatra kim asambaddhaṃ jvarakāraṇam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 1.0 iha ye sparśavatāṃ viśeṣaguṇā ekaikendriyagrāhyāste kāraṇaguṇaiḥ kārye niṣpādyante //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 6.0 kiṃca sparśavadviśeṣaguṇa ārabdhe kārye kāraṇaguṇairārabhyate na ca yadā śabdena śabda ārabhyate tadā kiṃcit kāryamutpannaṃ paśyāmaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 27.1, 1.0 yathā adravyavattvāt paramāṇubhūto vāyurdravyaṃ nityaśca evamākāśaṃ kāraṇadravyābhāvād dravyaṃ nityaṃ ca //
VaiSūVṛ zu VaiśSū, 2, 2, 11.1, 2.0 tasmādeṣāṃ yat kāraṇaṃ tasmin kālākhyā //
VaiSūVṛ zu VaiśSū, 2, 2, 33.1, 3.0 prāgabhāvaścāsya kāraṇebhya utpatteḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 34.1, 1.0 yasmād bheryādikāraṇebhyaḥ śabdasya vikāro'vagamyate mahati bheryādau mahān alpe'lpaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 4, 1.0 bhūtānāmindriyakāraṇānāmajñatvāt tatkāryāṇīndriyāṇyapi ajñāni //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 3.0 ekārthasamavāyi dvidhā kāryaṃ kāryāntarasya yathā rūpaṃ sparśasya kāraṇaṃ kāraṇāntarasya yathā pāṇiḥ pādasya //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 3.0 ekārthasamavāyi dvidhā kāryaṃ kāryāntarasya yathā rūpaṃ sparśasya kāraṇaṃ kāraṇāntarasya yathā pāṇiḥ pādasya //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 4.0 caturdhā virodhi abhūtaṃ varṣakarma vāyvabhrasaṃyogasya bhūtasya liṅgam bhūtaṃ varṣakarma vāyvabhrasaṃyogasyābhūtasya liṅgam abhūtā śyāmatā abhūtasyāgnisaṃyogasya liṅgam bhūtaṃ kāryaṃ bhūtasya kāraṇasaṃyogasya liṅgam //
VaiSūVṛ zu VaiśSū, 3, 1, 13.1, 2.0 jñānasya samavāyikāraṇāpekṣitvaṃ kāryatvād ghaṭavat //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 6.0 rūpālocanasaṃskāravyaktirasasmaraṇaprayatnamanaḥkriyārasanamanaḥsambandharasanavikārāṇāṃ pūrvasya pūrvasya kāraṇatvādutpattiḥ jñaptis tu vaiparītyena uttarottarasmāt pūrvasya pūrvasya smaraṇena ātmā anumīyate //
VaiSūVṛ zu VaiśSū, 4, 1, 1, 1.0 adravyavattvādityanena yat sat kāraṇarahitaṃ tan nityamuktaṃ paramāṇvādi //
VaiSūVṛ zu VaiśSū, 4, 1, 3, 1.0 yasmāt kāraṇebhyastantvādibhyaḥ paṭādi kāryamutpadyate'taḥ kāryasya kāraṇapūrvakatvāt kāraṇasya kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 1, 3, 1.0 yasmāt kāraṇebhyastantvādibhyaḥ paṭādi kāryamutpadyate'taḥ kāryasya kāraṇapūrvakatvāt kāraṇasya kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 1, 3, 1.0 yasmāt kāraṇebhyastantvādibhyaḥ paṭādi kāryamutpadyate'taḥ kāryasya kāraṇapūrvakatvāt kāraṇasya kāryaṃ liṅgam //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 4, 1, 6, 1.0 mahattvaparimāṇasamavāyini dravye samavāyikāraṇadravyabahutvād rūpācca śuklāderjñānaṃ bhavati kuta etat yataḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 7, 1.0 satyapi rūpe paramāṇoḥ samavāyikāraṇadravyābhāvān nopalabdhiḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 1, 1.0 svāśrayasaṃyogāpekṣitvāt prayatnasya kriyārambhe ātmahastasaṃyogaḥ karmaṇaḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 1, 1, 2.0 sāpekṣakāraṇatvāt saṃyogasya prayatno'pi kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 1, 1, 2.0 sāpekṣakāraṇatvāt saṃyogasya prayatno'pi kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 1.0 tatheti saṅkhyāmātrātideśaḥ tena hastamusalasaṃyogo musalakarmaṇaḥ kāraṇaṃ pūrvādhikṛtaśca prayatnaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 2, 2.0 na tu ātmahastasaṃyogo'samavāyikāraṇaṃ musalakarmaṇi ātmasaṃyuktahastasaṃyogādeva tatsiddheḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 1.0 yathaiva hastamusalasaṃyogo musalotpatanakarmaṇi na kāraṇaṃ tathātmahastasaṃyogo'pi hastotpatanakarmaṇi na kāraṇaṃ saṃyogasya sāpekṣakāraṇatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 1.0 ulūkhalābhighāto musalasyotpatanakarmaṇaḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 2.0 hastamusalasaṃyogastu musalagatavegāpekṣo hastakarmaṇaḥ kāraṇam nābhighāto'samavetatvāt //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 2.0 vegāpekṣo'bhighātād abhihanyamānasya vibhāgahetoḥ karmaṇaḥ kāraṇaṃ saṃyogo'bhighātaḥ tathāhi rathādibhirabhighātāt pṛthivyekadeśeṣu dṛśyate karma //
VaiSūVṛ zu VaiśSū, 5, 2, 16.1, 1.0 yato hetorātmendriyamano'rthasannikarṣo jñānakāraṇatvena sukhaduḥkhe janayatyatastadanārambhaḥ tasya sannikarṣasyānārambho'nutpattirucyata iti /
VaiSūVṛ zu VaiśSū, 5, 2, 26.1, 1.0 yasya guṇāḥ kāraṇamuktāstasyāsamavāyina eva kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 2, 26.1, 1.0 yasya guṇāḥ kāraṇamuktāstasyāsamavāyina eva kāraṇam //
VaiSūVṛ zu VaiśSū, 5, 2, 27.1, 1.0 pūrveṇa niṣkramaṇam ityādeḥ pratyayabhedasya diṅ nimittakāraṇaṃ vyākhyātā kāraṇatvenātideśo nāsamavāyitvena //
VaiSūVṛ zu VaiśSū, 5, 2, 27.1, 1.0 pūrveṇa niṣkramaṇam ityādeḥ pratyayabhedasya diṅ nimittakāraṇaṃ vyākhyātā kāraṇatvenātideśo nāsamavāyitvena //
VaiSūVṛ zu VaiśSū, 5, 2, 28.1, 1.0 yenaiva kāraṇena pratyayabhedahetutvena dig vyākhyātā tenaiva yugapat kṛtam ityādi pratyayabhedasya kālo nimittakāraṇaṃ vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 28.1, 1.0 yenaiva kāraṇena pratyayabhedahetutvena dig vyākhyātā tenaiva yugapat kṛtam ityādi pratyayabhedasya kālo nimittakāraṇaṃ vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 2.0 evametayoḥ pūrvaṃ dānadharmaḥ paścāt pratigrahadharmaḥ na tu kāryakāraṇabhāvaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 7, 1.0 na hyanyadīyā ātmaguṇā anyadīyātmaguṇānāṃ kāraṇaṃ bhavanti //
VaiSūVṛ zu VaiśSū, 6, 1, 8, 2.0 tatkāraṇaṃ dharmo bhavatītyarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 15.1, 1.0 apūrvadṛṣṭeṣvanupakārakeṣu ca kasyacid rāgo jāyate'trādṛṣṭa eva kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 12.1, 1.0 aguṇasya dravyasyaivotpannasya kāraṇaguṇairguṇā janyante na guṇakarmaṇām aśeṣāvayavaguṇaikārthasamavāyābhāvāt karmatvavat //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 1.0 tryaṇuke tatkāraṇadvyaṇukagatā bahutvasaṃkhyā mahattvaṃ janayati kāraṇānāmamahattvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 1.0 tryaṇuke tatkāraṇadvyaṇukagatā bahutvasaṃkhyā mahattvaṃ janayati kāraṇānāmamahattvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 2.0 dvyaṅgule kāraṇāṅgulimahattvaṃ mahattvaṃ karoti //
VaiSūVṛ zu VaiśSū, 7, 1, 17.1, 1.0 etasmāt trikāraṇānmahato yad viparītaṃ dvyaṇukaparimāṇaṃ tadaṇu pratyetavyam //
VaiSūVṛ zu VaiśSū, 7, 1, 21.1, 1.0 yathā guṇakarmāṇi nirguṇāni kāryasya rūpāder avayavaguṇair ekārthasamavāyābhāvād evaṃ kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattvayos tadabhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 2.0 kāraṇamahattvādibhyaśca jāyate dīrghatvam viparītaṃ hrasvatvam tasmin viśeṣabhāvādityaupacārikatvaṃ tathaiva //
VaiSūVṛ zu VaiśSū, 7, 1, 24.1, 1.0 yathā kāraṇabahutvādyekārthasamavāyābhāvād aṇutvamahattvaśūnyā evaṃ dīrghatvahrasvatvaśūnyā ete karmaguṇāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 32.1, 1.0 yena kāraṇena parāparavyatikarādinā kālo'numīyate tasya sarvatra bhāvāt tenaiva kāraṇena kālo vibhurvyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 32.1, 1.0 yena kāraṇena parāparavyatikarādinā kālo'numīyate tasya sarvatra bhāvāt tenaiva kāraṇena kālo vibhurvyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 4.0 ekatvaikapṛthaktve kāryeṣu kāraṇaguṇapūrve //
VaiSūVṛ zu VaiśSū, 7, 2, 3, 1.0 yathā ca tejasi kārye kāraṇaguṇapūrvā rūpasparśayorutpattir evam ekatvapṛthaktvayoḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 7, 2.0 nanu kāryakāraṇayor ekatvaṃ prāptaṃ dravye saṃkhyānirviśeṣāt ekatvābhāvādeva pṛthaktvabhāvaḥ syāt //
VaiSūVṛ zu VaiśSū, 7, 2, 8, 1.0 dvitvāt kāryakāraṇayor naikatvaṃ kāryasya kāraṇavyatiriktāśrayābhāvān nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 8, 1.0 dvitvāt kāryakāraṇayor naikatvaṃ kāryasya kāraṇavyatiriktāśrayābhāvān nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 9, 2.0 tathāhi śabdākāśayoḥ kāryakāraṇayor naikatvaṃ nāpi pṛthaktvam //
VaiSūVṛ zu VaiśSū, 7, 2, 10, 3.0 saṃyogajaḥ kāraṇākāraṇayoḥ saṃyogāt kāryākāryagataḥ yathāṅgulyākāśasaṃyogābhyāṃ dvyaṅgulākāśasaṃyogaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 14.1, 1.0 kāryakāraṇayoḥ paraspareṇa saṃyogavibhāgau na vidyete yathā ghaṭakapālayoḥ yutasiddhyabhāvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 1.0 ekadikkau piṇḍau dikkṛtayoḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 2.0 ekakālau vartamānakālasambaddhau kālakṛtayoḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 25.1, 3.0 tau ca saṃnikṛṣṭaviprakṛṣṭabuddhyapekṣayā piṇḍau kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 26.1, 1.0 parāparadikpradeśasaṃyogāvasamavāyikāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 27.1, 1.0 parāparadikkālapradeśasaṃyogāḥ paratvāparatvayoḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 2.0 ataḥ samavāyaṃ kathayati iheti yataḥ kāryakāraṇayoḥ pratyaya utpadyate iha tantuṣu paṭaḥ iha ghaṭe rūpādayaḥ iha ghaṭe karma iti sa samavāyaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 3.0 kāryakāraṇagrahaṇasyopalakṣaṇatvāt //
VaiSūVṛ zu VaiśSū, 8, 1, 2, 1.0 mana ātmā ca jñānasya kāraṇaṃ vyākhyātam //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 2.0 dravyādīnāṃ ca viśeṣaṇatvāt pūrvamupalambhaḥ tena viśeṣaṇabuddheḥ kāraṇatvaṃ viśeṣyabuddheḥ kāryatvam //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 1.0 śvetaguṇasamavāyinaḥ śvaityasāmānyāt śvaityasāmānyajñānācca śvetaguṇajñānaṃ jāyate sāmānyaguṇasambandho'pi draṣṭavyaḥ ato viśeṣaṇabuddhiḥ kāraṇaṃ viśeṣyabuddhiḥ kāryam //
VaiSūVṛ zu VaiśSū, 8, 1, 10, 1.0 aṇutvān manaso yaugapadyābhāvāt satyapi krame ghaṭapaṭajñānayorna kāryakāraṇabhāvaḥ viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 2.0 kāryakāraṇabhāvo viśeṣaṇaviśeṣyatābhāvād ityasya pūrvoktasya kāraṇasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 2.0 kāryakāraṇabhāvo viśeṣaṇaviśeṣyatābhāvād ityasya pūrvoktasya kāraṇasyāviśeṣāt //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 3.0 ato dravyajñānaṃ na guṇakarmabuddhyoḥ kāraṇam guṇakarmabuddhī api na parasya kāraṇam //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 1.0 gandhajñānaṃ ghrāṇam tasminnārabdhavye pṛthivī kāraṇaṃ bhūyastvāt śarīrāpekṣayā tu bhūyastvam //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
VaiSūVṛ zu VaiśSū, 9, 11.1, 3.0 sikatābhyo'nutpatterdadhnaḥ kṣīrāccotpatteḥ pratyakṣeṇa cāgrahaṇāt sadasat kāryaṃ kāraṇe //
VaiSūVṛ zu VaiśSū, 9, 12.1, 1.0 sattvāsattvayor yugapadviruddhatvānna sadasat kāryaṃ kāraṇe //
VaiSūVṛ zu VaiśSū, 9, 18.1, 1.0 asyedamiti sambandhamātraṃ darśayitvā kāryaṃ kāraṇam ityādinā viśinaṣṭi //
VaiSūVṛ zu VaiśSū, 9, 18.1, 2.0 kāryakāraṇagrahaṇena samavāyimātropalakṣaṇājjātyāderapi grahaṇam sambandhiśabdena saṃyogino grahaṇaṃ dhūmādeḥ //
VaiSūVṛ zu VaiśSū, 9, 20.1, 1.0 hetvādiśabdaistātparyeṇa kāraṇaṃ kathayati //
VaiSūVṛ zu VaiśSū, 9, 20.1, 2.0 heturapadeśaḥ kāraṇamityarthaḥ //
VaiSūVṛ zu VaiśSū, 9, 20.1, 3.0 evaṃ śabdaḥ kāraṇaṃ sadarthasya pratipattau liṅgaṃ kuta iti cet //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 10, 2, 1.0 stryādikāraṇajanyaṃ sukham //
VaiSūVṛ zu VaiśSū, 10, 2, 2.0 viṣādikāraṇajanyaṃ duḥkham //
VaiSūVṛ zu VaiśSū, 10, 3, 1.0 arthāntarāt parasparavilakṣaṇāt kāraṇād bhāva utpattiḥ saṃśayanirṇayayoḥ //
VaiSūVṛ zu VaiśSū, 10, 3, 4.1 yadi caitau na vastusantau bhavetāṃ naitau vilakṣaṇakāraṇābhyāmutpadyeyātām //
VaiSūVṛ zu VaiśSū, 10, 4, 3.0 idānīṃ kāryakāraṇabuddhī nirūpayati //
VaiSūVṛ zu VaiśSū, 10, 5, 1.0 svakāraṇebhya utpanne kārye bhūtaṃ niṣpannamidaṃ kāryam iti kāryajñānam viśeṣaṇajñānād viśeṣyajñānam iti nyāyena tad vyākhyātam tacca mukhyam //
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 9, 1.0 sati saṃyoge caśabdādasati ghātakādivināśakāraṇavyāpāre'pi keṣāṃcid grīvādyavayavānāmanivṛtte saṃyoge vibhāgācca pāṇyādīnāṃ vinivṛtte kāryasya śarīrāderasamavāyād vināśakāraṇāghrātatvena pracalitatvād vinaṣṭāvinaṣṭasaṃyogālocanena kāryaṃ naśyati iti jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 11.1, 2.0 kāraṇabuddhistu //
VaiSūVṛ zu VaiśSū, 10, 12.1, 1.0 kāryaṃ dravyaṃ guṇān karma vā samavetaṃ dravye paśyato dravyaṃ kāraṇam iti mukhyā buddhiḥ kāryasya jātatvāt //
VaiSūVṛ zu VaiśSū, 10, 13.1, 1.0 janiṣyamāṇe'pi kārye tantvādīnāṃ paraspareṇa saṃyogādasya paṭaṃ prati teṣu kāraṇabuddhirutpadyate //
VaiSūVṛ zu VaiśSū, 10, 14.1, 1.0 saṃyogavibhāgeṣu nirapekṣakāraṇatvāt tatkāraṇadravye samavetatvāt karmotpannamātrameva kāraṇabuddhiṃ janayati //
VaiSūVṛ zu VaiśSū, 10, 14.1, 1.0 saṃyogavibhāgeṣu nirapekṣakāraṇatvāt tatkāraṇadravye samavetatvāt karmotpannamātrameva kāraṇabuddhiṃ janayati //
VaiSūVṛ zu VaiśSū, 10, 14.1, 1.0 saṃyogavibhāgeṣu nirapekṣakāraṇatvāt tatkāraṇadravye samavetatvāt karmotpannamātrameva kāraṇabuddhiṃ janayati //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 15.1, 1.0 kāryarūpasya samavāyikāraṇe paṭādau yat samavāyikāraṇaṃ tantavasteṣu kāraṇakāraṇeṣu samavetatvāt kāraṇaṃ rūpādaya ityucyante caśabdādanutpanne'pi kāryarūpe kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 16.1, 1.0 kāryasya paṭādeḥ samavāyikāraṇeṣu tantvādiṣu samavetatvāt saṃyoge dravyaṃ prati kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 16.1, 1.0 kāryasya paṭādeḥ samavāyikāraṇeṣu tantvādiṣu samavetatvāt saṃyoge dravyaṃ prati kāraṇabuddhiḥ //
VaiSūVṛ zu VaiśSū, 10, 17.1, 1.0 kāraṇe ghaṭe'kāraṇe cāgnāvagnisaṃyogaḥ samavetatvāt kāraṇaṃ pākajānām //
VaiSūVṛ zu VaiśSū, 10, 17.1, 1.0 kāraṇe ghaṭe'kāraṇe cāgnāvagnisaṃyogaḥ samavetatvāt kāraṇaṃ pākajānām //
VaiSūVṛ zu VaiśSū, 10, 17.1, 2.0 abhighātye karmakāraṇe 'bhihantari cākāraṇe samavetatvād vegavaddravyasaṃyogaḥ karmaṇaḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 10, 17.1, 2.0 abhighātye karmakāraṇe 'bhihantari cākāraṇe samavetatvād vegavaddravyasaṃyogaḥ karmaṇaḥ kāraṇam //
VaiSūVṛ zu VaiśSū, 10, 18.1, 2.0 dravyaṃ varjayitvānyatra saṃyogaḥ sāpekṣaḥ kāraṇam //
Varāhapurāṇa
VarPur, 27, 31.1 kāraṇaṃ tāni yatproktaṃ kṣetrajñenāvadhāraṇam /
Viṃśatikākārikā
ViṃKār, 1, 7.2 tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 3.0 kiṃ punaḥ kāraṇaṃ narakapālāste ca śvāno vāyasāśca sattvā neṣyante //
ViṃVṛtti zu ViṃKār, 1, 7.2, 3.0 yatra vāsanā nāsti tatra tasyāḥ phalaṃ kalpyata iti kimatra kāraṇam //
ViṃVṛtti zu ViṃKār, 1, 7.2, 4.0 āgamaḥ kāraṇam //
ViṃVṛtti zu ViṃKār, 1, 18.2, 1.0 idamatra kāraṇaṃ na tvarthasadbhāvaḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 19.1 svargāpavargavyāsedhakāraṇaṃ paramarṣayaḥ /
ViPur, 1, 2, 19.1 avyaktaṃ kāraṇaṃ yat tat pradhānam ṛṣisattamaiḥ /
ViPur, 1, 6, 27.1 etāś ca saha yajñena prajānāṃ kāraṇaṃ param /
ViPur, 1, 9, 36.1 pradhānapuṃsor ajayoḥ kāraṇaṃ kāryabhūtayoḥ /
ViPur, 1, 9, 46.1 yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam /
ViPur, 1, 9, 46.1 yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam /
ViPur, 1, 9, 46.1 yaḥ kāraṇaṃ ca kāryaṃ ca kāraṇasyāpi kāraṇam /
ViPur, 1, 9, 48.1 kāraṇaṃ kāraṇasyāpi tasya kāraṇakāraṇam /
ViPur, 1, 9, 48.1 kāraṇaṃ kāraṇasyāpi tasya kāraṇakāraṇam /
ViPur, 1, 9, 48.1 kāraṇaṃ kāraṇasyāpi tasya kāraṇakāraṇam /
ViPur, 1, 9, 48.1 kāraṇaṃ kāraṇasyāpi tasya kāraṇakāraṇam /
ViPur, 1, 9, 48.2 tatkāraṇānāṃ hetuṃ taṃ praṇato 'smi sureśvaram //
ViPur, 1, 11, 33.3 nirvedakāraṇaṃ kiṃcit tava nādyāpi vidyate //
ViPur, 1, 13, 9.1 yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt //
ViPur, 1, 13, 66.3 tam ūcus tena tāḥ pṛṣṭās tatrāgamanakāraṇam //
ViPur, 1, 14, 48.2 yathā pitrā samādiṣṭaṃ prajānāṃ vṛddhikāraṇam //
ViPur, 1, 15, 38.1 vratāni vedavedyāptikāraṇāny akhilāni ca /
ViPur, 1, 15, 56.1 sa kāraṇaṃ kāraṇatas tato 'pi tasyāpi hetuḥ parahetuhetuḥ /
ViPur, 1, 15, 56.1 sa kāraṇaṃ kāraṇatas tato 'pi tasyāpi hetuḥ parahetuhetuḥ /
ViPur, 1, 15, 83.2 tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam //
ViPur, 1, 16, 1.3 kāraṇaṃ cāsya jagato viṣṇur eva sanātanaḥ //
ViPur, 1, 17, 15.2 praṇato 'smy antasaṃtānaṃ sarvakāraṇakāraṇam //
ViPur, 1, 17, 15.2 praṇato 'smy antasaṃtānaṃ sarvakāraṇakāraṇam //
ViPur, 1, 17, 30.3 kāraṇaṃ sakalasyāsya sa no viṣṇuḥ prasīdatu //
ViPur, 1, 17, 55.3 na cānyathaitan mantavyaṃ nātra lobhādikāraṇam //
ViPur, 1, 19, 1.3 āhūya putraṃ papraccha prabhāvasyāsya kāraṇam //
ViPur, 1, 22, 42.2 maitreya kāraṇaṃ proktaṃ sādhanaṃ sarvavastuṣu /
ViPur, 1, 22, 85.1 ahaṃ hariḥ sarvam idaṃ janārdano nānyat tataḥ kāraṇakāryajātam /
ViPur, 2, 7, 30.1 tayoḥ saiva pṛthagbhāvakāraṇaṃ saṃśrayasya ca /
ViPur, 2, 7, 30.2 kṣobhakāraṇabhūtā ca sargakāle mahāmate //
ViPur, 2, 7, 33.2 te 'pi tallakṣaṇadravyakāraṇānugatā mune //
ViPur, 2, 7, 36.1 saṃnidhānādyathākāśakālādyāḥ kāraṇaṃ taroḥ /
ViPur, 2, 8, 11.1 ahorātravyavasthānakāraṇaṃ bhagavān raviḥ /
ViPur, 2, 8, 94.2 ityebhiḥ kāraṇaiḥ śuddhāste 'mṛtatvaṃ hi bhejire //
ViPur, 2, 8, 106.2 vṛṣṭeḥ kāraṇatāṃ yānti bhūtānāṃ sthitaye punaḥ //
ViPur, 2, 8, 107.2 ādhārabhūtaṃ lokānāṃ trayāṇāṃ vṛṣṭikāraṇam //
ViPur, 2, 11, 1.3 maṇḍale himatāpādeḥ kāraṇaṃ tanmayā śrutam //
ViPur, 2, 11, 21.2 parivartatyahorātrakāraṇaṃ savitā dvija //
ViPur, 2, 13, 71.1 yadā puṃsaḥ pṛthagbhāvaḥ prākṛtaiḥ kāraṇairnṛpa /
ViPur, 2, 13, 75.1 yo bhavān yannimittaṃ vā yadāgamanakāraṇam /
ViPur, 2, 13, 78.1 sarvasyaiva hi bhūpāla jantoḥ sarvatra kāraṇam /
ViPur, 2, 13, 78.2 dharmādharmau yatas tasmātkāraṇaṃ pṛcchyate kutaḥ //
ViPur, 2, 13, 79.2 dharmādharmau na saṃdehaḥ sarvakāryeṣu kāraṇam /
ViPur, 2, 14, 19.2 paramārtho hi kāryāṇi kāraṇānām aśeṣataḥ //
ViPur, 2, 14, 22.1 yattu niṣpādyate kāryaṃ mṛdā kāraṇabhūtayā /
ViPur, 2, 14, 22.2 tatkāraṇānugamanājjñāyate nṛpa mṛṇmayam //
ViPur, 2, 15, 27.2 mṛṣṭameva yadāmṛṣṭaṃ tadevodvegakāraṇam //
ViPur, 3, 3, 24.1 jagataḥ pralayotpattau yattat kāraṇasaṃjñitam /
ViPur, 3, 5, 17.1 namo 'gnīṣomabhūtāya jagataḥ kāraṇātmane /
ViPur, 3, 5, 22.1 satkarmayogyo na jano naivāpaḥ śaucakāraṇam /
ViPur, 3, 5, 23.2 pavitratākāraṇāya tasmai śuddhātmane namaḥ //
ViPur, 3, 8, 9.2 viṣṇurārādhyate panthā nānyastattoṣakāraṇam //
ViPur, 3, 12, 43.1 tasmātsatyaṃ vadetprājño yatparaprītikāraṇam /
ViPur, 3, 17, 27.1 pravṛttyā rajaso yacca karmaṇāṃ kāraṇātmakam /
ViPur, 3, 17, 31.2 rūpaṃ tavādyaṃ na yadanyatulyaṃ tasmai namaḥ kāraṇakāraṇāya //
ViPur, 3, 17, 31.2 rūpaṃ tavādyaṃ na yadanyatulyaṃ tasmai namaḥ kāraṇakāraṇāya //
ViPur, 4, 2, 70.1 kiṃtvekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati /
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 12, 19.1 sādhv idaṃ mamāpatyarahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam //
ViPur, 4, 13, 131.1 svalpam etat kāraṇaṃ yad ayaṃ gāndinyāṃ śvaphalkenākrūro janitaḥ //
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 4, 15, 11.1 tatra tv akhilānām eva sa bhagavannāmnāṃ tvaṃkārakāraṇam abhavat //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 5, 1, 51.1 nākāraṇātkāraṇādvā kāraṇākāraṇānna ca /
ViPur, 5, 1, 51.1 nākāraṇātkāraṇādvā kāraṇākāraṇānna ca /
ViPur, 5, 3, 1.3 garbheṇa puṇḍarīkākṣaṃ jagatāṃ trāṇakāraṇam //
ViPur, 5, 7, 53.2 kāraṇaṃ kāliyasyāsya damane śrūyatām ataḥ //
ViPur, 5, 9, 24.1 smarāśeṣajagannātha kāraṇaṃ kāraṇāgrajam /
ViPur, 5, 9, 24.1 smarāśeṣajagannātha kāraṇaṃ kāraṇāgrajam /
ViPur, 5, 9, 25.1 kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ /
ViPur, 5, 9, 32.1 bhavānahaṃ ca viśvātmannekameva hi kāraṇam /
ViPur, 5, 11, 4.1 ājīvo yaḥ parasteṣāṃ gopatvasya ca kāraṇam /
ViPur, 5, 12, 11.2 tvayā trātābhiratyarthaṃ yuṣmatsatkārakāraṇāt //
ViPur, 5, 27, 26.2 śambarasya na bhāryeyaṃ śrūyatāmatra kāraṇam //
ViPur, 5, 30, 77.2 tenodbhavapralayapālanakāraṇena vrīḍā kathaṃ bhavati devi nirākṛtasya //
ViPur, 5, 31, 3.2 gṛhīto 'yaṃ mayā śakra satyāvacanakāraṇāt //
ViPur, 6, 4, 34.2 procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param //
ViPur, 6, 5, 22.1 kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam /
ViPur, 6, 5, 53.2 tantukāraṇapakṣmaughair āste kārpāsabījavat //
ViPur, 6, 5, 72.2 maitreya bhagavacchabdaḥ sarvakāraṇakāraṇe //
ViPur, 6, 5, 72.2 maitreya bhagavacchabdaḥ sarvakāraṇakāraṇe //
ViPur, 6, 6, 1.3 tatprāptikāraṇaṃ brahma tad etad iti paṭhyate //
ViPur, 6, 7, 28.1 mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ /
ViPur, 6, 8, 61.2 avyākṛtāya bhavabhāvanakāraṇāya vande svarūpabhavanāya sadājarāya //
Viṣṇusmṛti
ViSmṛ, 1, 61.1 ekavyūhaṃ caturbāhuṃ jagatkāraṇakāraṇam /
ViSmṛ, 1, 61.1 ekavyūhaṃ caturbāhuṃ jagatkāraṇakāraṇam /
ViSmṛ, 16, 18.2 strībālādyavapattau ca bāhyānāṃ siddhikāraṇam //
ViSmṛ, 20, 27.1 ye samarthā jagatyasmin sṛṣṭisaṃhārakāraṇe /
ViSmṛ, 67, 43.1 aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 3.1, 2.1 te spandamānā guṇādhikāraṃ draḍhayanti pariṇāmam avasthāpayanti kāryakāraṇasrota unnamayanti parasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti //
YSBhā zu YS, 2, 13.1, 5.1 kim ekaṃ karmaikasya janmanaḥ kāraṇam athaikaṃ karmānekaṃ janmākṣipatīti //
YSBhā zu YS, 2, 13.1, 7.1 na tāvad ekaṃ karmaikasya janmanaḥ kāraṇam //
YSBhā zu YS, 2, 13.1, 10.1 na caikaṃ karmānekasya janmanaḥ kāraṇam //
YSBhā zu YS, 2, 13.1, 12.1 anekeṣu karmasv ekaikam eva karmānekasya janmanaḥ kāraṇam ity avaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpy aniṣṭa iti //
YSBhā zu YS, 2, 13.1, 13.1 na cānekaṃ karmānekasya janmanaḥ kāraṇam //
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
YSBhā zu YS, 2, 16.1, 5.1 tasmād yad eva heyam ity ucyate tasyaiva kāraṇaṃ pratinirdiśyate //
YSBhā zu YS, 2, 17.1, 4.1 anubhavakarmaviṣayatām āpannam tayor dṛgdarśanaśaktyor anādir arthakṛtaḥ saṃyogo heyahetur duḥkhasya kāraṇam ity arthaḥ //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 11.1 trayāṇāṃ tv avasthāviśeṣāṇām ādau puruṣārthatā kāraṇaṃ bhavati //
YSBhā zu YS, 2, 19.1, 12.1 sa cārtho hetur nimittaṃ kāraṇaṃ bhavatīty anityākhyāyate //
YSBhā zu YS, 2, 23.1, 3.1 darśanakāryāvasānaḥ saṃyoga iti darśanaṃ viyogasya kāraṇam uktam //
YSBhā zu YS, 2, 23.1, 5.1 nātra darśanaṃ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti //
YSBhā zu YS, 2, 23.1, 6.1 darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam //
YSBhā zu YS, 2, 23.1, 6.1 darśanasya bhāve bandhakāraṇasyādarśanasya nāśa ity ato darśanajñānaṃ kaivalyakāraṇam uktam //
YSBhā zu YS, 2, 23.1, 16.1 kāraṇāntareṣv api kalpiteṣv api samānaścarcaḥ //
YSBhā zu YS, 2, 24.1, 3.1 sā tu puruṣakhyātiparyavasānā kāryaniṣṭhāṃ prāpnoti caritādhikārā nivṛttādarśanā bandhakāraṇābhāvān na punar āvartate //
YSBhā zu YS, 2, 24.1, 11.1 nanu buddhinivṛttir eva mokṣaḥ adarśanakāraṇābhāvād buddhinivṛttiḥ //
YSBhā zu YS, 2, 24.1, 12.1 tac cādarśanaṃ bandhakāraṇaṃ darśanān nivartate //
YSBhā zu YS, 2, 24.1, 16.1 heyakāraṇaṃ ca saṃyogākhyaṃ sanimittam uktam //
YSBhā zu YS, 2, 25.1, 4.1 duḥkhakāraṇanivṛttau duḥkhoparamo hānaṃ tadā svarūpapratiṣṭhaḥ puruṣa ityuktam //
YSBhā zu YS, 2, 27.1, 11.1 guṇā giriśikharakūṭacyutā iva grāvāṇo niravasthānāḥ svakāraṇe pralayābhimukhāḥ saha tenāstaṃ gacchanti //
YSBhā zu YS, 2, 28.1, 8.1 yogāṅgānuṣṭhānam aśuddher viyogakāraṇam yathā paraśuśchedyasya //
YSBhā zu YS, 2, 28.1, 9.1 vivekakhyātes tu prāptikāraṇaṃ yathā dharmaḥ sukhasya nānyathā kāraṇam //
YSBhā zu YS, 2, 28.1, 9.1 vivekakhyātes tu prāptikāraṇaṃ yathā dharmaḥ sukhasya nānyathā kāraṇam //
YSBhā zu YS, 2, 28.1, 10.1 kati caitāni kāraṇāni śāstre bhavanti //
YSBhā zu YS, 2, 28.1, 12.3 viyogānyatvadhṛtayaḥ kāraṇaṃ navadhā smṛtam //
YSBhā zu YS, 2, 28.1, 14.1 tatrotpattikāraṇaṃ mano bhavati vijñānasya //
YSBhā zu YS, 2, 28.1, 15.1 sthitikāraṇaṃ manasaḥ puruṣārthatā śarīrasyevāhāra iti //
YSBhā zu YS, 2, 28.1, 16.1 abhivyaktikāraṇaṃ yathā rūpasyālokas tathā rūpajñānam //
YSBhā zu YS, 2, 28.1, 17.1 vikārakāraṇaṃ manaso viṣayāntaram yathāgniḥ pākyasya //
YSBhā zu YS, 2, 28.1, 18.1 pratyayakāraṇaṃ dhūmajñānam agnijñānasya //
YSBhā zu YS, 2, 28.1, 19.1 prāptikāraṇaṃ yogāṅgānuṣṭhānaṃ vivekakhyāteḥ //
YSBhā zu YS, 2, 28.1, 20.1 viyogakāraṇaṃ tad evāśuddheḥ //
YSBhā zu YS, 2, 28.1, 21.1 anyatvakāraṇaṃ yathā suvarṇasya suvarṇakāraḥ //
YSBhā zu YS, 2, 28.1, 23.1 dhṛtikāraṇaṃ śarīram indriyāṇām tāni ca tasya //
YSBhā zu YS, 2, 28.1, 26.1 evaṃ nava kāraṇāni //
YSBhā zu YS, 2, 28.1, 28.1 yogāṅgānuṣṭhānaṃ tu dvidhaiva kāraṇatvaṃ labhata iti //
YSBhā zu YS, 3, 38.1, 2.1 tasya karmaṇo bandhakāraṇasya śaithilyaṃ samādhibalād bhavati //
YSBhā zu YS, 3, 44.1, 20.1 tanmātraṃ bhūtakāraṇam //
YSBhā zu YS, 4, 3.1, 2.1 na kāryeṇa kāraṇaṃ pravartate iti //
YSBhā zu YS, 4, 4.1, 1.1 asmitāmātraṃ cittakāraṇam upādāya nirmāṇacittāni karoti //
Yājñavalkyasmṛti
YāSmṛ, 2, 29.2 na tatra kāraṇaṃ bhuktir āgamena vinākṛtā //
YāSmṛ, 2, 203.1 dyūtam ekamukhaṃ kāryaṃ taskarajñānakāraṇāt /
YāSmṛ, 3, 19.2 tad ahar na praduṣyeta pūrveṣāṃ janmakāraṇāt //
YāSmṛ, 3, 20.2 garbhasrāve māsatulyā niśāḥ śuddhes tu kāraṇam //
YāSmṛ, 3, 25.2 nivāsarājani prete tad ahaḥ śuddhikāraṇam //
YāSmṛ, 3, 65.1 nāśramaḥ kāraṇaṃ dharme kriyamāṇo bhaveddhi saḥ /
YāSmṛ, 3, 148.1 kāraṇāny evam ādāya tāsu tāsv iha yoniṣu /
YāSmṛ, 3, 173.2 vittātmānaṃ vedyamānaṃ kāraṇaṃ jagatas tathā //
Śatakatraya
ŚTr, 1, 52.1 akaruṇatvam akāraṇavigrahaḥ paradhane parayoṣiti ca spṛhā /
ŚTr, 1, 83.2 akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā sarveṣām api sarvakāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam //
ŚTr, 1, 85.2 tṛptas tatpiśitena satvaram asau tenaiva yātaḥ yathā lokāḥ paśyata daivam eva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
Abhidhānacintāmaṇi
AbhCint, 2, 216.2 tṛṣṇākṣayaḥ sthāyino 'mī rasānāṃ kāraṇaṃ kramāt //
AbhCint, 2, 237.2 syuḥ kāraṇāni kāryāṇi sahacārīṇi yāni ca //
Acintyastava
Acintyastava, 1, 26.1 kāraṇāt saṃbhavo dṛṣṭo yathā svapne tathetaraḥ /
Amaraughaśāsana
AmarŚās, 1, 55.1 kāmaviṣaharasthānaṃ mānasodbhavaḥ manomadhye kāraṇaṃ kāraṇāt utpattisthitipralayāḥ pravartante //
AmarŚās, 1, 55.1 kāmaviṣaharasthānaṃ mānasodbhavaḥ manomadhye kāraṇaṃ kāraṇāt utpattisthitipralayāḥ pravartante //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 3.0 kāryakāraṇayor abhedopacārāt bhūtaśabdena bhautikamucyate //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 ambu udakaṃ yoniḥ vipariṇāmakāraṇaṃ yasya tadambuyoni //
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 8.0 sati ca kāraṇe kāryeṇāvaśyaṃ bhāvyam //
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 7.0 tadātmakatvaṃ kāryakāraṇayor abhedopacārāt //
Ayurvedarasāyana zu AHS, Sū., 9, 16.2, 6.0 hi sphuṭam ataḥ kāraṇāt gurvādaya eva vīryam //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 27.2 nigrahītā kalereṣa bhuvo dharmasya kāraṇāt //
BhāgPur, 1, 19, 4.2 sa sādhu mene na cireṇa takṣakā nalaṃ prasaktasya viraktikāraṇam //
BhāgPur, 2, 5, 19.1 kāryakāraṇakartṛtve dravyajñānakriyāśrayāḥ /
BhāgPur, 3, 5, 29.2 kāryakāraṇakartrātmā bhūtendriyamanomayaḥ //
BhāgPur, 3, 11, 42.1 tad āhur akṣaraṃ brahma sarvakāraṇakāraṇam /
BhāgPur, 3, 11, 42.1 tad āhur akṣaraṃ brahma sarvakāraṇakāraṇam /
BhāgPur, 3, 13, 35.3 yadromagarteṣu nililyur addhayas tasmai namaḥ kāraṇasūkarāya te //
BhāgPur, 3, 14, 1.2 niśamya kauṣāraviṇopavarṇitāṃ hareḥ kathāṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 14, 29.1 brahmādayo yatkṛtasetupālā yatkāraṇaṃ viśvam idaṃ ca māyā /
BhāgPur, 3, 17, 1.2 niśamyātmabhuvā gītaṃ kāraṇaṃ śaṅkayojjhitāḥ /
BhāgPur, 3, 19, 37.1 yo vai hiraṇyākṣavadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 26, 8.1 kāryakāraṇakartṛtve kāraṇaṃ prakṛtiṃ viduḥ /
BhāgPur, 3, 26, 8.1 kāryakāraṇakartṛtve kāraṇaṃ prakṛtiṃ viduḥ /
BhāgPur, 3, 26, 9.3 brūhi kāraṇayor asya sadasac ca yadātmakam //
BhāgPur, 4, 7, 50.2 ahaṃ brahmā ca śarvaś ca jagataḥ kāraṇaṃ param /
BhāgPur, 4, 8, 41.2 ekaṃ hy eva hares tatra kāraṇaṃ pādasevanam //
BhāgPur, 4, 23, 35.3 śraddhayaitadanuśrāvyaṃ caturṇāṃ kāraṇaṃ param //
BhāgPur, 4, 24, 42.1 namasta āśiṣāmīśa manave kāraṇātmane /
BhāgPur, 8, 8, 22.1 dharmaḥ kvacit tatra na bhūtasauhṛdaṃ tyāgaḥ kvacit tatra na muktikāraṇam /
BhāgPur, 10, 2, 39.1 na te 'bhavasyeśa bhavasya kāraṇaṃ vinā vinodaṃ bata tarkayāmahe /
BhāgPur, 11, 3, 42.2 nābruvan brahmaṇaḥ putrās tatra kāraṇam ucyatām //
BhāgPur, 11, 7, 30.1 tvaṃ hi naḥ pṛcchatāṃ brahmann ātmany ānandakāraṇam /
BhāgPur, 11, 18, 6.1 svayaṃ saṃcinuyāt sarvam ātmano vṛttikāraṇam /
BhāgPur, 11, 18, 45.2 sarvotpattyapyayaṃ brahma kāraṇaṃ mopayāti saḥ //
BhāgPur, 11, 19, 19.2 punaś ca kathayiṣyāmi madbhakteḥ kāraṇaṃ param //
Bhāratamañjarī
BhāMañj, 1, 98.1 śaunakena punaḥ pṛṣṭo mātṛśāpasya kāraṇam /
BhāMañj, 1, 157.1 ityetanmātṛśāpasya kāraṇaṃ kīrtitaṃ mayā /
BhāMañj, 1, 394.1 te śāpakāraṇaṃ pṛṣṭāstayā prāhurgatatviṣaḥ /
BhāMañj, 1, 438.2 papraccha śokasaṃtāpakāraṇaṃ dhairyasāgaraḥ //
BhāMañj, 1, 824.2 dvijaṃ bāṣpākulaṃ kuntī śucaḥ papraccha kāraṇam //
BhāMañj, 1, 952.1 kāmakrodhau svayaṃ lokakrīḍākāraṇapaṇḍitau /
BhāMañj, 1, 1128.2 tāṃ vilokya sa papraccha vismitaḥ śokakāraṇam //
BhāMañj, 5, 360.2 kaiścūtacampakavanaṃ dahyate [... au3 letterausjhjh] kāraṇāt //
BhāMañj, 5, 646.2 ātmānaṃ kāraṇaṃ matvā yayāvekākinī vanam //
BhāMañj, 6, 103.1 utpattisthitisaṃhārakāraṇaṃ māṃ vidurbudhāḥ /
BhāMañj, 6, 119.2 vidanti māṃ sukṛtinaḥ sarvakāraṇakāraṇam //
BhāMañj, 6, 119.2 vidanti māṃ sukṛtinaḥ sarvakāraṇakāraṇam //
BhāMañj, 6, 317.2 papraccha pāṇḍuputrāṇāṃ duḥkhito jayakāraṇam //
BhāMañj, 7, 552.2 tuṣṭāva jagatāṃ nāthaṃ viṣṇuṃ vijayakāraṇam //
BhāMañj, 13, 232.1 namaḥ salilarūpāya kāraṇāya jagatsthitau /
BhāMañj, 13, 296.2 śrutismṛtisadācāre kāraṇaṃ rājavṛttayaḥ //
BhāMañj, 13, 365.1 nātaḥ parataraṃ kiṃcidrājñaḥ kilbiṣakāraṇam /
BhāMañj, 13, 414.2 na śīlakāraṇaṃ jātirnāśramaḥ puṇyakāraṇam //
BhāMañj, 13, 414.2 na śīlakāraṇaṃ jātirnāśramaḥ puṇyakāraṇam //
BhāMañj, 13, 830.1 sargasthitivināśānāmityeṣa kila kāraṇam /
BhāMañj, 13, 909.1 devi śaṃsa yathātattvam ihāgamanakāraṇam /
BhāMañj, 13, 957.1 jñānadṛṣṭyā svayaṃ jñātvā tasyāgamanakāraṇam /
BhāMañj, 13, 1005.2 sanatkumārādajñāsīdviṣṇuṃ kāraṇamavyayam //
BhāMañj, 13, 1066.1 adhyātmacintāgantavyamadhibhūte ca kāraṇam /
BhāMañj, 13, 1084.2 kāraṇaṃ brūhi subhage na mithyā vaktumarhasi //
BhāMañj, 13, 1196.2 prayayau ca paraṃ draṣṭuṃ kāraṇaṃ viṣṇumavyayam //
BhāMañj, 13, 1233.2 kāraṇena tvayā sarpa nīto 'yaṃ mṛtyunā śiśuḥ //
BhāMañj, 13, 1234.3 vadhyo 'si sarvathā tasmādvināśe kāraṇaṃ śiśoḥ //
BhāMañj, 13, 1306.1 pṛṣṭaḥ śapathadānena bhūpatirhāsakāraṇam /
BhāMañj, 13, 1343.2 ekaiva mūrtiranayoḥ kāraṇāddvaitamāśritā //
BhāMañj, 13, 1596.1 vilokya tamarundhatyā pṛṣṭāstatpuṣṭikāraṇam /
BhāMañj, 13, 1634.1 śrūyatāṃ kāraṇaṃ yena prāptaścaṇḍālatāmaham /
BhāMañj, 13, 1705.2 vidyaiva paramaṃ cakṣurakṣuṇṇā lokakāraṇam //
BhāMañj, 13, 1736.2 kāraṇaṃ paramaṃ viṣṇuṃ bhūtānāṃ prabhavāpyaye //
BhāMañj, 14, 32.1 sa śokakāraṇaṃ pṛṣṭaḥ śakreṇa mlānamānasaḥ /
BhāMañj, 14, 66.1 pūrvaṃ bhāveṣu nirvāṇastataḥ kāraṇavṛttiṣu /
BhāMañj, 18, 4.1 yatra duryodhanaḥ pāpaḥ pṛthivīkṣayakāraṇam /
BhāMañj, 18, 19.2 ihaivāhaṃ sthito gaccha na me svargeṇa kāraṇam //
Garuḍapurāṇa
GarPur, 1, 3, 6.1 bhūtvā harervāhanaṃ ca sargādīnāṃ ca kāraṇam /
GarPur, 1, 9, 6.1 prāṇavaṃ cintayed vyomni śarīre 'nyattu kāraṇam /
GarPur, 1, 9, 6.2 ekaikaṃ yo jayettatra kṣetrajñaṃ dehakāraṇāt //
GarPur, 1, 15, 15.1 sarvagoptā sarvaniṣṭhaḥ sarvakāraṇakāraṇam /
GarPur, 1, 15, 15.1 sarvagoptā sarvaniṣṭhaḥ sarvakāraṇakāraṇam /
GarPur, 1, 15, 49.1 kāraṇaṃ mahataścaiva pradhānasya ca kāraṇam /
GarPur, 1, 15, 49.1 kāraṇaṃ mahataścaiva pradhānasya ca kāraṇam /
GarPur, 1, 15, 49.2 buddhīnāṃ kāraṇaṃ caiva kāraṇaṃ manasastathā //
GarPur, 1, 15, 49.2 buddhīnāṃ kāraṇaṃ caiva kāraṇaṃ manasastathā //
GarPur, 1, 15, 50.1 kāraṇaṃ caitasaś caivāhaṅkārasya kāraṇam /
GarPur, 1, 15, 50.1 kāraṇaṃ caitasaś caivāhaṅkārasya kāraṇam /
GarPur, 1, 15, 50.2 bhūtānāṃ kāraṇaṃ tadvatkāraṇaṃ ca vibhāvasoḥ //
GarPur, 1, 15, 50.2 bhūtānāṃ kāraṇaṃ tadvatkāraṇaṃ ca vibhāvasoḥ //
GarPur, 1, 15, 51.1 ākāśakāraṇaṃ tadvatpṛthivyāḥ kāraṇaṃ param /
GarPur, 1, 15, 51.1 ākāśakāraṇaṃ tadvatpṛthivyāḥ kāraṇaṃ param /
GarPur, 1, 15, 51.2 aṇḍasya kāraṇaṃ caiva prakṛteḥ kāraṇaṃ tathā //
GarPur, 1, 15, 51.2 aṇḍasya kāraṇaṃ caiva prakṛteḥ kāraṇaṃ tathā //
GarPur, 1, 15, 52.1 dehasya kāraṇaṃ caiva cakṣuṣaścaiva kāraṇam /
GarPur, 1, 15, 52.1 dehasya kāraṇaṃ caiva cakṣuṣaścaiva kāraṇam /
GarPur, 1, 15, 52.2 śrotrasya kāraṇaṃ tadvatkāraṇaṃ ca tvacastathā //
GarPur, 1, 15, 52.2 śrotrasya kāraṇaṃ tadvatkāraṇaṃ ca tvacastathā //
GarPur, 1, 15, 53.1 jihvāyāḥ kāraṇaṃ caiva prāṇasyaiva ca kāraṇam /
GarPur, 1, 15, 53.1 jihvāyāḥ kāraṇaṃ caiva prāṇasyaiva ca kāraṇam /
GarPur, 1, 15, 53.2 hastayoḥ kāraṇaṃ tadvatpādayoḥ kāraṇaṃ tathā //
GarPur, 1, 15, 53.2 hastayoḥ kāraṇaṃ tadvatpādayoḥ kāraṇaṃ tathā //
GarPur, 1, 15, 54.1 vācaśca kāraṇaṃ tadvatpāyoścaiva tukāraṇam /
GarPur, 1, 15, 54.1 vācaśca kāraṇaṃ tadvatpāyoścaiva tukāraṇam /
GarPur, 1, 15, 54.2 indrasya kāraṇaṃ caiva kuberasya ca kāraṇam //
GarPur, 1, 15, 54.2 indrasya kāraṇaṃ caiva kuberasya ca kāraṇam //
GarPur, 1, 15, 55.1 yamasya kāraṇaṃ caiva īśānasya ca kāraṇam /
GarPur, 1, 15, 55.1 yamasya kāraṇaṃ caiva īśānasya ca kāraṇam /
GarPur, 1, 15, 55.2 yakṣāṇāṃ kāraṇaṃ caiva rakṣasāṃ kāraṇaṃ param //
GarPur, 1, 15, 55.2 yakṣāṇāṃ kāraṇaṃ caiva rakṣasāṃ kāraṇaṃ param //
GarPur, 1, 15, 56.1 nṛpāṇāṃ kāraṇaṃ śreṣṭhaṃ dharmasyaiva tu kāraṇam /
GarPur, 1, 15, 56.1 nṛpāṇāṃ kāraṇaṃ śreṣṭhaṃ dharmasyaiva tu kāraṇam /
GarPur, 1, 15, 56.2 jantūnāṃ kāraṇaṃ caiva vasūnāṃ kāraṇaṃ param //
GarPur, 1, 15, 56.2 jantūnāṃ kāraṇaṃ caiva vasūnāṃ kāraṇaṃ param //
GarPur, 1, 15, 57.1 manūnāṃ kāraṇaṃ caiva pakṣiṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 57.1 manūnāṃ kāraṇaṃ caiva pakṣiṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 57.2 munīnāṃ kāraṇaṃ śreṣṭhayogināṃ kāraṇaṃ param //
GarPur, 1, 15, 57.2 munīnāṃ kāraṇaṃ śreṣṭhayogināṃ kāraṇaṃ param //
GarPur, 1, 15, 58.1 siddhānāṃ kāraṇaṃ caiva yakṣāṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 58.1 siddhānāṃ kāraṇaṃ caiva yakṣāṇāṃ kāraṇaṃ param /
GarPur, 1, 15, 58.2 kāraṇaṃ kinnarāṇāṃ ca gandharvāṇāṃ ca kāraṇam //
GarPur, 1, 15, 58.2 kāraṇaṃ kinnarāṇāṃ ca gandharvāṇāṃ ca kāraṇam //
GarPur, 1, 15, 59.1 nadānāṃ kāraṇaṃ caiva nadīnāṃ kāraṇaṃ param /
GarPur, 1, 15, 59.1 nadānāṃ kāraṇaṃ caiva nadīnāṃ kāraṇaṃ param /
GarPur, 1, 15, 59.2 kāraṇaṃ ca samudrāṇāṃ vṛkṣāṇāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 59.2 kāraṇaṃ ca samudrāṇāṃ vṛkṣāṇāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 60.1 kāraṇaṃ vīrudhāṃ caiva lokānāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 60.1 kāraṇaṃ vīrudhāṃ caiva lokānāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 60.2 pātālakāraṇaṃ caiva devānāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 60.2 pātālakāraṇaṃ caiva devānāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 61.1 sarpāṇāṃ kāraṇaṃ caiva śreyasāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 61.1 sarpāṇāṃ kāraṇaṃ caiva śreyasāṃ kāraṇaṃ tathā /
GarPur, 1, 15, 61.2 pūśanāṃ kāraṇaṃ caiva sarveṣāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 61.2 pūśanāṃ kāraṇaṃ caiva sarveṣāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 127.2 mahībhartā ca kāryaṃ ca kāraṇaṃ pṛthivīdharaḥ //
GarPur, 1, 16, 4.2 sarvādhāraṃ nirādhāraṃ sarvakāraṇakāraṇam //
GarPur, 1, 16, 4.2 sarvādhāraṃ nirādhāraṃ sarvakāraṇakāraṇam //
GarPur, 1, 23, 41.2 samānodānavaruṇā devatā viṣṇukāraṇam //
GarPur, 1, 23, 47.1 kūrmaśca kṛkaro vāyurdeva īśvarakāraṇam /
GarPur, 1, 23, 50.1 śikhaiśānakāraṇaṃ ca sadāśiva iti smṛtaḥ /
GarPur, 1, 42, 23.1 pūraya pūraya makhavrataṃ tanniyameśvarāya sarvatattvātmakāya sarvakāraṇapālitāya oṃ hāṃ hīṃ hūṃ haiṃ hauṃ śivāya namaḥ //
GarPur, 1, 50, 28.2 oṃ khakholkāya śāntāya kāraṇatrayahetave //
GarPur, 1, 65, 37.1 anyathā tvarthahīnānāṃ dāridryasya ca kāraṇam /
GarPur, 1, 68, 47.2 gurutā sarvaratnānāṃ gauravādhārakāraṇam //
GarPur, 1, 88, 16.1 evaṃ na bandho bhavati kurvataḥ kāraṇātmakam /
GarPur, 1, 91, 10.2 jāgradādisthitaṃ nityaṃ kāryakāraṇavarjitam //
GarPur, 1, 105, 48.2 garbhatyāgo bhartṛnindā strīṇāṃ patanakāraṇam //
GarPur, 1, 108, 6.2 kāryakāraṇamāśritya kālaṃ kṣipati paṇḍitaḥ //
GarPur, 1, 111, 27.1 kāraṇena vinā bhṛtye yastu kupyati pārthivaḥ /
GarPur, 1, 113, 35.2 dharmārthaś ca mahāṃlloke tatsmṛtvā hyarthakāraṇāt //
GarPur, 1, 114, 1.3 kāraṇādeva jāyante mitrāṇi ripavastathā //
GarPur, 1, 131, 13.1 adhokṣajaṃ jagadbījaṃ sargasthityantakāraṇam /
GarPur, 1, 146, 4.1 nimittahetvāyatanapratyayotthānakāraṇaiḥ /
GarPur, 1, 154, 8.2 ṣaṣṭhī syādupasargācca vātapitte ca kāraṇam //
GarPur, 1, 157, 28.2 te 'pyasya grahaṇīdoṣāḥ samanteṣvasti kāraṇam //
GarPur, 1, 160, 11.2 śastrādyairabhighātottharaktaiśca rogakāraṇam //
GarPur, 1, 164, 29.2 kṛṣṇaliṅgairyutaiḥ sarvaiḥ svasvakāraṇato bhavet //
GarPur, 1, 166, 1.3 sarvathānarthakathane vighna eva ca kāraṇam //
GarPur, 1, 168, 16.2 pittam amlakaṭūṣṇaṃ cāpaṅktī rogakāraṇam //
Gītagovinda
GītGov, 1, 39.1 mādhavikāparimalalalite navamālikajātisugandhau munimanasām api mohanakāriṇi taruṇakāraṇabandhau /
Hitopadeśa
Hitop, 1, 17.6 na dharmaśāstraṃ paṭhatīti kāraṇam /
Hitop, 1, 27.3 lobhān mohaś ca nāśaś ca lobhaḥ pāpasya kāraṇam //
Hitop, 1, 55.2 bhakṣyabhakṣayoḥ prītir vipatteḥ kāraṇaṃ matam /
Hitop, 1, 76.5 aparādho na me 'stīti naitad viśvāsakāraṇam /
Hitop, 1, 83.2 durjanaḥ priyavādī ca naitad viśvāsakāraṇam /
Hitop, 1, 115.3 tato mantharaḥ sādaraṃ hiraṇyakaṃ sampūjyāha bhadra ātmano nirjanavanāgamanakāraṇam ākhyātum arhasi /
Hitop, 1, 117.3 vīṇākarṇo nāgadantam avalokyāha katham ayaṃ mūṣikaḥ svalpabalo 'py etāvad dūram utpatati tad atra kenāpi kāraṇena bhavitavyam /
Hitop, 1, 117.5 kāraṇaṃ cātra dhanabāhulyam eva pratibhāti /
Hitop, 2, 35.11 suhṛdām upakārakāraṇād dviṣatām apy apakārakāraṇāt /
Hitop, 2, 35.11 suhṛdām upakārakāraṇād dviṣatām apy apakārakāraṇāt /
Hitop, 2, 49.4 sa āhāyaṃ tāvat svāmī piṅgalakaḥ kuto 'pi kāraṇāt sacakitaḥ parivṛtyopaviṣṭaḥ /
Hitop, 2, 83.2 jñātaṃ mayā bhayakāraṇam /
Hitop, 2, 89.10 śabdamātrān na bhetavyam ajñātvā śabdakāraṇam /
Hitop, 3, 36.1 rājābravīd bhavatu kāraṇam atra paścān nirūpaṇīyam /
Hitop, 3, 92.2 kālayāpo 'pratīkāras tad vairāgyasya kāraṇam //
Hitop, 4, 49.1 sampatteś ca vipatteś ca daivam eva hi kāraṇam /
Hitop, 4, 61.10 atha kadācit siṃhasya śarīravaikalyād bhūrivṛṣṭikāraṇāc cāhāram alabhamānās te vyagrā babhūvuḥ /
Hitop, 4, 89.1 ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam /
Hitop, 4, 89.1 ajñānaṃ kāraṇaṃ na syād viyogo yadi kāraṇam /
Hitop, 4, 92.3 samaḥ sarveṣu bhūteṣu na liṅgaṃ dharmakāraṇam //
Hitop, 4, 120.2 sampattau vā vipattau vā kāraṇair yo na bhidyate //
Kathāsaritsāgara
KSS, 1, 3, 31.2 viśvastau cāpi papraccha haime vapuṣi kāraṇam //
KSS, 1, 5, 17.2 viprasya māmapṛcchacca matsyahāsasya kāraṇam //
KSS, 1, 6, 128.2 ādhirvā yadi tatrāsya kāraṇaṃ nopalabhyate //
KSS, 1, 6, 167.2 rājñīṃ tām api viṣṇuśaktitanayāṃ vidyāgame kāraṇaṃ devīnāmupari prasahya kṛtavān prītyābhiṣicya svayam //
KSS, 1, 7, 27.2 mayā piśācabhāṣeyaṃ maunamokṣasya kāraṇam //
KSS, 1, 7, 33.2 tamapṛcchaṃ prasaṅgena bhūtānāṃ harṣakāraṇam //
KSS, 1, 7, 38.2 gacchāgato guṇāḍhyaste śāpamokṣasya kāraṇam //
KSS, 2, 3, 59.2 tataśca niyataṃ sa tvāṃ pṛcchedudvegakāraṇam //
KSS, 2, 4, 160.1 nirbandhapṛṣṭā tasyai ca sā mātre maunakāraṇam /
KSS, 2, 5, 37.2 devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti //
KSS, 2, 5, 61.2 duḥkhaikakāraṇaṃ rājā sa ninindaikaputratām //
KSS, 3, 3, 45.1 hitaiṣitā hi yā patyuḥ sā devītvasya kāraṇam /
KSS, 3, 3, 74.1 smarārtividhurastatra pitrorasvāsthyakāraṇam /
KSS, 3, 3, 135.2 pravātamiva puṣpāṇām adhaḥpātaikakāraṇam //
KSS, 3, 3, 147.2 aśīlaṃ tasya nāma syān na khalīkārakāraṇam //
KSS, 3, 4, 29.2 putrasya caraṇocchedo vihitaḥ kāraṇaṃ vinā //
KSS, 3, 4, 66.1 satyaṃ na deśaniyamaḥ sāmrājyasyeha kāraṇam /
KSS, 3, 4, 200.2 sarvāṃś cakradharopetān pṛṣṭvā tanmūlakāraṇam //
KSS, 3, 6, 133.1 dattaśāpāś ca te sadyas trijagatkṣobhakāraṇam /
KSS, 4, 3, 6.2 kiṃcānyacchṛṇu vacmyeva tava pratyayakāraṇam //
KSS, 5, 1, 31.2 anyathā māṃ mṛtāṃ viddhi kiṃcid astyatra kāraṇam //
KSS, 5, 1, 45.1 nūnaṃ ca kāraṇotpannā devīyaṃ kāpi madgṛhe /
KSS, 5, 2, 295.1 evaṃ divyāḥ kāraṇenāvatīrṇā jāyante 'smiñjantavo jīvaloke /
KSS, 5, 3, 82.2 kenāpi kāraṇenedam indrajālaṃ vitanyate //
KSS, 5, 3, 200.1 sthitaḥ kṣaṇācca tenaiva pṛṣṭo vaidhuryakāraṇam /
KSS, 5, 3, 226.2 bhoktur vidyādharatvasya kāraṇaṃ gṛhyatām ayam //
KSS, 6, 2, 62.2 ratibhedāsahāḥ prāyo divyāḥ kāraṇasaṃgatāḥ //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 2.1 ratyānandasyodbodhe anirvacanīyānandasya kāraṇabhūtatvāt //
KādSvīS, 1, 3.1 udañjyabhyutthāne pracetasaḥ kanyāyāḥ svīkaraṇasya paramakāraṇatvam //
KādSvīS, 1, 6.1 ratitantravilāse anirvacanīyarasotpattau sīdhusaṃgrahaṇasya paramakāraṇatvam //
KādSvīS, 1, 9.1 śyāmayā saha nirveśanaṃ yāmadvayasopalakṣitadiṣṭāvadhiretaḥstambhane paramakāraṇam //
KādSvīS, 1, 14.1 upaśyāmayā saha vyānatādibandhe samupasthitau pāśina ātmajāyāḥ svīkaraṇe anirvacanīyasukhānubhave hetuḥ kāraṇatvam //
KādSvīS, 1, 32.1 yoṣāyāḥ āsyapadmena prāśanaṃ bhāṣāyāḥ prabodhe avyabhicaritakāraṇam //
Kṛṣiparāśara
KṛṣiPar, 1, 19.1 dharmasthitirmanaḥsthairyaṃ vṛṣṭikāraṇamuttamam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 76.2 mano muktiphalāvāptyai kāraṇaṃ saprayojanam //
KAM, 1, 208.2 daśāvarāṇāṃ dehānāṃ kāraṇāni karoty ayam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 6.1 sarvaṃ kāyena saṃsādhyaṃ tasyāyuḥ sthitikāraṇam /
Mātṛkābhedatantra
MBhT, 1, 17.2 kāraṇaṃ dugdharūpaṃ vā kena rūpeṇa śaṅkaraḥ /
MBhT, 4, 1.2 kāraṇena mahāmokṣaṃ nirmālyena śivasya ca /
MBhT, 4, 2.1 agrāhyaṃ tava nirmālyam agrāhyaṃ kāraṇaṃ vibho /
MBhT, 4, 3.1 kāraṇena vinā devi mokṣajñānādikaṃ na hi /
MBhT, 4, 5.2 gaṅgā tu kāraṇaṃ vāri madyaṃ paramakāraṇam /
MBhT, 4, 5.2 gaṅgā tu kāraṇaṃ vāri madyaṃ paramakāraṇam /
MBhT, 4, 5.3 kāraṇasparśamātreṇa mālāḥ śuddhā bhavanti hi //
MBhT, 4, 7.2 kāraṇaṃ devadeveśi mokṣadaṃ sarvajātiṣu /
MBhT, 4, 8.1 kāraṇe nivased devi mahākālī parā kalā /
MBhT, 6, 47.1 prāṇāyāmaṃ tataḥ kṛtvā kāraṇādīn samāharet /
MBhT, 13, 15.2 karabhraṣṭaṃ tathā chinnaṃ mahāvighnasya kāraṇam //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 15.1 sāṃkhyajñāne 'pi mithyātvaṃ kārye kāraṇabuddhitaḥ /
MṛgT, Vidyāpāda, 3, 2.1 yadyathā yādṛśaṃ yāvatkāryaṃ tatkāraṇaṃ tathā /
MṛgT, Vidyāpāda, 4, 13.1 bhogasādhanamākṣipya kṛtvā kāraṇasaṃśrayam /
MṛgT, Vidyāpāda, 9, 4.2 prāptaḥ sarvaharo doṣaḥ kāraṇāniyamo 'nyathā //
MṛgT, Vidyāpāda, 9, 9.1 bhūtāvadhi jagadyeṣāṃ kāraṇaṃ paramāṇavaḥ /
MṛgT, Vidyāpāda, 10, 19.2 saptagranthinidānasya yattadgauṇasya kāraṇam //
MṛgT, Vidyāpāda, 11, 6.2 rājasyapi guṇo dṛṣṭaḥ kārye kāraṇasaṃśrayaḥ //
MṛgT, Vidyāpāda, 11, 19.2 dveṣānte sa punaryena vīryavadyogakāraṇam //
MṛgT, Vidyāpāda, 12, 13.2 tathāstu yadi nādatte saguṇaṃ kāraṇāntaram //
MṛgT, Vidyāpāda, 12, 15.2 yenopalabhyate yo'rthaḥ sa tasyārthasya kāraṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 18.0 yad apy etat dṛṣṭāntīkṛtaṃ valabhiprākārapuṣkariṇyādi tad gatam upādānasahakārikāraṇādyānuguṇyavaiguṇyāt nirvṛttasadasatsaṃniveśaṃ sāvayavatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 27.0 na ca dṛṣṭaṃ kāraṇam apahāya kāraṇāntaraṃ tadīśvarākhyaṃ kalpayitum upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 27.0 na ca dṛṣṭaṃ kāraṇam apahāya kāraṇāntaraṃ tadīśvarākhyaṃ kalpayitum upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 28.0 evaṃ hi sati sarvatra kāryakāraṇabhāvo viplaveta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 7.0 tasya ca bhagavata etat karaṇe kiṃ kāraṇam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 10.1 arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 10.1 arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 10.1 arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 10.1 arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 11.1 api cāsya paramātmanaś cetanācetanaviśvotpattihetutve cetanācetanatvaṃ prāptaṃ kāryāṇāṃ kāraṇasvabhāvānvayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 18.0 astv acetanaḥ ko doṣa iti cet cetanānāṃ kāraṇaṃ svayam acetana iti vicitreyam uktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 6.0 yac cācaitanye saty anekaṃ tatkāraṇāntarapūrvakaṃ yathā tantavo mṛtpiṇḍā vā sati ca kāraṇāntarapūrvakatve na paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 6.0 yac cācaitanye saty anekaṃ tatkāraṇāntarapūrvakaṃ yathā tantavo mṛtpiṇḍā vā sati ca kāraṇāntarapūrvakatve na paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 7.0 idaṃ ca te praṣṭavyāḥ draṣṭṛdṛśyayoḥ saṃyogaḥ saṃsārahetus tatpūrvakaś ca viyogo 'pavargakāraṇam iti yad ucyate tatra saṃyogas tāvat puṃspradhānayor draṣṭṛdṛśyalakṣaṇa eva na parasparāśleṣarūpaḥ ubhayor apy amūrtatvena tādṛśasyānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 3.0 yaś ca bhoktā sa katham akartā akartari kāraṇādisambandhasya nirarthakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 16.0 nānānirayasaṃsaraṇakāraṇaṃ mohādir aṣṭavidho gaṇaḥ svātantryavighātahetutvāt bandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 52.0 na caitad aprasiddhaṃ yasmādvaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāv api lokavyavahāre'pi viśiṣṭaṃ kāryaṃ dṛṣṭvā viśiṣṭameva kāraṇam anumīyate yayā vicitrabhāvanādivastucitralepādikalākalāpasyāmukhyatāṃ madhyatvam anupamasaundaryasampadaṃ ca dṛṣṭvā tattatkarturapi tadgatavailakṣaṇyād vaiśiṣṭyamavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 1.0 yat kāryaṃ dhūmādi yatheti yena prakāreṇa giriguhāgatatvena tadutsaṅgavartitayā tadaparapārśvavartitvena copalabdhaṃ yādṛśaṃ ca tārṇapārṇādinā svarūpeṇa viśiṣṭaṃ yāvatparimāṇaṃ tanutararekhākāram ambudanivahabahalaṃ vā tatkāraṇaṃ vahnilakṣaṇaṃ tatheti parvatotsaṅgasthaṃ vā tacchikharaniviṣṭaṃ vā tatpaścādbhāgagataṃ vā tādṛśaṃ ca tāvat pramāṇakaṃ vālpatvabahutvena yathānumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 2.1, 2.1 evaṃ jagallakṣaṇakāryasya tattatprakārākāravaicitryam upalabhya tattadviśeṣaviṣayaniratiśayajñānakriyāśaktiyuktaṃ kāraṇamanumīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 3.0 nanu kimanenātyantāpūrveṇa śaktipātaniścayena sakaladarśanaprasiddhaṃ tāvadidaṃ kaivalyaprāptikāraṇaṃ liṅgatvena kiṃ na niścīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.1, 2.0 tābhiḥ śarīrendriyajātyāyurbhogakāraṇaṃ karma dehabhājāṃ tatsvāpe pācayati phaladānonmukhamāpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 2.0 na caiśvaraṃ jñānamevaṃvidhaṃ pūrvoktādevāvṛtiśūnyatvāt kāraṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 3.0 anekatve hi tasyācetanatvāt kāraṇāntarapūrvakatvenānāditvānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.1 na ca kāraṇāntarapūrvakatve'pi kalādivat pāramparyeṇa bandhakatvād anāditvaṃ bhaviṣyatīti vācyaṃ yathoktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.1, 3.0 na caitad utpattimad anādyātmāvārakatvāt ata ekam anekatve hi kāraṇapūrvakatvād asyādimattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 10.2, 3.0 yatastu na muktir yaugapadyenopalabhyate tasmāt kāraṇāt tacchaktibahutvābhyupagamo yuktaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 2.0 itthaṃ sāmānyena kāraṇamātraṃ prasādhya tadviśeṣaṃ vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 3.0 kiṃca etat karma śubhasvarūpatvāt puṇyavyañjakam api sat rodhi rodhakaṃ saṃsārakāraṇam ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 2.0 idaṃ tu notpattimanna kāraṇajanyaṃ paramakāraṇatvāt ata ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 2.0 idaṃ tu notpattimanna kāraṇajanyaṃ paramakāraṇatvāt ata ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 3.0 nahi paramakāraṇāni bahulībhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 2.0 tadvacca jagat sarvam anekasmāt kāraṇād utpadyatāṃ kiṃ granthyātmakaparamakāraṇakalpanayeti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.1, 2.0 tadvacca jagat sarvam anekasmāt kāraṇād utpadyatāṃ kiṃ granthyātmakaparamakāraṇakalpanayeti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 1.0 yat tadbhavatānekatantvātmakaṃ kāraṇaṃ paṭasyoktaṃ tad anekam apyekasmāt tūlakārpāsādidravyād utpannatvād ekam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 7.2, 2.0 yathā caikasmāt tūlakārpāsādidravyād anekākārapaṭādyutpattiḥ evaṃ paramakāraṇāt sargasthitilayādhārākhyāt sargādau māyātattvājjagadutpattir iti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 4.0 paramāṇukāraṇaṃ jagad iti yeṣām abhyupagamas tān pratyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 4.0 kiṃca ācaitanye sati anekatvāt ghaṭapaṭādivat teṣām api kāraṇapūrvakatvena bhāvyam iti ca kutaḥ paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 1.0 yad etacchaktirūpatayā māyākhye paramakāraṇe jagato 'vasthānakāraṇam uktaṃ tannopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 1.0 yad etacchaktirūpatayā māyākhye paramakāraṇe jagato 'vasthānakāraṇam uktaṃ tannopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 4.0 evaṃ tarhi yasmādeva kāraṇād yad utpadyate tasmād eva tat nānyasmāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 5.0 tatra kiṃ niyāmakaṃ bhavatāṃ nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 6.0 atha sarvasmāt sarvotpattiprasaṅgabhayāt tasyaiva kāraṇasya tatkāryajanikā śaktir nānyasyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 1.0 kimanyena kāryapratiniyatakāraṇeneti tattatkāryajanikā śaktireva niyāmikā bhaviṣyati atacchaktimatas tajjananāyogāt yathā na putrajananaṃ ṣaṇḍhasyopapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 yadyevaṃ tasminneva kāraṇe tatkāryajananaśaktimattvaṃ nānyatreti śaktirūpatayā tatra tatkāryam avasthitam ityāsmākīnapakṣānupraveśāt siddhaṃ sādhyate bhavadbhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 17.2, 5.0 nanu śaktyātmanā kāraṇe kāryaṃ nāvasthitam apitu tadutpādikā śaktis tatrāstītyatacchaktimatas tajjananāyogāt kāryakāraṇapratiniyamasiddhau na kācit kṣatiriti parābhiprāyam āśaṅkya taṃ parākaroti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 1.0 atha mataṃ pratiniyatakāryajanikā kāraṇe śaktirasti natu śaktyātmanā kāryam avasthitam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā vā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 18.2, 4.0 yaduta tattatkāryajanikā śaktiḥ kāraṇe 'sti śaktyātmanā vā tattatkāryaṃ kāraṇe sthitamityatra nahi kiṃcid viśeṣaṇam utpaśyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 7.0 upalabdhikāraṇābhāvāt tatra ghaṭasyānupalambhaḥ na tv asattvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 5.0 kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo vā guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo vā guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 19.2, 10.0 yasmādyadeva vīryavadbalīyastadeva yogasyābhiṣvaṅgajanitasya saṃśleṣasya kāraṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 4.0 naivaṃ tatkāraṇabhūtapṛthivītanmātrāvasthitā viśeṣā upalabhyante apitu aviśiṣṭaguṇapañcakamātraṃ pṛthivītanmātrameva manyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 13.1, 1.0 anyānyapi niyatārthatayā hetubhūtayā kasyacid vādinaḥ pakṣe'kṣāṇi indriyāṇi bhinnakāraṇāni //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 1.0 ekaikamindriyaṃ svakāraṇād anyat kāraṇāntaraṃ guṇasahitaṃ yadi nādatte na gṛhṇāti tattathāstu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 1.0 ekaikamindriyaṃ svakāraṇād anyat kāraṇāntaraṃ guṇasahitaṃ yadi nādatte na gṛhṇāti tattathāstu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 2.0 ayamarthaḥ yadi indriyaṃ svakāraṇasamānajātīyaṃ dravyaṃ tadguṇaṃ ca gṛhṇīyāt tadānīṃ viṣayaniyamaḥ prakṛtiniyamagamaka iṣyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 5.0 tathāhi tvagindriyaṃ yuktasya svakāraṇatvāt grahītumupapannasya parāṅmukhaṃ na syāt tadā tadeva tatparatvena gṛhṇīyāt na ca svakāraṇād anyatvena ayuktagrahaṇānāṃ pṛthivyaptejasāmarthānāṃ gṛhītṛ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Sū., 14, 5.3, 1.0 bhavati nirdiśannāha kāryakāraṇasambandhaṃ hyannasāmyaṃ nirdiśannāha cātretyādi //
NiSaṃ zu Su, Śār., 3, 13.1, 1.0 āyurbalavīryadārḍhyāṇāṃ vyādhinānātvakāraṇasya rasādidhātuvikārān sadyogṛhītetyādi //
NiSaṃ zu Su, Sū., 24, 8.4, 2.0 kāraṇamityarthaḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 śoṇitamadhikṛtaṃ raso trīṇi dhātūnāṃ rasāt pāṇḍurogyādīnāṃ ityatrādiśabdenāptejovāyvākāśā jīvaccharīre nātyacchaṃ kāraṇādityāha ityāha svaśabdo viśeṣeṇa iti dvādaśād upayogaṃ vātādiliṅgatvāt //
NiSaṃ zu Su, Sū., 14, 12.2, 3.0 na ādyaṃ atyantaharṣavaśād kāraṇebhyaḥ yaistāni pṛthagiti sātiśayo'rthābhilāṣaḥ ativistīrṇasya raktādīnām //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 kāraṇād bhavennimnā satputrāḥ bhavedbahutaraṃ āvasthikakāladoṣaḥ nimipraṇītāḥ malasthūlāṇubhāgaviśeṣeṇa atiśayenāsthūlāvayavaḥ bahuvacanamādyarthe bhāvānāmabhivyaktiriti daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 24, 8.4, 6.0 tadyathā garbhakuṭīṃ kāraṇam //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
NiSaṃ zu Su, Śār., 3, 4.1, 28.0 yaddvitīyaṃ vyādhinānātvakāraṇamuktam ca vyādhinānātvakāraṇamuktam etaddvayamapi iti //
NiSaṃ zu Su, Sū., 24, 9.2, 28.0 etaddvayamapi saṃkṣepeṇābhidhāya nimittataśceti yaduktaṃ tṛtīyaṃ vyādhinānātvakāraṇaṃ tadabhidhātumāha vistaram ityādi //
NiSaṃ zu Su, Cik., 29, 12.32, 29.0 mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ saptasu tatkāraṇāni śītamalpamudakaṃ tatkāraṇāni śītamalpamudakaṃ jalaṃ balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni pibet //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 3.0 tatra vibhāvaścittavṛtteḥ sthāyyātmikāyā utpattau kāraṇam //
NŚVi zu NāṭŚ, 6, 32.2, 5.0 teṣāṃ rasakāraṇatvena gaṇanānarhatvāt //
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 65.1 nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ /
NŚVi zu NāṭŚ, 6, 32.2, 70.0 nanvata eva tatpratīyamānaṃ ratyanukaraṇabuddheḥ kāraṇam //
NŚVi zu NāṭŚ, 6, 32.2, 71.0 kāraṇāntaraprabhaveṣu hi kāryeṣu suśikṣitena na tathā jñāne vastvantarasyānumānaṃ tāvadyuktam //
NŚVi zu NāṭŚ, 6, 32.2, 72.0 asuśikṣitena tu tasyaiva prasiddhasya kāraṇasya //
Rasamañjarī
RMañj, 4, 34.2 ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam //
Rasaprakāśasudhākara
RPSudh, 1, 120.1 athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam /
RPSudh, 2, 4.2 catvāra ete sūtasya bandhanasyātha kāraṇam //
Rasaratnasamuccaya
RRS, 4, 4.3 yatnataḥ saṃgrahītavyā rasabandhasya kāraṇāt //
Rasaratnākara
RRĀ, R.kh., 1, 4.1 mantriṇāṃ mantrasiddhyarthaṃ vividhāścaryakāraṇam /
Rasendracintāmaṇi
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
RCint, 6, 71.4 kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ //
Rasendracūḍāmaṇi
RCūM, 5, 16.2 etatsyādvalabhīyantraṃ rasasādguṇyakāraṇam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 303.2, 1.0 ayaṃ hīrako'gninā na dahyate ghanairāhato na bhajyate pānīye na bruḍati ataḥ kāraṇāt hīrakaḥ parīkṣituṃ duḥśakyaḥ //
RAdhyṬ zu RAdhy, 478.2, 9.0 tāsāṃ madhyājjñānaphalāṃ jñānakāraṇaṃ guṭikāṃ vakṣyāmi dvipañcāśadvallamātrauṣadhaniṣpannām //
Rasārṇava
RArṇ, 4, 16.1 garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam /
RArṇ, 8, 64.2 evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham //
RArṇ, 11, 2.3 tatprāptau prāptameva syād vijñānaṃ muktikāraṇam //
RArṇ, 18, 116.0 samādhiḥ kāraṇaṃ tacca krāmaṇaṃ paramaṃ matam //
Rājanighaṇṭu
RājNigh, Kar., 179.2 pittakaphavātaśamanaṃ saṃtarpaṇakāraṇaṃ vṛṣyam //
RājNigh, 12, 70.2 vāte hitaṃ ca rājñāṃ ca mohanāhlādakāraṇam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 3.0 tenāyamarthaḥ yat rasādīnāmāśrayabhūtaṃ kāryaṃ dravyaṃ harītakyādi sthāvaraṃ chāgādi vā jaṅgamaṃ tat pañcabhūtātmakam na tu yatkāraṇaṃ dravyamākāśādi //
SarvSund zu AHS, Sū., 9, 1.2, 6.0 na ca yatkāraṇaṃ tat kadācit kāryaṃ syāt //
SarvSund zu AHS, Sū., 9, 1.2, 7.0 tasmāt kāryadravyasyaiva pañcamahābhūtātmakatvam na kāraṇadravyasyākāśādeḥ //
SarvSund zu AHS, Sū., 9, 1.2, 10.0 yathā yatrāśritāḥ karmaguṇāḥ kāraṇaṃ samavāyi yat //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 12.0 asyārthaḥ yatra karma pariṣyandalakṣaṇaṃ saṃyogaviyogakāraṇam samavetaśca guṇaḥ yatra śabdādayo gurvādayo vā buddhirvā parādayo vā samavetāḥ yacca kāraṇaṃ samavāyi taddravyamucyate //
SarvSund zu AHS, Sū., 9, 1.2, 14.0 yatkāraṇam apṛthag bhavati tatsamavāyikāraṇam //
SarvSund zu AHS, Sū., 9, 1.2, 18.0 nanu ākāśādīni kāraṇadravyāṇīti kathamuktaṃ yāvatākāśasya dravyatvam eva nāstīti kecit //
SarvSund zu AHS, Sū., 9, 1.2, 61.0 gaganasya ca sparśābhāvād vāyor apy asparśavattvaṃ kāraṇaguṇapūrvakatvāt kāryasya //
SarvSund zu AHS, Sū., 9, 1.2, 64.0 kāraṇaguṇapūrvakaṃ kāryaṃ dṛṣṭam akāraṇaguṇapūrvakaṃ ca dṛṣṭam //
SarvSund zu AHS, Sū., 9, 1.2, 65.0 tatra kāraṇaguṇapūrvakaṃ tāvadyathā tantuśvetatvapūrvakaṃ paṭe śvetatvaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 9, 2.2, 1.0 tathā ambu salilaṃ yoniḥ kāraṇaṃ yasya tadambuyoni dravyam //
SarvSund zu AHS, Sū., 9, 3.1, 1.0 tasmād bhūtasaṃghātasambhavāt kāraṇāddravyaṃ naikarasam api tv anekarasam //
SarvSund zu AHS, Sū., 9, 3.1, 13.0 tataścaikasyaiva mahābhūtasyodakasaṃjñasya rasakāraṇatvaṃ prāptaṃ nānyeṣām nīrasatvāt //
SarvSund zu AHS, Sū., 9, 3.1, 20.0 evaṃ bhūtasaṃghāto rasānāṃ dravyāśritānāmapi sambhavakāraṇam //
SarvSund zu AHS, Sū., 9, 4.1, 2.0 tataḥ tasmātkāraṇāt ekadoṣā rogā jvarādayo na bhavanti api tv anekadoṣāḥ tridoṣā ityarthaḥ //
SarvSund zu AHS, Sū., 9, 15.2, 1.0 yato vīryasyaiva karaṇasāmarthyaṃ tena kāraṇena gurvādiṣv evāṣṭāsu vīryākhyā anvartheti anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 16.2, 1.0 ato 'smācca kāraṇakadambakāt viparītatvāt vaiparītyena sthitatvāt na rasādayo vīryam //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 27.1, 5.2 vastūnāṃ yaḥ svasaṃjñāyāḥ pravṛttau kāraṇe smṛtaḥ /
SarvSund zu AHS, Sū., 9, 28.1, 11.0 parasparavailakṣaṇye caiṣāṃ vicitrapratyayārabdhatvameva kāraṇam //
SarvSund zu AHS, Utt., 39, 23.2, 16.0 kārye kāraṇopacārād evam //
SarvSund zu AHS, Utt., 39, 80.2, 1.0 āmalakatvagādibhir ekādaśabhiḥ saha pratyekaṃ bhallātakam upayuktaṃ praśastaśarīrakaraṇakāraṇam //
Skandapurāṇa
SkPur, 4, 27.2 tvaṃ hi vettha yathātattvaṃ kāraṇaṃ paramaṃ hi naḥ //
SkPur, 5, 20.3 kāraṇaṃ kiṃ ca tatrāsīdetadicchāma veditum //
SkPur, 5, 60.2 śiraś chetsyatyasāv eva kasmiṃścitkāraṇāntare /
SkPur, 10, 13.2 atha kāle gate vyāsa sa dakṣaḥ śāpakāraṇāt /
SkPur, 12, 32.1 yogamāyāmathāsthāya prapañcodbhavakāraṇam /
SkPur, 13, 42.1 amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat /
SkPur, 13, 43.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇam /
SkPur, 13, 43.2 patnīrūpaṃ samāsthāya jagatkāraṇamāgatā //
SkPur, 13, 47.2 devadevamihāyātaṃ mamaivotpattikāraṇam //
SkPur, 13, 49.2 jagatsraṣṭā jagaddhartā jagatsaṃsthitikāraṇam //
SkPur, 13, 60.2 tvameva kāraṇaṃ deva yena śarvādayaṃ mama //
SkPur, 19, 9.1 sa labdhavara āgamya yayāce putrakāraṇāt /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2 saṃsṛtipralayasyāsya kāraṇaṃ sampracakṣmahe //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 1.2 vyavasthitaḥ karotyeṣa viśvakāraṇam īśvaraḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 8.0 tasya dhvaṃso nāśastatraikahetuḥ pradhānaṃ kāraṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 15.0 bandhadhvaṃsaikahetutāpi mukulāvasthāvighātaikakāraṇatā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 4.0 kiṃbhūtānītyāha yāni ekaṃ jyotirekaṃ tejaḥ pradhānamālokakāraṇam //
Tantrasāra
TantraS, 1, 4.0 iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca //
TantraS, 1, 5.0 pauruṣaṃ tu vikalpasvabhāvaṃ saṃkucitaprathātmakaṃ tad eva ca mūlakāraṇaṃ saṃsārasya iti vakṣyāmo malanirṇaye //
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
TantraS, 8, 3.0 tatra eṣāṃ tattvānāṃ kāryakāraṇabhāvo darśyate sa ca dvividhaḥ //
TantraS, 8, 5.0 tatra pāramārthika etāvān kāryakāraṇabhāvo yad uta kartṛsvabhāvasya svatantrasya bhagavata evaṃvidhena śivādidharāntena vapuṣā svarūpabhinnena svarūpaviśrāntena ca prathanam //
TantraS, 8, 6.0 kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti //
TantraS, 8, 8.0 pāramārthike hi bhittisthānīye sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva sāmagryā eva kāraṇatvaṃ yuktam //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 10, 4.0 jalādipradhānānte varge pratiṣṭhā kāraṇatayāpyāyanapūraṇakāritvāt //
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Dvāviṃśam āhnikam, 25.2 no śāntaṃ nāpy uditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam //
Tantrāloka
TĀ, 1, 22.2 ajñānaṃ saṃsṛterheturjñānaṃ mokṣaikakāraṇam //
TĀ, 1, 23.1 malamajñānamicchanti saṃsārāṅkurakāraṇam /
TĀ, 1, 88.2 eṣa rāmo vyāpako 'tra śivaḥ paramakāraṇam //
TĀ, 1, 145.2 eṣaiva ca kriyāśaktirbandhamokṣaikakāraṇam //
TĀ, 1, 161.2 nāvaśyaṃ kāraṇātkāryaṃ tajjñānyapi na mucyate //
TĀ, 1, 233.1 samyagjñānaṃ ca muktyekakāraṇaṃ svaparasthitam /
TĀ, 1, 295.1 kāryakāraṇabhāvaśca tattvakramanirūpaṇam /
TĀ, 3, 50.1 yadvāpi kāraṇaṃ kiṃcidbimbatvenābhiṣicyate /
TĀ, 3, 61.2 nimittakāraṇānāṃ ca kadācitkvāpi saṃbhavaḥ //
TĀ, 3, 226.1 visargaśaktirviśvasya kāraṇaṃ ca nirūpitā /
TĀ, 3, 244.2 yā tu sphuṭānāṃ varṇānāmutpattau kāraṇaṃ bhavet //
TĀ, 4, 55.1 tasya svecchāpravṛttatvāt kāraṇānantateṣyate /
TĀ, 6, 30.1 adhvā krameṇa yātavye pade saṃprāptikāraṇam /
TĀ, 6, 190.1 dehamapyaśnuvānāstatkāraṇānīti kāmike /
TĀ, 6, 192.2 samastakāraṇollāsapade suvidite yataḥ //
TĀ, 6, 193.1 akāraṇaṃ śivaṃ vindedyattadviśvasya kāraṇam /
TĀ, 8, 191.1 ṛte tataḥ śivajñānaṃ paramaṃ mokṣakāraṇam /
TĀ, 8, 254.2 na vaiṣamyam anāpannaṃ kāraṇaṃ kāryasūtaye //
TĀ, 8, 255.1 guṇasāmyātmikā tena prakṛtiḥ kāraṇaṃ bhavet /
TĀ, 8, 258.1 avyaktaṃ buddhitattvasya kāraṇaṃ kṣobhitā guṇāḥ /
TĀ, 8, 259.2 naitatkāraṇatārūpaparāmarśāvarodhi yat //
TĀ, 8, 274.1 guṇakāraṇamityete māyāprabhavasya paryāyāḥ /
TĀ, 8, 284.1 na hyakartā pumānkartuḥ kāraṇatvaṃ ca saṃsthitam /
TĀ, 8, 351.1 ālokayanti devaṃ hṛdayasthaṃ kāraṇaṃ paramam /
TĀ, 8, 351.2 taṃ bhagavantamanantaṃ dhyāyantaḥ svahṛdi kāraṇaṃ śāntam //
TĀ, 8, 354.2 patyur apasarpati yataḥ kāraṇatā kāryatā ca siddhebhyaḥ //
TĀ, 8, 400.2 sarveṣāṃ kāraṇānāṃ sā kartṛbhūtā vyavasthitā //
TĀ, 8, 403.1 tayādhitiṣṭhati vibhuḥ kāraṇānāṃ tu pañcakam /
TĀ, 9, 7.2 kāryakāraṇabhāvo yaḥ śivecchāparikalpitaḥ //
TĀ, 9, 10.2 na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate //
TĀ, 9, 13.2 ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim //
TĀ, 9, 22.2 tathāvabhāsanaṃ cāsti kāryakāraṇabhāvagam //
TĀ, 9, 24.2 tattasya kāraṇaṃ brūmaḥ sati rūpānvaye 'dhike //
TĀ, 9, 40.1 kāryakāraṇabhāvasya loke śāstre ca citratā /
TĀ, 11, 12.2 aṇḍaṃ ca nāma bhuvanavibhāgasthitikāraṇam //
TĀ, 11, 98.2 na svayaṃ sadasanto no kāraṇākāraṇātmakāḥ //
TĀ, 16, 35.1 yojitaḥ kāraṇatyāgakrameṇa śivayojanāt /
TĀ, 16, 194.1 kāraṇabhūyastvaṃ kila phalabhūyastvāya kiṃ citram /
TĀ, 26, 56.2 kārye viśeṣamādhitsurviśiṣṭaṃ kāraṇaṃ spṛśet //
TĀ, 26, 57.2 santi bhoge viśeṣāśca vicitrāḥ kāraṇeritāḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 23.2 bahu kiṃ kathyate devi mantracaitanyakāraṇam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 68.2 etasmin samaye devi kāraṇādīn samāharet //
ToḍalT, Navamaḥ paṭalaḥ, 18.2 etatkāraṇaṃ saṃvyāpya saṃsthitā kuṇḍalī yadā //
ToḍalT, Navamaḥ paṭalaḥ, 26.2 iti te kathitaṃ sarvaṃ deharakṣaṇakāraṇam //
Vetālapañcaviṃśatikā
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
Ānandakanda
ĀK, 1, 1, 1.2 prasannaṃ parameśānaṃ jagadānandakāraṇam //
ĀK, 1, 2, 256.2 raso dātā raso bhoktā rasaḥ kartā ca kāraṇam //
ĀK, 1, 3, 103.2 ucchvāsaniśvāsabhavaṃ saṃhārasthitikāraṇam //
ĀK, 1, 7, 150.1 caturvidhaṃ tadālokya rasabandhanakāraṇam /
ĀK, 1, 7, 155.2 tatsevitaṃ malaṃ baddhvā mārayedrogakāraṇam //
ĀK, 1, 9, 103.1 atha cāroṭakarasaṃ dehasiddhyekakāraṇam /
ĀK, 1, 14, 31.2 sevyā svādurasadravyā nocedvikṛtikāraṇam //
ĀK, 1, 15, 489.1 ṣaṣṭhe vikāre saṃjāte cittāpasmṛtikāraṇam /
ĀK, 1, 17, 1.3 ādibhairava deveśa sṛṣṭisthityantakāraṇa //
ĀK, 1, 17, 3.1 susādhyaṃ sulabhaṃ divyaṃ sadyaḥ pratyayakāraṇam /
ĀK, 1, 17, 60.1 kāraṇaṃ doṣakopānāṃ nindyamanyadvivarjayet /
ĀK, 1, 20, 37.2 eteṣāṃ pañcabhūtānāmakṣaraṃ kāraṇaṃ param //
Āryāsaptaśatī
Āsapt, 2, 143.2 adhunā tad eva kāraṇam avasthitau dagdhagehapateḥ //
Āsapt, 2, 145.2 yaḥ sakalalaghimakāraṇam udaraṃ na bibharti duṣpūram //
Āsapt, 2, 640.1 svakapolena prakaṭīkṛtaṃ pramattatvakāraṇaṃ kim api /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 3.0 mūlaṃ kāraṇam //
ĀVDīp zu Ca, Sū., 1, 18.1, 4.0 uttamamiti pradhānaṃ tenārogyaṃ caturvarge pradhānaṃ kāraṇaṃ rogagṛhītasya kvacidapi puruṣārthe 'samarthatvād ityuktam //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 1, 44.2, 5.0 vṛddhiḥ ādhikyaṃ tatkāraṇaṃ vṛddhikāraṇam //
ĀVDīp zu Ca, Sū., 1, 44.2, 5.0 vṛddhiḥ ādhikyaṃ tatkāraṇaṃ vṛddhikāraṇam //
ĀVDīp zu Ca, Sū., 1, 44.2, 6.0 etacca sāmānyaṃ sāmānyavato māṃsadravyāder vṛddhikāraṇasya lakṣaṇatvena vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 6.0 etacca sāmānyaṃ sāmānyavato māṃsadravyāder vṛddhikāraṇasya lakṣaṇatvena vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 11.0 etacca vṛddhikāraṇatvaṃ sāmānyasya na lakṣaṇaṃ kiṃ tarhyāyurvedopayoginā dharmeṇa nirdeśaḥ lakṣaṇaṃ tu sāmānyamekatvakaram iti kariṣyati //
ĀVDīp zu Ca, Sū., 6, 5.2, 15.0 kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam //
ĀVDīp zu Ca, Sū., 6, 5.2, 18.0 kecid vyākhyānayanti arkavāyū ityekatayā paṭhitvā somaśca iti yat pṛthak paṭhati tenārkvāyvor militayor ādānaṃ prati kāraṇatvaṃ visargaṃ prati pṛthageva somasya kāraṇatvamiti darśayati //
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 12, 2, 1.1 pūrvādhyāye rogāḥ svarūpamārgabāhyakāraṇabheṣajair abhihitāḥ upayuktajñānās tatkāraṇavātādayo bahuvācyatvān noktāḥ ataḥ samprati pṛthakprakaraṇe te 'bhidhīyante vātakalākalīye tatrāpi prādhānyād vāyureva prathamamucyate /
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 14.0 śravaṇamūlatvaṃ vāyoḥ karṇaśaṣkulīracanāviśeṣe vyāpriyamāṇatvāt mūlaṃ pradhānakāraṇam //
ĀVDīp zu Ca, Sū., 12, 8.5, 16.0 yoniḥ abhivyaktikāraṇam //
ĀVDīp zu Ca, Sū., 12, 8.5, 25.0 dhātūnāmiti pṛthivyādīnāṃ dhātavaḥ kāryadravyāṇi prastarādīni mānaṃ parimāṇaṃ saṃsthānamākṛtiḥ tayorvyaktirabhivyaktiḥ tatra kāraṇamiti yāvat //
ĀVDīp zu Ca, Sū., 12, 8.5, 39.0 prabhavaḥ kāraṇam //
ĀVDīp zu Ca, Sū., 20, 3, 1.6 prakṛtiḥ pratyāsannaṃ kāraṇaṃ vātādi adhiṣṭhānaṃ dūṣyaṃ liṅgāni lakṣaṇāni āyatanāni bāhyahetavo duṣṭāhārācārāḥ eṣāṃ vikalparūpo viśeṣo vikalpaviśeṣaḥ teṣāmaparisaṃkhyeyatvāditi /
ĀVDīp zu Ca, Sū., 20, 4, 1.0 mukhāni kāraṇāni yathā rajasvalāgamanamalakṣmīmukhānām iti //
ĀVDīp zu Ca, Sū., 20, 5, 1.0 preraṇamiti kāraṇam anekārthatvāddhātūnām //
ĀVDīp zu Ca, Sū., 26, 8.9, 14.0 tatra dravyabhedād ādhārabhedenāśritasyāpi rasasya bhedo bhavati āśrayo hi kāraṇaṃ kāraṇabhedācca kāryabhedo 'vaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 14.0 tatra dravyabhedād ādhārabhedenāśritasyāpi rasasya bhedo bhavati āśrayo hi kāraṇaṃ kāraṇabhedācca kāryabhedo 'vaśyaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 8.9, 16.0 tataś ca kāryabhedādavaśyaṃ kāraṇabheda iti pūrvapakṣābhiprāyaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 3.0 yoniḥ ādhārakāraṇaṃ kāryakāraṇayośca bhedāt siddha udakādrasabhedaḥ pratyakṣa eveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 3.0 yoniḥ ādhārakāraṇaṃ kāryakāraṇayośca bhedāt siddha udakādrasabhedaḥ pratyakṣa eveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 29.0 prakṛtau kāraṇe jala ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 51.0 taccaiva kāraṇamiti parasparasaṃsarge'pi rasānām anadhikaguṇakarmatvam //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 36.2, 2.0 guṇā guṇāśrayā noktā iti dīrghaṃjīvitīye samavāyī tu niśceṣṭaḥ kāraṇaṃ guṇaḥ ityanena //
ĀVDīp zu Ca, Sū., 26, 39, 1.0 samprati rasānām ādikāraṇameva tāvad āha saumyā ityādi //
ĀVDīp zu Ca, Sū., 26, 39, 7.0 atra cāntarīkṣamudakaṃ rasakāraṇatve pradhānatvāduktaṃ tena kṣitistham api sthāvarajaṅgamotpattau rasakāraṇaṃ bhavatyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 1.0 somaguṇātirekāditi atirekaśabdena sarveṣveva raseṣu sarvabhūtasāṃnidhyam asti kvacit tu kasyacid bhūtaguṇasyātirekād rasaviśeṣe bhavatīti darśayati etacca madhuraṃ prati abguṇātiriktatvaṃ viśeṣotpattau kāraṇatvena jñeyaṃ yaccādhārakāraṇatvam apāṃ tat sarvasādhāraṇam //
ĀVDīp zu Ca, Sū., 26, 40.2, 2.0 evaṃ lavaṇe 'py apāṃ kāraṇatvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 40.2, 10.0 iha ca kāraṇatvaṃ bhūtānāṃ rasasya madhuratvādiviśeṣa eva nimittakāraṇarūpam ucyate tena nīrasānām api hi dahanādīnāṃ kāraṇatvamupapannam eva vyutpāditam //
ĀVDīp zu Ca, Sū., 26, 40.2, 12.0 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 12.0 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 16.0 yadyapi ca ṛtubhede'pi bhūtotkarṣaviśeṣa eva kāraṇaṃ yaduktaṃ tāv etāv arkavāyū ityādi tathāpi bījāṅkurakāryakāraṇabhāvavat saṃsārānāditayaiva bhūtaviśeṣartvoḥ kāryakāraṇabhāvo vācyaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 10.0 na ca vācyam amle pṛthivī kāraṇaṃ lavaṇe tu toyaṃ tataḥ pṛthivyapekṣayā toyajanyasya lavaṇasyaiva lāghavamucitamiti yato na niveśena gauravalāghave śakyete 'vadhārayituṃ tathāhi toyātirekakṛto madhuraḥ pṛthivyatirekakṛtāt kaṣāyādgururbhavati //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 114, 2.0 kāraṇaṃ rasasaṃkhyāyā iti rasānāṃ tatra yogyatvād ityādinā vibhaktayo bhedaḥ tatra madhura ityādinā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 12.0 pañcendriyadravyāṇīti pṛthivyādīni ghrāṇādīnīndriyakāraṇāni //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 33.0 poṣakāhārarasasya tasya ca pṛthagrasādidhātubhyaḥ pradeśāntaragrahaṇaṃ na kriyate rasādikāraṇarūpatayā rasādigrahaṇenaiva grahaṇāt //
ĀVDīp zu Ca, Sū., 28, 5.5, 10.0 hitarūpo'śitādiviśeṣaḥ śubharūpaviśeṣakārakaḥ ahitarūpastvaśitādiviśeṣo 'śubharūpaviśeṣakaro bhavati tena naikarūpāt kāraṇād viruddhakāryodaya iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 3.0 rogaprakṛtaya iti rogakāraṇāni //
ĀVDīp zu Ca, Sū., 28, 7.9, 5.0 kāraṇata iti nimittāntarāt pratibandhāt tacca kāraṇaṃ tadeva hy apathyam ityādivakṣyamāṇagranthaviparītaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 9.0 apacāra iti ahitāhāropayogaḥ ukte kāraṇamāha nahītyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 13.0 atra yadyapi prastutatvād apathyapratibandhakāni kāraṇāni vaktavyāni tathāpi samānanyāyatayāpathyaśaktivardhakānyucyante //
ĀVDīp zu Ca, Sū., 28, 7.9, 16.0 saṃsṛṣṭā militā bahavo yonayaḥ kāraṇāni yasya sa tathā kiṃvā saṃsṛṣṭayonir iti anuguṇadūṣyaḥ yathā pittasya raktaṃ dūṣyam āsādya kaṣṭatvaṃ kṣiprakāritvaṃ ca bhavati //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 7.0 kāraṇamiti daivapuruṣakārayoḥ parasparabādhane upapattimityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 11.0 yadi dṛṣṭamāyuḥ kāraṇaṃ syāt na tadā bheṣajaiḥ samyagupapāditānāṃ mṛtyuḥ syāt yataśca satyapi cikitsite karmavaśāttu mṛtyur bhavati tena yatrāpi cikitsā jīvayatīti manyante tatrāpi karmaivāsti jīvanakāraṇamiti dṛṣṭaśaktitvād avadhārayāma iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Śār., 1, 2.1, 2.0 atrāpi cātyantaduḥkhoparamamokṣakāraṇacikitsopayuktapuruṣabhedādipratipādakatayā pradhānatvena katidhāpuruṣīyo 'dhyāyo 'bhidhīyate //
ĀVDīp zu Ca, Śār., 1, 15.2, 5.0 puruṣaḥ kāraṇaṃ kasmād iti kasmāddhetoḥ puruṣaḥ saṃsāre pradhānaṃ sthāyikāraṇam ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 5.0 puruṣaḥ kāraṇaṃ kasmād iti kasmāddhetoḥ puruṣaḥ saṃsāre pradhānaṃ sthāyikāraṇam ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 6.0 prabhavatyasmād iti prabhavaḥ kāraṇam //
ĀVDīp zu Ca, Śār., 1, 15.2, 18.0 vedanānāṃ kāraṇam adhiṣṭhānaṃ ca yadyapi dīrghaṃjīvitīye 'pyuktaṃ tathāpīha prakaraṇavaśād viśeṣapratītyākāṅkṣayā ca viśiṣṭaḥ punaḥ praśnāḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 5.0 tacca kāraṇaṃ manorūpaṃ yadyātmavadyugapat sarvendriyavyāpakaṃ svīkriyate kiṃvā anekasaṃkhyam indriyavat svīkriyate tadā punarapi yugapad indriyārthasaṃbandhe pañcabhir jñānair bhavitavyaṃ vibhunā vā manasā anekair vā manobhir yugapad adhiṣṭhitatvād indriyāṇāṃ na ca bhavanti yugapajjñānāni tasmādyugapajjñānānudayāl liṅgānmano'ṇurūpamekaṃ ca sidhyatītyāha aṇutvamityādi //
ĀVDīp zu Ca, Śār., 1, 21.2, 15.0 tena dhṛtyā kāraṇabhūtayā ātmānaṃ niyamayatīti na svātmani kriyāvirodhaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 18.0 caturvidhaṃ hi vikalpakāraṇaṃ sāṃkhyā manyante tatra bāhyam indriyarūpam ābhyantaraṃ tu mano'haṃkāro buddhiśceti tritayam //
ĀVDīp zu Ca, Śār., 1, 34.2, 5.0 kāryasya indriyārthasya ca bhedāt tatsaṃbandhena bhidyamānā bahvyo buddhayo bhavanti kāryaṃ sukhaduḥkhabhedāḥ sukhaduḥkhaprapañcena hi tatkāryeṇa kāraṇaṃ jñānamapi bahu bhavati //
ĀVDīp zu Ca, Śār., 1, 36.2, 1.0 saṃpratyevaṃrūpapuruṣasya sakāraṇaṃ saṃsaraṇaṃ mokṣahetuṃ cāha raja ityādi //
ĀVDīp zu Ca, Śār., 1, 36.2, 4.0 sattvavṛddhyā kāraṇabhūtayā rajastamonivṛttyā puruṣarūpaḥ saṃyogo nivartate mokṣo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 36.2, 5.0 sattvaṃ vṛddhaṃ viśuddhajñānajananād rajastamasī saṃsārakāraṇe vijitya prakṛtipuruṣavivekajñānānmokṣamāvahati //
ĀVDīp zu Ca, Śār., 1, 42.2, 1.0 puruṣaḥ kāraṇaṃ kasmāditi praśnasyottaraṃ bhāstama ityādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 7.0 kāraṇaṃ puruṣastasmāditi bhāstamaḥsatyādau kāraṇaṃ puruṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 7.0 kāraṇaṃ puruṣastasmāditi bhāstamaḥsatyādau kāraṇaṃ puruṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 8.0 etadeva bhādikāraṇatvam ātmana āha na cedityādi //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 9.0 evaṃ manyate bhāstamasī dharmādharmajanye dharmādharmau cāsatyātmani nirāśrayau na bhavitumarhataḥ tathā satyaṃ dharmajanakatayā upādeyam anṛtaṃ cādharmajanakatayānupādeyam etaccātmani sthire'sati dharmādharmajanakatvaṃ nāsti tataśca satyāsatyabhedo 'pyakiṃcitkaratvānnāsti evaṃ śubhāśubhakarmaṇyapi vācyaṃ tathā kartā ca kāraṇapratisaṃdhātā na bhavati pratisaṃdhātur ātmano 'bhāvād ityarthaḥ tathā boddhā ca pūrvāparāvasthāpratisaṃdhātaiva bhavati śarīraṃ cātmano bhogāyatanaṃ nātmānaṃ vinā bhavati evaṃ sukhādāvapyātmanaḥ kāraṇatvamunneyam vijñānaṃ śāstrārthajñānaṃ śāstrāṇi pratisaṃdhātrātmanaiva kṛtāni //
ĀVDīp zu Ca, Śār., 1, 42.2, 11.0 na ca taiḥ syāt prayojanam iti bhādīnām ātmārthatvenāsatyātmani bhādyutpatteḥ prayojanaṃ na syāt prayojanābhāvāccotpādo na syāt sarveṣāmeva hi bhāvānām ātmasthau dharmādharmau puruṣabhogārthamutpādakau asati bhoktari bhojyenāpi na bhavitavyaṃ kāraṇābhāvāt //
ĀVDīp zu Ca, Śār., 1, 47.2, 10.0 bauddhā hi nirātmakaṃ kṣaṇikajñānādisamudāyamātraṃ śarīram icchanti pratisaṃdhānaṃ ca kṣaṇikānām api jñānādīnāṃ kāryakāraṇabhāvād ekaphalasaṃtatāvicchanti //
ĀVDīp zu Ca, Śār., 1, 52.2, 3.0 dehamantareti dehaṃ vinā dehātirikte kāraṇe satyahaṅkāro bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 53.2, 2.0 prabhavaḥ kāraṇam //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 7.0 uktaṃ hi utpattihetur bhāvānāṃ na nirodhe'sti kāraṇam iti //
ĀVDīp zu Ca, Śār., 1, 64.2, 7.0 atra cāvyaktaṃ prakṛtireva paraṃ buddhyādayastu svakāraṇavikṛtirūpā api svakāryāpekṣayā prakṛtirūpā iha prakṛtitvenoktāḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 20.0 tathāhi cetanā guṇatvena acetanakhādibhūtātiriktadharmeṇātmānaṃ gamayati dhṛtistu niyamātmikā niyantāramātmānaṃ gamayati buddhistu ūhāpohayorekaṃ kāraṇaṃ gamayatyātmānaṃ smṛtistu pūrvānubhūtārthasmartāraṃ sthāyinamātmānaṃ gamayatītyādyanusaraṇīyam //
ĀVDīp zu Ca, Śār., 1, 97.2, 1.0 paro hetur iti mūlakāraṇam //
ĀVDīp zu Ca, Śār., 1, 97.2, 4.0 atraiva tṛṣṇāyā duḥkhakāraṇatve dṛṣṭāntamāha kośakāra ityādi //
ĀVDīp zu Ca, Śār., 1, 98.2, 1.0 kāraṇaṃ vedanānāṃ kim ityasyottaramāha dhīdhṛtītyādi //
ĀVDīp zu Ca, Śār., 1, 116.2, 2.0 kāleneti pacyamānatālakṣitena kālena yuktaṃ sat karma kāraṇaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 1.0 saṃprati samyagyogasyopādeyatām ayogādīnāṃ ca heyatāṃ darśayituṃ yogameva caturvidhaṃ kāraṇatvena darśayannāha nendriyāṇītyādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 2.0 nanu kathamindriyārthayoḥ sukhaduḥkhakāraṇatvenopalabhyamānayor apyakāraṇatvam ityāha santītyādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 5.0 indriyārthayoryogābhāve akāraṇatvena sati tu yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryeta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 5.0 indriyārthayoryogābhāve akāraṇatvena sati tu yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryeta iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 131.2, 7.0 etaccendriyamarthaṃ cānupādeyaṃ kṛtvā caturvidhayogasya kāraṇatvaṃ yogānāmeva heyopādeyatvopadarśanārthaṃ kṛtam //
ĀVDīp zu Ca, Śār., 1, 132.2, 1.0 paramārthatas tvātmendriyamanobuddhyarthādṛṣṭānyeva tathāyuktāni sukhaduḥkhakāraṇānīti darśayannāha nātmetyādi //
ĀVDīp zu Ca, Śār., 1, 132.2, 5.0 indriyārthādīnāṃ ca sukhaduḥkhakāraṇatvaṃ spaṣṭameva //
ĀVDīp zu Ca, Śār., 1, 132.2, 6.0 karmāpi ca śubhaṃ sukhakāraṇam aśubhaṃ ca duḥkhakāraṇam //
ĀVDīp zu Ca, Śār., 1, 132.2, 6.0 karmāpi ca śubhaṃ sukhakāraṇam aśubhaṃ ca duḥkhakāraṇam //
ĀVDīp zu Ca, Śār., 1, 132.2, 7.0 yadyātmādaya eva kāraṇaṃ tarhi kimarthaṃ kālādyayogātiyogādaya ihocyanta ityāha yathetyādi //
ĀVDīp zu Ca, Śār., 1, 133.2, 1.0 idānīṃ sakalakāraṇavyāpakaṃ yogaṃ vyutpādayitum aindriyakaṃ mānasaṃ ca sparśaṃ darśayitum āha sparśanetyādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 5.0 vedanāśrayasaṃjñakāniti vedanākāraṇatvenoktān kālādyayogādirūpān //
ĀVDīp zu Ca, Śār., 1, 135.2, 6.0 atha tṛṣṇā cet sukhaduḥkhakāraṇaṃ tat kim indriyārthenāpareṇa kāraṇenetyāha spṛśyata ityādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 6.0 atha tṛṣṇā cet sukhaduḥkhakāraṇaṃ tat kim indriyārthenāpareṇa kāraṇenetyāha spṛśyata ityādi //
ĀVDīp zu Ca, Śār., 1, 135.2, 7.0 anupādāna iti avidyamānārtharūpe sparśakāraṇe arthaṃ vinā nārthasya sparśo bhavati //
ĀVDīp zu Ca, Śār., 1, 137.2, 6.0 mokṣapravartaka iti mokṣakāraṇam //
ĀVDīp zu Ca, Śār., 1, 147.2, 1.0 atha smṛtiḥ kathaṃ duḥkhapramoṣe kāraṇamityāha smṛtvetyādi //
ĀVDīp zu Ca, Śār., 1, 149.2, 1.0 idānīṃ smṛtiprastāvāt smṛtikāraṇānyāha vakṣyanta ityādi //
ĀVDīp zu Ca, Śār., 1, 149.2, 2.0 nimittagrahaṇaṃ kāraṇajñānaṃ kāraṇaṃ hi dṛṣṭvā kāryaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 2.0 nimittagrahaṇaṃ kāraṇajñānaṃ kāraṇaṃ hi dṛṣṭvā kāryaṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 11.0 smṛtikāraṇamabhidhāya smṛtirūpam āha dṛṣṭetyādi //
ĀVDīp zu Ca, Śār., 1, 154.2, 3.0 samūlā iti sakāraṇāḥ kāraṇaṃ ca buddhyādayaḥ //
ĀVDīp zu Ca, Śār., 1, 154.2, 3.0 samūlā iti sakāraṇāḥ kāraṇaṃ ca buddhyādayaḥ //
ĀVDīp zu Ca, Śār., 1, 154.2, 5.0 tattvajñānamapi hi mokṣaṃ janayitvā nivartata eva kāraṇābhāvāt //
ĀVDīp zu Ca, Indr., 1, 7.6, 8.0 atra gatāyuṣṭvameva sakalapuruṣasaṃśritariṣṭavyāpakaṃ kāraṇaṃ sādhu //
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Cik., 1, 2, 4.0 tayorapi ca rasāyanameva varṣasahasrāyuṣṭvādikāraṇatayā mahāphalam iti tad abhidhīyate tatrāpi cābhayāmalakīyaś cikitsāsthānārthasūtrābhidhāyakatayāgre 'bhidhīyate //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 2.0 mūlamiti kāraṇam //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 10.0 āyatanaṃ kāraṇam //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 3.0 kṛtam ekaṃ kṛtyaṃ yaiste tathā etacca anyonyārtharāgakāraṇam //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 5.0 ceṣṭā vyavāyaceṣṭā saṃkalpo yoṣidanurāgaḥ pīḍanaṃ nārīpuruṣayoḥ parasparasammūrchanam atra ca nārīpuruṣasaṃyogaḥ pradhānaṃ kāraṇaṃ tatsahakārīṇi ceṣṭādīni //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 17.0 rūpadravyamiti rūpaprāktanakāraṇam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 5.1, 4.1 athedṛgbhairavāpatter bandhapraśamakāraṇāt /
ŚSūtraV zu ŚSūtra, 1, 9.1, 18.0 śakticakrānusaṃdhānād viśvasaṃhārakāraṇāt //
ŚSūtraV zu ŚSūtra, 3, 4.1, 3.0 kalānāṃ tatra bhāgānāṃ kāryāṇāṃ kāraṇe nije //
ŚSūtraV zu ŚSūtra, 3, 15.1, 1.0 sphurattātmā parā śaktir bījaṃ viśvasya kāraṇam //
ŚSūtraV zu ŚSūtra, 3, 16.1, 4.0 khecaryādimahāsrotovāhaprasarakāraṇe //
Śukasaptati
Śusa, 1, 3.12 tadanantaraṃ sa ca vyādhaṃ jñānakāraṇaṃ papraccha kathaṃ satī jñānavatī kathaṃ ca tvaṃ jñānavān /
Śusa, 2, 3.10 sa ca mātrā yaśodevyā pṛṣṭaḥ sansagadgadaṃ kāraṇamāha sā ca rājakanyā durlabhā /
Śusa, 5, 2.8 rājā ca tanmatsyahāsyakāraṇaṃ mantrijyotirvicchākunikakovidān pṛcchati /
Śusa, 5, 2.9 yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi /
Śusa, 5, 2.14 kathaya viṣādasya kāraṇam /
Śusa, 5, 3.1 tato brāhmaṇo 'viralaṃ vṛttāntamācaṣṭe anena kāraṇena rājā māṃ nāgarānnirvāsayati /
Śusa, 6, 2.2 tasmānmatsyahāsyakāraṇe nivedaya /
Śusa, 6, 9.3 tṛptastatpiśitena satvaramasau tenaiva yātaḥ pathā svasthāstiṣṭhata daivameva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
Śusa, 7, 1.1 anyasmindine prabhāvatī śukaṃ papraccha kīra punastanmatsyahāsyakāraṇaṃ rājñā jñātaṃ śrutaṃ na vā /
Śusa, 7, 1.2 śukaḥ prāha prātaḥ punarbālapaṇḍitām ākārayitvā rājā prāha kiṃ tanmatsyahāsyakāraṇam brūhi śīghraṃ bālike sā cāha /
Śusa, 9, 1.1 athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma śuka kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam śukaḥ prāha devi na kimapi rājñā svayaṃ jñātam /
Śusa, 9, 1.12 iti kāraṇātguptibandhaḥ /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 1.13 bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam /
Śusa, 9, 2.1 yathā āgrahānmāṃ matsyahāsyakāraṇaṃ pṛcchasi tathā tamapi pṛccha hāsyakāraṇam /
Śusa, 9, 2.1 yathā āgrahānmāṃ matsyahāsyakāraṇaṃ pṛcchasi tathā tamapi pṛccha hāsyakāraṇam /
Śusa, 9, 2.2 sa evātmīyahāsyasya matsyahāsyasya ca kāraṇaṃ vaktā /
Śusa, 9, 2.3 rājāpi tadvacanātpuṣpahāsaṃ mantriṇaṃ vastradānapūrvaṃ mantripade pratiṣṭhāpya matsyahāsyakāraṇaṃ papraccha /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 9, 4.11 mantryāha svāmin yadidaṃ dvijaputryā gūḍhārthaṃ matsyahāsyakāraṇaṃ niveditaṃ tanmayā prakaṭīkṛtam /
Śusa, 23, 30.2 ekākinaṃ sutaṃ dhanaparijanavarjitaṃ dṛṣṭvā pitā sabāṣpaṃ dhanakṣayakāraṇaṃ pṛcchati /
Śyainikaśāstra
Śyainikaśāstra, 1, 24.2 bhuñjan bhogān muktipātramasaktistatra kāraṇam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
KādSvīSComm zu KādSvīS, 3.1, 2.0 pāśinaḥ ātmajayā saha atiprītyupacayena tādātmyabhāvaṃ gamite sati nimittakāraṇasyātyupakārakatayā taddvārā svakīyānandasyānirvacanīyāhlāde prayojakībhūtaṃ bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 3.1, 3.0 anena vākyenātyāvaśyakatayā tādṛgvyāpārasya purastāt tādṛṅnirveśanaṃ sampādya tatpurastāt saptatantoḥ karmādhikāre 'dhikāritā itarathā nimittakāraṇe utsāhaśaktibhraṃśāt sākalyena narmavyāpāradhvaṃso bhavatīty arthaḥ //
KādSvīSComm zu KādSvīS, 4.1, 3.0 nimittakāraṇasyābhāvāt yathā turīvemādisattve paṭakāryasyotpattir netarathā tathā abhyutthānasattve tantravidhānasyotpattiḥ //
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 6.1, 2.0 ratitantravilāse narmavyāpāravilāse anirvacanīyarasotpattau ṣaḍvidharasād atirikto yo rasaḥ amṛtāndhasām upabhogayogya iti yāvat kādambararasasya anuprāśanasya paramakāraṇatvam tādṛgrase sampīte sati nidhuvanavyāpāravistāre rasabhāvanāviśeṣacaturāṇām anirvacanīyasukhodbodhaṃ janayatīty arthaḥ //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 19.1, 4.0 kāraṇarūpopādhau satyāṃ kāryarūpasyopādheḥ anudarśanam iti nyāyena padmāyāḥ anugraheṇa paripūritānāṃ sārvabhaumādīnām eva anayā puṣpadhanuṣaḥ saraṇyā anuvartanaṃ sārvakālikaṃ nityakarmādhikāravat yuktataraṃ nānyeṣām iti prakaraṇopasaṃhāram anudarśayati //
KādSvīSComm zu KādSvīS, 27.1, 3.0 aparokṣānubhavena tatsvarūpānudarśane upādānakāraṇatvāt ātmabhuvaḥ tanoḥ upāsanādhikāravat na ghasrayoḥ anuvartanam //
KādSvīSComm zu KādSvīS, 33.1, 2.0 śyāmāyāḥ kamalaprasūnāt anuprāśanaṃ pratyakṣānubhavena sākṣāt mūlaprakṛteḥ svarūpānudarśane hetuḥ kāraṇam iti tayā saha saṃprāśane kriyamāṇe kṛtsnasya prapañcasya kāraṇabhūtāyāḥ mūlaprakṛteḥ sākaṃ saṃgato bhavati //
KādSvīSComm zu KādSvīS, 33.1, 2.0 śyāmāyāḥ kamalaprasūnāt anuprāśanaṃ pratyakṣānubhavena sākṣāt mūlaprakṛteḥ svarūpānudarśane hetuḥ kāraṇam iti tayā saha saṃprāśane kriyamāṇe kṛtsnasya prapañcasya kāraṇabhūtāyāḥ mūlaprakṛteḥ sākaṃ saṃgato bhavati //
Gheraṇḍasaṃhitā
GherS, 1, 3.2 ghaṭasthayogaṃ yogeśa tattvajñānasya kāraṇam /
GherS, 1, 30.1 athātaḥ sampravakṣyāmi jihvāśodhanakāraṇam /
GherS, 1, 45.2 kāraṇaṃ kāntipuṣṭyoś ca dīpanaṃ vahnimaṇḍalam //
GherS, 2, 19.2 śavāsanaṃ śramaharaṃ cittaviśrāntikāraṇam //
GherS, 2, 25.2 gorakṣāsanam ity āhur yogināṃ siddhikāraṇam //
GherS, 3, 46.1 ayaṃ yogo yogaśreṣṭho yogināṃ muktikāraṇam /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 26.2 tatra kāraṇam anvicchan yathāpūrvaṃ sasarja ha //
GokPurS, 4, 41.1 kāraṇaṃ cātra rājarṣiś cintayāmāsa duḥkhitaḥ /
GokPurS, 4, 44.1 jñātvātha kāraṇaṃ siddhaḥ so 'bravīj jñānacakṣuṣā /
GokPurS, 4, 54.2 asthinikṣepaṇaṃ cātra pitṝṇāṃ svargakāraṇam //
GokPurS, 5, 27.1 tatkāraṇaṃ śṛṇuṣvātha rājan puṇyavivardhanam /
GokPurS, 7, 11.3 mātrā śaptāḥ purā nāgā uccaiḥ śravasakāraṇāt //
GokPurS, 7, 80.2 siddhaḥ asi tapasā brahmañchavasānnidhyakāraṇāt /
GokPurS, 11, 51.2 kiṃ kāraṇaṃ kūṭasākṣyam ūcatus tau mahāmune /
Haribhaktivilāsa
HBhVil, 1, 5.1 ādau sakāraṇaṃ lekhyaṃ śrīgurvāśrayaṇaṃ tataḥ /
HBhVil, 2, 256.2 yena dattena cāpnoti śivaṃ paramakāraṇam //
HBhVil, 3, 5.3 viṣṇur ārādhyate panthā nānyat tattoṣakāraṇam //
HBhVil, 4, 356.1 kāmakrodhādikaṃ yad yad ātmano 'niṣṭakāraṇam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 71.1 na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā /
HYP, Prathama upadeśaḥ, 71.2 kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ //
HYP, Tṛtīya upadeshaḥ, 86.2 śanaiḥ śanaiḥ prakurvīta vāyusaṃcārakāraṇāt //
Janmamaraṇavicāra
JanMVic, 1, 32.0 kāraṇatve pūraṇāpyāyakāritvāt pratiṣṭhā nāma kalā ucyate //
JanMVic, 1, 69.0 atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 5, 21.2, 7.0 nāgavaṅgayor etad auṣadhaṃ kāraṇamityāha vidhinetyādi //
MuA zu RHT, 6, 12.2, 3.0 yataḥ kāraṇāt gaganamabhraṃ sarvāṅgaṃ na grasate rasa iti śeṣaḥ //
MuA zu RHT, 8, 5.2, 1.0 sarvakāraṇaṃ tīkṣṇamāha krāmatītyādi //
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 19, 79.2, 10.0 punaḥ rasavidyā śreyase muktau parama utkṛṣṭo hetuḥ kāraṇam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 155.2, 4.0 sīsasattvasyopādānaṃ kāraṇam //
RRSṬīkā zu RRS, 8, 23.2, 4.0 yasyā utpattau kāraṇaṃ bījasthāne patrameva bhavati //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 11, 60.3, 9.0 etadviruddhamiva bhātītyāśaṅkya cāñcalyadurgrahatvābhāvarūpasāmānyasya sarvabandheṣu sattve'pi bandhajanakakāraṇabhedānurodhena bandhabhedo'pi vārtikairādṛta ityāha yena yeneti //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 22.1 ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhaśravaṇārambaṇādhimuktihetukāraṇair upāyakauśalyair bodhisattvacaryāṃ caranti te 'pi sarve saṃdṛśyante sma //
SDhPS, 1, 26.1 ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtaṃ bhagavāṃśca samādhiṃ samāpannaḥ //
SDhPS, 1, 34.1 kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena /
SDhPS, 2, 5.2 svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhis tairupāyakauśalyaistasmiṃstasmiṃllagnān sattvān pramocayitum //
SDhPS, 2, 36.2 ko nu hetuḥ kiṃ kāraṇaṃ yad bhagavānadhimātramupāyakauśalyaṃ tathāgatānāṃ saṃvarṇayati /
SDhPS, 2, 102.1 ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 3, 50.1 tatkiṃ manyase śāriputra kena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate /
SDhPS, 3, 52.1 tena kāraṇena sa kalpo mahāratnapratimaṇḍita ityucyate //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 3, 135.1 āgacchata śīghraṃ teṣāṃ kāraṇaṃ nirdhāvata //
SDhPS, 3, 152.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitā jīvitena ca abhicchāditāḥ //
SDhPS, 3, 198.1 tena kāraṇenocyante bodhisattvā mahāsattvā iti //
SDhPS, 5, 92.2 yadi bhagavan na santi trīṇi yānāni kiṃ kāraṇaṃ pratyutpanne 'dhvani śrāvakapratyekabuddhabodhisattvānāṃ prajñaptiḥ prajñapyate /
SDhPS, 11, 232.1 kiṃ kāraṇam /
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 56.1 kiṃ tu te kāraṇaṃ tāta vakṣyāmi nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.2 tvamekā tu kathaṃ sādhvi tiṣṭhase kāraṇaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 40.1 jagatsṛṣṭivināśānāṃ kāraṇāya namonamaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 39.1 ahaṃ hi tava vākyena kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 9, 42.1 ekā mūrtirmaheśasya kāraṇāntaragatā /
SkPur (Rkh), Revākhaṇḍa, 14, 18.2 puruṣatve prakṛtitve ca kāraṇaṃ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 22.2 teṣāṃ madhye mahāghoraṃ jagatsantrāsakāraṇam //
SkPur (Rkh), Revākhaṇḍa, 15, 41.2 jāgadvaraṃ sarvajanasya kāraṇaṃ haraṃ smarārātim aharniśaṃ te //
SkPur (Rkh), Revākhaṇḍa, 17, 4.1 mahāsuraśiromālaṃ mahāpralayakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 22, 36.2 utpattikāraṇaṃ tāta viśalyāyā nareśvara //
SkPur (Rkh), Revākhaṇḍa, 26, 25.2 kathayadhvaṃ mahābhāgāḥ kāraṇaṃ yanmanogatam //
SkPur (Rkh), Revākhaṇḍa, 33, 24.2 kathyatāṃ kāraṇaṃ sarvaṃ śāstradṛṣṭyā vibhāvya ca //
SkPur (Rkh), Revākhaṇḍa, 33, 31.2 uvāca śrūyatāṃ sarvair mama nāśasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 35, 9.1 mandodarīti vikhyātā tapate bhartṛkāraṇāt /
SkPur (Rkh), Revākhaṇḍa, 36, 4.2 sa putraṃ śaptavānpūrvaṃ kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 38, 10.1 tāvadvasantasamaye kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 38, 68.2 tenaiva kāraṇenāsau narmadeśvara ucyate //
SkPur (Rkh), Revākhaṇḍa, 42, 18.1 vadasva kāraṇaṃ tāta guhyād guhyataraṃ yadi /
SkPur (Rkh), Revākhaṇḍa, 47, 15.2 kathayantu mahābhāgāḥ kāraṇaṃ yanmanogatam //
SkPur (Rkh), Revākhaṇḍa, 54, 30.2 mayā saha na jīvanti ṛkṣaśṛṅgasya kāraṇe //
SkPur (Rkh), Revākhaṇḍa, 56, 69.2 gaccha pṛcchasva kimapi kimadya snānakāraṇam //
SkPur (Rkh), Revākhaṇḍa, 56, 72.2 kimayaṃ snāti loko 'yaṃ kiṃ vā snānasya kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 57, 18.2 śiśuḥ saṃdṛśyase 'dyāpi kāraṇaṃ kathyatāmidam //
SkPur (Rkh), Revākhaṇḍa, 57, 19.2 kāraṇaṃ nāsti me kiṃcinna duḥkhaṃ kiṃcideva tu /
SkPur (Rkh), Revākhaṇḍa, 67, 9.2 bhāryayābhyarthito bhartā kāraṇaṃ bahu bhāṣate /
SkPur (Rkh), Revākhaṇḍa, 67, 12.2 tadācakṣva hi me sarvaṃ tapasaḥ kāraṇaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 67, 54.3 āpadaḥ kāraṇaṃ yacca tatsamākhyātum arhasi //
SkPur (Rkh), Revākhaṇḍa, 67, 59.2 bhayasya kāraṇaṃ deva kathyatāṃ ca maheśvara /
SkPur (Rkh), Revākhaṇḍa, 67, 99.2 etasmāt kāraṇād rājaṃl liṅgeśvaramiti śrutam //
SkPur (Rkh), Revākhaṇḍa, 67, 107.1 etasmāt kāraṇād rājaṃl lokapālāśca rakṣakāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 16.3 pāpo 'haṃ plavago yasmāt saṃjātaḥ kāraṇāntarāt //
SkPur (Rkh), Revākhaṇḍa, 83, 67.2 etatte sarvamākhyātaṃ kāraṇaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 83, 90.3 etasmāt kāraṇānmedhyaṃ tīrtham etat sadā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 92, 8.2 etasmāt kāraṇād rājanhasito lokaśāsanaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 21.1 etasmāt kāraṇād atra mahiṣīdānamuttamam /
SkPur (Rkh), Revākhaṇḍa, 95, 6.1 sthāpitaḥ śaṅkarastatra lokānugrahakāraṇāt /
SkPur (Rkh), Revākhaṇḍa, 96, 3.1 sthāpitaḥ śaṅkarastatra kāraṇaṃ bandhanāśanam /
SkPur (Rkh), Revākhaṇḍa, 99, 2.2 kasmācca kāraṇāttāta revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 103, 61.2 etadvai kāraṇaṃ sarvaṃ rahasyaṃ kathitaṃ param //
SkPur (Rkh), Revākhaṇḍa, 103, 123.2 saṃdhārayiṣye hṛdayaṃ sphuṭitaṃ tava kāraṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 164.2 na jāne kāraṇaṃ kiṃcitpṛcchantyāḥ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 122, 5.2 utpattikāraṇaṃ brahmā devadevaḥ prakīrtitaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 41.1 etasmāt kāraṇāt tāta yodhanīpuram ucyate /
SkPur (Rkh), Revākhaṇḍa, 142, 77.2 etatte kathitaṃ sarvaṃ tīrthasyotpattikāraṇam //
SkPur (Rkh), Revākhaṇḍa, 146, 116.2 satkāryakāraṇopetāḥ susūkṣmāḥ sumahāphalāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 27.1 kiṃ kāryaṃ kaśca santāpaḥ kiṃ vāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 151, 28.2 kāraṇaṃ daśa janmanāṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 155, 30.3 mā vadhīstvaṃ mahābhāga kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 155, 65.2 asti tatkāraṇaṃ yena cāṇakyaḥ pāpapūruṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 46.2 kṣiptaṃ tu jholikābhāraṃ kiṃvāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 173, 3.2 tenānṛtaṃ vacaścoktaṃ kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 181, 17.2 varṣāyutais tathā lakṣair na kiṃcit kāraṇaṃ priye //
SkPur (Rkh), Revākhaṇḍa, 182, 12.2 tataḥ kālena mahatā kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 182, 32.1 kiṃ viṣaṇṇo 'si viprendra kiṃ vā santāpakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 192, 12.1 dhyāyamānāvanaupamyaṃ svaṃ kāraṇamakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 192, 90.1 vaktavyaśca sahasrākṣo nāsmākaṃ bhogakāraṇāt /
SkPur (Rkh), Revākhaṇḍa, 194, 32.1 gṛhaṃ dharmārthakāmānāṃ kāraṇaṃ deva saṃmatam /
SkPur (Rkh), Revākhaṇḍa, 204, 2.2 ārādhanaṃ kṛtaṃ śambhoḥ kasmiṃścit kāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 209, 129.1 namaste devadeveśa śambho paramakāraṇa /
SkPur (Rkh), Revākhaṇḍa, 218, 13.3 kimetad iti papraccha kāraṇaṃ śaktimeva ca //
SkPur (Rkh), Revākhaṇḍa, 225, 3.1 patiṃ jaghāna taṃ suptaṃ kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 227, 53.3 yajjñātvā niścitaṃ me syān manaḥśuddhestu kāraṇam //
SkPur (Rkh), Revākhaṇḍa, 229, 12.2 trividhaṃ kāraṇaṃ loke dharmapanthānamuttamam //
SkPur (Rkh), Revākhaṇḍa, 229, 13.1 devatānāṃ guruṃ śāstraṃ paramaṃ siddhikāraṇam /
SkPur (Rkh), Revākhaṇḍa, 232, 30.2 gurūṇāṃ ca guruḥ śāstraṃ paramaṃ siddhikāraṇam //
Sātvatatantra
SātT, 1, 12.2 tasyaiva śaktiḥ prakṛtiḥ kāryakāraṇarūpiṇī //
SātT, 1, 29.1 kāraṇānāṃ yataḥ kārye samanvayavidhis tataḥ /
SātT, 3, 46.1 ānandamātraṃ saṃśuddhaṃ cidvyaktaṃ sarvakāraṇam /
SātT, 3, 52.1 ataḥ sarvāvatārāṇāṃ kāraṇaṃ kṛṣṇa ucyate /
SātT, 4, 32.2 atha premamayībhakteḥ kāraṇaṃ dvijasattama //
SātT, 4, 85.2 tatprasaṅgādyanuṣṭhānaṃ tatprīteḥ kāraṇaṃ param //
SātT, 4, 88.2 bhakteṣu prītikaraṇaṃ janānāṃ muktikāraṇam //
SātT, 5, 37.2 teṣām ekavidhaṃ proktam añjasā muktikāraṇam //
SātT, 5, 43.1 vāñchanti dharmaparamā bhagavadbhaktikāraṇam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 1.3 pāpāpahaṃ mahāsaukhyaṃ bhagavadbhaktikāraṇam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 20.1 satyavrataḥ satyaparaḥ trisatyaḥ satyakāraṇaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 60.2 jambūdvīpasamaḥ sraṣṭā pīyūṣotpattikāraṇam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 212.2 sarvāvāsaḥ sarvarūpaḥ sarvakāraṇakāraṇam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 212.2 sarvāvāsaḥ sarvarūpaḥ sarvakāraṇakāraṇam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 221.1 viṣṇor nāmasahasraṃ te bhagavatprītikāraṇam /
SātT, 7, 8.2 nāma syāt paramaṃ saukhyaṃ nāmaiva vairāgyakāraṇam //
SātT, 7, 16.3 etad varṇaya lokasya hitāya jñānakāraṇam //
SātT, 7, 41.1 varjanīyā nṛbhir yatnair yato narakakāraṇāḥ /
SātT, 9, 56.1 sarvasārarahasyaṃ ca tantrotpatteś ca kāraṇam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 24.1 mānavyavahārakāraṇaṃ parimāṇaṃ /
Tarkasaṃgraha, 1, 25.1 pṛthagvyavahārakāraṇaṃ pṛthaktvam /
Tarkasaṃgraha, 1, 28.1 parāparavyavahārāsādhāraṇakāraṇe paratvāparatve /
Tarkasaṃgraha, 1, 36.1 asādhāraṇam kāraṇaṃ karaṇam /
Tarkasaṃgraha, 1, 36.2 kāryaniyatapūrvavṛtti kāraṇam /
Tarkasaṃgraha, 1, 36.4 kāraṇaṃ trividhaṃ samavāyyasamavāyinimittabhedāt /
Tarkasaṃgraha, 1, 36.5 yat samavetaṃ kāryam utpadyate tat samavāyikāraṇam /
Tarkasaṃgraha, 1, 36.7 kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam /
Tarkasaṃgraha, 1, 36.7 kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam /
Tarkasaṃgraha, 1, 36.7 kāryeṇa kāraṇena vā sahaikasminn arthe samavetatve sati yat kāraṇaṃ tad asamavāyikāraṇam /
Tarkasaṃgraha, 1, 36.9 tadubhayabhinnaṃ kāraṇaṃ nimittakāraṇam /
Tarkasaṃgraha, 1, 36.9 tadubhayabhinnaṃ kāraṇaṃ nimittakāraṇam /
Tarkasaṃgraha, 1, 36.11 tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam //
Tarkasaṃgraha, 1, 36.11 tad etattrividhakāraṇamadhye yad asādhāraṇaṃ kāraṇaṃ tad eva karaṇam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 23.2 tathaite ca mahāyogāḥ prayuktāḥ śatrukāraṇe //
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /
UḍḍT, 9, 3.3 atha kathayāmy oṣadhīkaraṇe karaṇakāraṇāni /
UḍḍT, 12, 11.1 sasyavināśanaṃ caiva garbhasyāntardhikāraṇam /
UḍḍT, 12, 18.1 prayogās tu prayoktavyāḥ sādhakaiḥ śatrukāraṇe /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 14, 8.0 anapetaṃ hi kāraṇam //