Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 52.1 api nāma vihaṅgānāṃ vasantenāhṛto madaḥ /
Carakasaṃhitā
Ca, Sū., 22, 25.2 mṛgamatsyavihaṅgānāṃ māṃsaṃ bṛṃhaṇamucyate //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Cik., 2, 3, 25.1 vihaṃgānāṃ rutairiṣṭaiḥ strīṇāṃ cābharaṇasvanaiḥ /
Mahābhārata
MBh, 1, 52, 10.3 vihaṃgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ //
MBh, 1, 116, 4.2 nānāvihaṃgasaṃghuṣṭaṃ parapuṣṭanināditam /
MBh, 1, 138, 4.2 uttatāra nadīṃ gaṅgāṃ vihaṃgāsaṃgavāgminīm /
MBh, 3, 61, 38.2 saridbhiḥ savihaṃgābhiḥ śikharaiś copaśobhitam /
MBh, 3, 61, 97.2 pallavāpīḍitaṃ hṛdyaṃ vihaṃgair anunāditam //
MBh, 8, 46, 36.1 kaccit samāgamya dhanuḥpramuktais tvatpreṣitair lohitārthair vihaṃgaiḥ /
MBh, 9, 43, 46.2 bhūtayakṣavihaṃgānāṃ pannagānāṃ ca sarvaśaḥ //
MBh, 12, 141, 20.1 naiva nimnaṃ sthalaṃ vāpi so 'vindata vihaṃgahā /
MBh, 12, 142, 1.2 atha vṛkṣasya śākhāyāṃ vihaṃgaḥ sasuhṛjjanaḥ /
MBh, 12, 163, 10.1 sa tānyatimanojñāni vihaṃgābhirutāni vai /
Manusmṛti
ManuS, 9, 54.2 vihaṃgamahiṣīṇāṃ ca vijñeyaḥ prasavaṃ prati //
Rāmāyaṇa
Rām, Ki, 1, 24.1 tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā /
Rām, Ki, 27, 30.2 hṛṣṭā vivarṇacchadanā vihaṃgāḥ surendradattaṃ tṛṣitāḥ pibanti //
Rām, Ki, 29, 13.2 vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt //
Rām, Ki, 66, 40.2 utpatadbhir vihaṃgaiśca vidyādharagaṇair api //
Rām, Su, 4, 15.2 dadarśa kāścit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍhāḥ //
Rām, Su, 6, 1.2 yathā mahat prāvṛṣi meghajālaṃ vidyutpinaddhaṃ savihaṃgajālam //
Rām, Su, 6, 12.1 kṛtāśca vaidūryamayā vihaṃgā rūpyapravālaiśca tathā vihaṃgāḥ /
Rām, Su, 6, 12.1 kṛtāśca vaidūryamayā vihaṃgā rūpyapravālaiśca tathā vihaṃgāḥ /
Rām, Su, 6, 13.2 kāmasya sākṣād iva bhānti pakṣāḥ kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ //
Rām, Su, 12, 17.1 vihaṃgasaṃghair hīnāste skandhamātrāśrayā drumāḥ /
Rām, Su, 41, 5.2 petur vihaṃgā gaganād uccaiścedam aghoṣayat //
Rām, Yu, 30, 10.1 nityamattavihaṃgāni bhramarācaritāni ca /
Rām, Yu, 48, 31.2 diśo dravantastridivaṃ kirantaḥ śrutvā vihaṃgāḥ sahasā nipetuḥ //
Rām, Utt, 6, 41.1 makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ /
Rām, Utt, 31, 27.2 līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā //
Saundarānanda
SaundĀ, 10, 28.1 manaḥśilābhairvadanairvihaṃgā yatrākṣibhiḥ sphāṭikasaṃnibhaiśca /
SaundĀ, 11, 59.1 sūtreṇa baddho hi yathā vihaṃgo vyāvartate dūragato 'pi bhūyaḥ /
Amarakośa
AKośa, 2, 253.1 khage vihaṅgavihagavihaṅgamavihāyasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 69.2 laghur yoṣiccatuṣpātsu vihaṅgeṣu punaḥ pumān //
AHS, Śār., 3, 102.2 svapne sapadmān savihaṃgamālāṃs toyāśayān paśyati toyadāṃś ca //
AHS, Cikitsitasthāna, 7, 77.2 kāñcīkalāpaiścalakiṅkiṇīkaiḥ krīḍāvihaṅgaiśca kṛtānunādam //
AHS, Utt., 35, 36.1 bhaven naro dhvastaśiroruhāṅgo vilūnapakṣaḥ sa yathā vihaṅgaḥ /
AHS, Utt., 40, 43.1 dīrghikā svabhavanāntaniviṣṭā padmareṇumadhumattavihaṅgā /
Harivaṃśa
HV, 16, 33.1 te brahmacāriṇaḥ sarve vihaṅgāḥ kāmacāriṇaḥ /
HV, 16, 34.1 teṣāṃ tatra vihaṅgānāṃ caratāṃ sahacāriṇām /
Kirātārjunīya
Kir, 9, 31.2 ādudhāva parilīnavihaṅgā yāminīmarud apāṃ vanarājīḥ //
Kir, 12, 46.1 na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ /
Kumārasaṃbhava
KumSaṃ, 7, 21.2 sarid vihaṅgair iva līyamānair āmucyamānābharaṇā cakāśe //
Liṅgapurāṇa
LiPur, 1, 92, 19.1 viṭapanicayalīnaṃ nīlakaṇṭhābhirāmaṃ madamuditavihaṅgaṃ prāptanādābhirāmam /
Matsyapurāṇa
MPur, 69, 26.2 namo vihaṃganāthāya vāyuvegāya pakṣiṇe /
MPur, 154, 304.2 vihaṅgasaṃghasaṃjuṣṭaṃ kalpapādapasaṃkaṭam //
MPur, 154, 532.2 nānāvihaṅgavadanā nānāvidhamṛgānanāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Sū., 46, 91.2 ye mṛgāśca vihaṅgāśca te 'lpābhiṣyandino matāḥ //
Su, Sū., 46, 92.2 ye mṛgāśca vihaṅgāśca mahābhiṣyandinastu te //
Su, Sū., 46, 129.1 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //
Su, Sū., 46, 133.1 urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam /
Su, Sū., 46, 134.1 atīva rūkṣaṃ māṃsaṃ tu vihaṅgānāṃ phalāśinām /
Su, Ka., 2, 28.2 bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ //
Su, Ka., 3, 7.2 maṇḍūkamatsyaṃ mriyate vihaṅgā mattāśca sānūpacarā bhramanti //
Su, Ka., 4, 45.2 kecidekaṃ vihaṅgeṣu viṣavegamuśanti hi /
Su, Utt., 27, 10.1 srastāṅgo bhayacakito vihaṅgagandhiḥ saṃsrāvivraṇaparipīḍitaḥ samantāt /
Viṣṇupurāṇa
ViPur, 3, 11, 57.1 śvacaṇḍālavihaṃgānāṃ bhuvi dadyāttato naraḥ /
ViPur, 6, 8, 25.1 sarīsṛpair vihaṃgaiś ca palāśādyair mahīruhaiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 30.1 antarmukhāḥ paurabhayaṃ vihaṃgāḥ prakārasaṃsthā vinivedayanti /
Ṭikanikayātrā, 9, 30.2 āgantunāśāya bahirmukhās te tulyaṃ vihaṃgaiḥ saramātmajaiś ca //
Bhāgavatapurāṇa
BhāgPur, 3, 33, 18.2 kūjadvihaṃgamithunaṃ gāyanmattamadhuvratam //
BhāgPur, 4, 9, 63.2 kūjadvihaṅgamithunair gāyanmattamadhuvrataiḥ //
BhāgPur, 4, 25, 17.2 nadadvihaṅgālikulakolāhalajalāśaye //
Bhāratamañjarī
BhāMañj, 1, 136.2 indraḥ sarvavihaṅgānāṃ vāhanaṃ varado hareḥ //
BhāMañj, 1, 888.2 tvaṅgadvihaṅgavācālā muhurgaṅgāṃ vyaloḍayan //
BhāMañj, 1, 1388.2 vihaṅgavadhvā saṃgamya prāpa putracatuṣṭayam //
BhāMañj, 6, 420.2 vihaṅgā iva sāyāhne ghanacchāyānmahīruhān //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 101.1 khagavihagavihaṃgamā vihaṃgaḥ pipatiṣupattripatatripattravāhāḥ /
Haṃsadūta
Haṃsadūta, 1, 52.1 vihaṃgendro yugmīkṛtakarasarojo bhuvi puraḥ kṛtāśaṅko bhāvī prajavini nideśe 'rpitamanāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 17.2 nānāvihaṃgasaṃghuṣṭāṃ matsyakūrmasamākulām //
SkPur (Rkh), Revākhaṇḍa, 97, 9.1 vihaṅgo gacchate naiva bhittvā śūlaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 155, 81.2 mṛgapakṣivihaṅgānāṃ ghātakā māṃsabhakṣakāḥ //