Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Pañcārthabhāṣya
Suśrutasaṃhitā
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 52, 10.3 vihaṃgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ //
MBh, 12, 142, 1.2 atha vṛkṣasya śākhāyāṃ vihaṃgaḥ sasuhṛjjanaḥ /
Rāmāyaṇa
Rām, Ki, 1, 24.1 tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā /
Rām, Ki, 29, 13.2 vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt //
Saundarānanda
SaundĀ, 11, 59.1 sūtreṇa baddho hi yathā vihaṃgo vyāvartate dūragato 'pi bhūyaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 36.1 bhaven naro dhvastaśiroruhāṅgo vilūnapakṣaḥ sa yathā vihaṅgaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 48.0 yadāyaṃ puruṣo jarājarjaritaḥ kṛśaśarīraḥ śithilīkṛtanayanakapolanāsikābhrūdaśanāvaraṇaḥ krauñcajānuriva nirviṇṇo 'kṣidūṣikādiṣvapakarṣaṇādiṣv asamartho vihaṃga iva lūnapakṣo laṅghanaplavanadhāvanādiṣv asamarthaḥ pūrvātītāni bhogavyāyāmaśilpakarmāṇy anusmaramāṇaḥ smṛtivaikalyam āpanno 'vaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Ka., 2, 28.2 bhavennaro dhvastaśiroruhāṅgo vilūnapakṣastu yathā vihaṅgaḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 101.1 khagavihagavihaṃgamā vihaṃgaḥ pipatiṣupattripatatripattravāhāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 9.1 vihaṅgo gacchate naiva bhittvā śūlaṃ sudāruṇam /