Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa

Buddhacarita
BCar, 6, 2.1 suptaviśvastahariṇaṃ svasthasthitavihaṅgamam /
BCar, 13, 23.2 urabhravaktrāśca vihaṃgamākṣā mārjāravaktrāśca manuṣyakāyāḥ //
Mahābhārata
MBh, 1, 20, 4.4 kāmarūpaḥ kāmagamaḥ kāmavīryo vihaṃgamaḥ //
MBh, 1, 20, 15.16 tataḥ kāmagamaḥ pakṣī kāmavīryo vihaṃgamaḥ /
MBh, 1, 21, 6.1 sa sūryasyābhito yāti vainateyo vihaṃgamaḥ /
MBh, 1, 25, 27.1 samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ /
MBh, 1, 26, 3.5 guruṃ bhāraṃ samāsādyoḍḍīna eṣa vihaṃgamaḥ /
MBh, 1, 26, 6.1 dadarśa taṃ pitā cāpi divyarūpaṃ vihaṃgamam /
MBh, 1, 26, 37.1 samartho balināṃ śreṣṭho hartuṃ somaṃ vihaṃgamaḥ /
MBh, 1, 27, 29.2 lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ //
MBh, 1, 29, 17.2 vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt //
MBh, 1, 57, 44.2 javaṃ paramam āsthāya pradudrāva vihaṃgamaḥ //
MBh, 1, 64, 15.1 prekṣamāṇo vanaṃ tat tu suprahṛṣṭavihaṃgamam /
MBh, 1, 163, 2.2 yuktaḥ saṃvaraṇo bhartā duhituste vihaṃgama //
MBh, 3, 65, 14.1 vidhvastaparṇakamalāṃ vitrāsitavihaṃgamām /
MBh, 3, 131, 15.1 āhārārthaṃ samārambhas tava cāyaṃ vihaṃgama /
MBh, 3, 291, 23.2 tathetyuktvā tu tāṃ kuntīm āviveśa vihaṃgamaḥ /
MBh, 6, 98, 12.2 phalabhāranataṃ yadvat svāduvṛkṣaṃ vihaṃgamāḥ //
MBh, 8, 28, 15.2 bhavān eva viśiṣṭo hi patatribhyo vihaṃgama //
MBh, 8, 28, 19.3 idam ūcuś ca cakrāṅgā vacaḥ kākaṃ vihaṃgamāḥ //
MBh, 8, 28, 27.1 evam ukte tu kākena prahasyaiko vihaṃgamaḥ /
MBh, 8, 28, 28.2 ekam eva tu ye pātaṃ viduḥ sarve vihaṃgamāḥ //
MBh, 10, 1, 39.1 saṃnipatya tu śākhāyāṃ nyagrodhasya vihaṃgamaḥ /
MBh, 12, 68, 11.1 yathā hyanudake matsyā nirākrande vihaṃgamāḥ /
MBh, 12, 142, 32.2 agnipratyāgataprāṇastataḥ prāha vihaṃgamam //
MBh, 12, 142, 33.2 tad vacaḥ sa pratiśrutya vākyam āha vihaṃgamaḥ //
MBh, 12, 253, 35.1 kadācid divasān pañca samutpatya vihaṃgamāḥ /
MBh, 12, 253, 37.1 kadācinmāsamātreṇa samutpatya vihaṃgamāḥ /
MBh, 12, 350, 2.2 yasya raśmisahasreṣu śākhāsviva vihaṃgamāḥ /
MBh, 14, 36, 23.2 kravyādā dandaśūkāśca kṛmikīṭavihaṃgamāḥ //
Manusmṛti
ManuS, 1, 39.1 kiṃnarān vānarān matsyān vividhāṃś ca vihaṃgamān /
Rāmāyaṇa
Rām, Bā, 16, 16.2 nardamānāṃś ca nādena pātayeyur vihaṃgamān //
Rām, Ay, 53, 6.2 saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ //
Rām, Ay, 106, 4.1 alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām /
Rām, Ār, 22, 31.1 śyenagāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ /
Rām, Ār, 51, 11.2 vane prajvalitasyeva sparśam agner vihaṃgamaḥ //
Rām, Ār, 64, 2.1 mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ /
Rām, Ki, 1, 44.2 adhikaṃ śobhate pampā vikūjadbhir vihaṃgamaiḥ //
Rām, Ki, 13, 11.1 vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān /
Rām, Ki, 55, 2.1 sāmpātir nāma nāmnā tu cirajīvī vihaṃgamaḥ /
Rām, Ki, 61, 11.2 ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama //
Rām, Su, 17, 14.1 utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām /
Rām, Yu, 53, 42.2 maṇḍalānyapasavyāni babandhuśca vihaṃgamāḥ //
Rām, Utt, 18, 20.2 prīto 'smi tava dharmajña upakārād vihaṃgama //
Rām, Utt, 18, 25.1 mṛtyutaste bhayaṃ nāsti varānmama vihaṃgama /
Saundarānanda
SaundĀ, 10, 29.2 vihaṃgamāḥ śiñjirikābhidhānā rutairmanaḥśrotraharairbhramanti //
Amarakośa
AKośa, 2, 253.1 khage vihaṅgavihagavihaṅgamavihāyasaḥ /
Bhallaṭaśataka
BhallŚ, 1, 66.1 āhūteṣu vihaṅgameṣu maśako nāyān puro vāryate madhevāridhi vā vasaṃstṛṇamaṇir dhatte maṇīnāṃ rucam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 50.1 mama siṃhāsanasthasya sthito mūrdhni vihaṃgamaḥ /
BKŚS, 5, 95.2 jyeṣṭhaputra ivāgacchad garuḍasya vihaṃgamaḥ //
BKŚS, 18, 489.2 hemabhūmer imāṃ bhūmim āgacchanti vihaṃgamāḥ //
Daśakumāracarita
DKCar, 2, 5, 51.1 prāyudhyata cātisaṃrabdham anuprahārapravṛttasvapakṣamuktakaṇṭhīravaravaṃ vihaṅgamadvayam //
Harivaṃśa
HV, 13, 59.1 lokeṣu divi vartante kāmageṣu vihaṃgamāḥ /
Harṣacarita
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Liṅgapurāṇa
LiPur, 1, 63, 31.1 gṛdhrī gṛdhrān kapotāṃś ca pārāvatī vihaṃgamān /
LiPur, 1, 92, 14.1 kvacit praphullāmbujareṇubhūṣitair vihaṅgamaiś cānukalapraṇādibhiḥ /
LiPur, 2, 3, 20.2 vāṇīm ākāśasambhūtāṃ tvāmuddiśya vihaṅgama //
Matsyapurāṇa
MPur, 6, 32.1 gṛdhrī gṛdhrānkapotāṃśca pārāvatavihaṃgamān /
Viṣṇupurāṇa
ViPur, 2, 6, 21.1 mārjārakukkuṭacchāgaśvavarāhavihaṃgamān /
ViPur, 3, 2, 30.1 vihaṃgamāḥ kāmagamā nirmāṇarucayastathā /
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 4, 2, 68.1 tātātiramaṇīyaḥ prāsādo 'trātimanojñam upavanam atikalavākyavihaṃgamābhirutāḥ protphullapadmākarā jalāśayāḥ /
ViPur, 4, 13, 75.1 na hyanullaṅghya parapādapaṃ tatkṛtanīḍāśrayiṇo vihaṃgamā vadhyante /
ViPur, 5, 7, 4.2 vātāhatāmbuvikṣepasparśadagdhavihaṃgamam //
Bhāratamañjarī
BhāMañj, 1, 431.2 cacāra śaṃtanuḥ paśyanmañjuguñjadvihaṃgamāḥ //
BhāMañj, 1, 921.1 tatrotpalalatākuñjamañjuguñjadvihaṅgame /
BhāMañj, 1, 1319.1 tatrārdravañjulalatākuñjakūjadvihaṅgame /
BhāMañj, 13, 1143.2 hemapaṅkajinīkuñjakūjanmañjuvihaṅgamam //
BhāMañj, 13, 1552.2 hemābjapuñjakuñjāgrakūjanmaṇivihaṅgamāḥ //
Garuḍapurāṇa
GarPur, 1, 87, 48.2 vihaṅgamāḥ kāmagam nirmāṇarucayastathā //
Hitopadeśa
Hitop, 1, 37.3 saṃhatās tu haranty ete mama jālaṃ vihaṃgamāḥ /
Kathāsaritsāgara
KSS, 2, 4, 156.1 athāvatīrya saṃyamya lohajaṅgho vihaṃgamam /
KSS, 5, 3, 37.1 tatrodyānāntare tasminnupaviṣṭe vihaṃgame /
Narmamālā
KṣNarm, 1, 124.1 mudgakambalamāyūropānanmeṣavihaṅgamam /
Rasamañjarī
RMañj, 4, 28.0 oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 101.1 khagavihagavihaṃgamā vihaṃgaḥ pipatiṣupattripatatripattravāhāḥ /
Skandapurāṇa
SkPur, 13, 126.1 iti kusumavicitrasarvavṛkṣā vividhavihaṃgamanādaramyadeśāḥ /
Ānandakanda
ĀK, 1, 20, 61.2 vihaṃgamāṇḍasaṅkāśastatra nāḍīsamudbhavaḥ //
Haribhaktivilāsa
HBhVil, 4, 235.2 tasmin gṛhe tiṣṭhati sarvadā hariḥ śraddhānvitaḥ kaṃsahā vihaṅgama //
HBhVil, 5, 214.1 siddhagandharvayakṣaiś ca apsarobhir vihaṅgamaiḥ /