Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu

Mahābhārata
MBh, 6, 98, 12.2 phalabhāranataṃ yadvat svāduvṛkṣaṃ vihaṃgamāḥ //
MBh, 8, 28, 19.3 idam ūcuś ca cakrāṅgā vacaḥ kākaṃ vihaṃgamāḥ //
MBh, 8, 28, 28.2 ekam eva tu ye pātaṃ viduḥ sarve vihaṃgamāḥ //
MBh, 12, 68, 11.1 yathā hyanudake matsyā nirākrande vihaṃgamāḥ /
MBh, 12, 253, 35.1 kadācid divasān pañca samutpatya vihaṃgamāḥ /
MBh, 12, 253, 37.1 kadācinmāsamātreṇa samutpatya vihaṃgamāḥ /
MBh, 12, 350, 2.2 yasya raśmisahasreṣu śākhāsviva vihaṃgamāḥ /
MBh, 14, 36, 23.2 kravyādā dandaśūkāśca kṛmikīṭavihaṃgamāḥ //
Rāmāyaṇa
Rām, Yu, 53, 42.2 maṇḍalānyapasavyāni babandhuśca vihaṃgamāḥ //
Saundarānanda
SaundĀ, 10, 29.2 vihaṃgamāḥ śiñjirikābhidhānā rutairmanaḥśrotraharairbhramanti //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 489.2 hemabhūmer imāṃ bhūmim āgacchanti vihaṃgamāḥ //
Harivaṃśa
HV, 13, 59.1 lokeṣu divi vartante kāmageṣu vihaṃgamāḥ /
Viṣṇupurāṇa
ViPur, 3, 2, 30.1 vihaṃgamāḥ kāmagamā nirmāṇarucayastathā /
ViPur, 4, 13, 75.1 na hyanullaṅghya parapādapaṃ tatkṛtanīḍāśrayiṇo vihaṃgamā vadhyante /
Bhāratamañjarī
BhāMañj, 1, 431.2 cacāra śaṃtanuḥ paśyanmañjuguñjadvihaṃgamāḥ //
Garuḍapurāṇa
GarPur, 1, 87, 48.2 vihaṅgamāḥ kāmagam nirmāṇarucayastathā //
Hitopadeśa
Hitop, 1, 37.3 saṃhatās tu haranty ete mama jālaṃ vihaṃgamāḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 101.1 khagavihagavihaṃgamā vihaṃgaḥ pipatiṣupattripatatripattravāhāḥ /