Occurrences

Lalitavistara

Lalitavistara
LalVis, 3, 4.6 atha taddivyaṃ cakraratnaṃ rājñā kṣatriyeṇa mūrdhābhiṣiktena pravartitaṃ samyageva ṛddhau vihāyasā pūrveṇa vrajati /
LalVis, 3, 4.15 pūrvaṃ samudramavatīrya samyageva ṛddhyā vihāyasā dakṣiṇena vrajati /
LalVis, 3, 4.21 pratyuttīrya samyageva ṛddhyā vihāyasā rājadhānīmāgatyopari antaḥpuradvāre 'kṣatamevāsthāt /
LalVis, 3, 5.2 sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā /
LalVis, 3, 6.2 sarvanīlaṃ kṛṣṇaśirasaṃ muñjakeśamādṛtavadanaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bālāhako nāmāśvarājam /
LalVis, 3, 12.2 sa taṃ śabdaṃ śrutvā kardama iva śilāyāṃ prasthāya vihāyasā saptatālamātram atyudgamya ca tejodhātuṃ samāpadyolkeva parinirvāṇo 'yam /
LalVis, 3, 13.2 te 'pi taṃ śabdaṃ śrutvā vihāyasā saptatālamātramatyudgamya tejodhātuṃ samāpadyolkeva parinirvānti sma /
LalVis, 7, 101.3 atha khalvasito maharṣistata evarddhyā vihāyasā prākramat yena svāśramastenopāsaṃkrāmat //
LalVis, 11, 20.1 atha khalu te ṛṣayo bodhisattvamābhirgāthābhir abhistutvā tripradakṣiṇīkṛtya vihāyasā prakrāntāḥ /