Occurrences

Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 9.1 athainau vīṇāgāthināv iti pratigṛhṇīte //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 9.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 10.2 vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 58, 2.2 yathā vīṇāgāthino gāpayeyur evam //
Jaiminīyabrāhmaṇa
JB, 1, 42, 31.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo babhūva //
JB, 1, 44, 14.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo 'bhūd iti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 3, 7.0 vīṇāgāthibhyāṃ pṛthak śate dadāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 22, 1.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ striyo 'nnena ca brāhmaṇān bhojayitvā vīṇāgāyibhiḥ saha saṃgāyeyur api vā caturo nartanaṃ kuryāt /
Pāraskaragṛhyasūtra
PārGS, 1, 15, 7.0 athāha vīṇāgāthinau rājānaṃ saṃgāyetām yo vāpyanyo vīratara iti //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 37.1 paridhānīyāṃ sampādya brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity adaḥ kalpam akarod iti miśrās tisro gāthāḥ //
VārŚS, 3, 4, 1, 39.1 rājanyo vīṇāgāthī gāyatīty ayudhyathā ity amuṃ saṃgrāmam ajayat /
VārŚS, 3, 4, 1, 44.1 vīṇāgāthibhyāṃ śate dadāty anasī ca yukte //
Āpastambagṛhyasūtra
ĀpGS, 14, 4.0 gāyatamiti vīṇāgāthinau saṃśāsti //
Āpastambaśrautasūtra
ĀpŚS, 20, 6, 5.1 atra brāhmaṇo vīṇāgāthī gāyatīty adadā ity ayajathā ity apaca iti tisraḥ //
ĀpŚS, 20, 6, 14.1 sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī gāyatīty ajinā ity ayudhyathā ity amuṃ saṃgrāmam ahann iti tisraḥ //
ĀpŚS, 20, 7, 1.0 sāyaṃ prātar brāhmaṇau vīṇāgāthinau gāyetām //
ĀpŚS, 20, 7, 5.0 apavṛttāsv iṣṭiṣu vīṇāgāthibhyāṃ śatam anoyuktaṃ ca dadāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 14, 6.1 vīṇāgāthinau saṃśāsti somaṃ rājānaṃ saṃgāyetām iti //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 4, 2, 8.0 tasyai prayājeṣu tāyamāneṣu brāhmaṇo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayajatety adadād iti tasyoktam brāhmaṇam //
ŚBM, 13, 4, 3, 5.0 sāvitryā eveṣṭeḥ purastād anudrutya sakṛd eva rūpāṇyāhavanīye juhoty atha sāyaṃ dhṛtiṣu hūyamānāsu rājanyo vīṇāgāthī dakṣiṇata uttaramandrām udāghnaṃs tisraḥ svayaṃsambhṛtā gāthā gāyatīty ayudhyatety amuṃ saṃgrāmam ajayad iti tasyoktam brāhmaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 11.1 athāha vīṇāgāthino rājānaṃ saṃgāyateti //
ŚāṅkhGS, 4, 7, 31.0 vīṇāśabde ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 10, 2.0 tad yatheyaṃ akuśalena vādayitrā vīṇārabdhā na kṛtsnaṃ vīṇārthaṃ sādhayaty evam evākuśalena vaktrā vāg ārabdhā na kṛtsnaṃ vāgarthaṃ sādhayati //
ŚāṅkhĀ, 8, 10, 3.0 tad yathā haiveyaṃ kuśalena vādayitrā vīṇārabdhā kṛtsnaṃ vīṇārthaṃ sādhayaty evam eva kuśalena vaktrā vāg ārabdhā kṛtsnaṃ vāgarthaṃ sādhayati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 25.0 satyāpapāśarūpavīṇātūlaślokasenālomatvacavarmavarṇacūrṇacurādibhyo ṇic //
Aṣṭādhyāyī, 6, 2, 187.0 sphigapūtavīṇāñjo'dhvakukṣisīranāma nāma ca //
Carakasaṃhitā
Ca, Śār., 1, 34.1 aṅgulyaṅguṣṭhatalajas tantrīvīṇānakhodbhavaḥ /
Lalitavistara
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 178, 14.2 vimānasaṃbādham abhūt samantāt saveṇuvīṇāpaṇavānunādam /
MBh, 1, 210, 14.1 madhureṇa sa gītena vīṇāśabdena cānagha /
MBh, 1, 214, 25.1 veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ /
MBh, 5, 88, 12.1 śaṅkhabherīninādena veṇuvīṇānunādinā /
MBh, 12, 53, 5.1 vīṇāpaṇavaveṇūnāṃ svanaścātimanoramaḥ /
MBh, 13, 109, 59.2 vaiḍūryamuktākhacite vīṇāmurajanādite //
MBh, 14, 58, 11.2 vastramālyotkarayuto vīṇāveṇumṛdaṅgavān //
MBh, 15, 30, 13.1 samṛddhanaranāgāśvaṃ veṇuvīṇānināditam /
Saundarānanda
SaundĀ, 6, 32.1 saṃdṛśya bhartuśca vibhūṣaṇāni vāsāṃsi vīṇāprabhṛtīṃśca līlāḥ /
Amarakośa
AKośa, 1, 208.1 tataṃ vīṇādikaṃ vādyamānaddhaṃ murajādikam /
AKośa, 1, 210.2 ānakaḥ paṭaho 'strī syāt koṇo vīṇādi vādanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 34.1 meghatoyaughanirghoṣavīṇāpaṇavaveṇujān /
AHS, Utt., 6, 8.1 asāmnā veṇuvīṇādiśabdānukaraṇaṃ muhuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 142.2 gate bahutithe kāle vīṇāpāṇir upāgataḥ //
BKŚS, 16, 21.1 vīṇāvyāsaktacittatvāt paśyati sma na mām asau /
BKŚS, 16, 37.2 prasiddhaḥ priyavīṇatvād vīṇādattakanāmakaḥ //
BKŚS, 16, 47.2 hālikān halamūleṣu vīṇāvādanatatparān //
BKŚS, 16, 49.2 vīṇāvayavasampūrṇām apaśyaṃ śakaṭāvalīm //
BKŚS, 16, 51.2 vīṇāvikṣiptacetasko vīṇā me dīyatām iti //
BKŚS, 16, 81.2 vīṇonmattir iyaṃ kasmāc campāyāṃ kathyatām iti //
BKŚS, 17, 5.1 tato vyāharitas tena vīṇācāryaḥ kharasvaraḥ /
BKŚS, 17, 18.2 vīṇāgrahaṇam apy eṣa na jānāti sukhaiditaḥ //
BKŚS, 17, 73.2 śulkaṃ gandharvadattāyā vīṇāvādananāmakam //
BKŚS, 17, 78.1 vīṇāvādanaśulkeyaṃ sābhiyogāś ca nāgarāḥ /
BKŚS, 17, 139.1 lūtātantutataṃ cāyaṃ vīṇākarparam āha yat /
BKŚS, 17, 165.1 śāntavīṇopasargatvāt sakīranagarāḥ sukham /
BKŚS, 18, 577.2 vīṇāvādanaparyantaṃ tat tat tena niveditam //
BKŚS, 18, 584.2 vīṇāparicayavyagrām āsīnāṃ suprabhāsutām //
BKŚS, 22, 92.2 veṇuvīṇāpravīṇaiś ca kāṃcid velām ayāpayat //
BKŚS, 24, 25.1 athoktam upanandena vīṇāgoṣṭhī pravartyatām /
BKŚS, 24, 66.2 vīṇāvādārthinaṃ śiṣyaṃ parigṛhṇīta mām iti //
BKŚS, 27, 89.1 kiṃca vīṇāsamasyāyāṃ yad uktaṃ cakravartinā /
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 2, 6, 2.1 tatra kvacidatimuktakalatāmaṇḍape kamapi vīṇāvādenātmānaṃ vinodayantamutkaṇṭhitaṃ yuvānamadrākṣam //
DKCar, 2, 6, 15.1 tadahamutkaṇṭhito manmathaśaraśalyaduḥkhodvignacetāḥ kalena vīṇāravenātmānaṃ kiṃcid āśvāsayan viviktam adhyāse iti //
Divyāvadāna
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Harṣacarita
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 194.2 karīṣiṇī sudhāvāṇī vīṇāvādanatatparā //
KūPur, 1, 14, 48.2 vīṇāveṇuninādāḍhyaṃ vedavādābhināditam //
KūPur, 1, 23, 58.2 vīṇāvādanatattvajñān gānaśāstraviśāradān //
KūPur, 1, 25, 37.2 śaṅkhān sahasraśo dadhmur vīṇāvādān vitenire //
KūPur, 1, 46, 38.2 mṛdaṅgamurajodghuṣṭaṃ vīṇāveṇunināditam //
KūPur, 1, 47, 52.2 sarobhiḥ sarvato yuktaṃ vīṇāveṇunināditam //
Laṅkāvatārasūtra
LAS, 2, 48.1 vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ /
LAS, 2, 96.1 vīṇāpaṇavapuṣpābhāḥ kṣetrā lokavivarjitāḥ /
LAS, 2, 132.5 tadyathā mahāmate hāsyalāsyagītavāditravīṇālekhyayogyāḥ kramaśaḥ pravartante na yugapat evameva mahāmate tathāgataḥ sarvasattvānāṃ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
Liṅgapurāṇa
LiPur, 1, 80, 17.1 mṛdaṅgamurajairjuṣṭaṃ vīṇāveṇunināditam /
LiPur, 1, 82, 56.1 vīṇājñaḥ kinnaraścaiva surasenaḥ pramardanaḥ /
LiPur, 1, 84, 54.1 vicitrairnṛtyageyaiś ca śaṅkhavīṇādibhis tathā /
LiPur, 2, 3, 85.2 gāyamāno hariṃ samyagvīṇāvādavicakṣaṇaḥ //
LiPur, 2, 3, 96.2 vīṇāgānasamāyoge tathetyuktvā ca sā harim //
LiPur, 2, 47, 20.2 kiṅkiṇīravakopetaṃ tālavīṇāravairapi //
Matsyapurāṇa
MPur, 66, 10.1 evaṃ sampūjya gāyatrīṃ vīṇākṣamaṇidhāriṇīm /
MPur, 131, 14.2 svanūpuraravonmiśrānveṇuvīṇāravānapi //
MPur, 139, 24.1 kalapralāpeṣu ca dānavīnāṃ vīṇāpralāpeṣu ca mūrchiteṣu /
MPur, 154, 464.2 na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat //
MPur, 154, 536.1 vīṇāvādyamukhodghuṣṭā nānāsthānakanartakāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 93.1 tadyathā vīṇānimittaṃ khadirādīn chidyamānān dṛṣṭvā tantrīnimittaṃ vā kāṃściddhiṃsyamānān dṛṣṭvā yadi kaścid brūyād aśobhano'yaṃ bhūtavadhaḥ kriyate kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
Suśrutasaṃhitā
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 2, 5, 11.2 vīṇāveṇumṛdaṅgānāṃ svanāstūryāṇi ca dvija //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
Viṣṇusmṛti
ViSmṛ, 63, 30.1 vīṇācandanāyudhārdragomayaphalapuṣpārdraśākagorocanādūrvāprarohāṃśca //
ViSmṛ, 63, 38.1 vīṇācandanārdraśākoṣṇīṣālaṃkaraṇakumārīs tu prasthānakāle abhinandayed iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 115.1 vīṇāvādanatattvajñaḥ śrutijātiviśāradaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 200.2 tataṃ vīṇāprabhṛtikaṃ tālaprabhṛtikaṃ ghanam //
AbhCint, 2, 207.1 paṭaho 'tha śārikā syātkoṇo vīṇādivādanam /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 15.1 mṛdaṅgaśaṅkhabheryaśca vīṇāpaṇavagomukhāḥ /
Kathāsaritsāgara
KSS, 2, 4, 64.1 anyānvāsavadattāyā vīṇātantrīniyojitān /
KSS, 2, 6, 90.1 rasanā madirārasaikasaktā kalavīṇāravarāgiṇī śrutiśca /
KSS, 3, 3, 107.1 tasyādhastācca śuśrāva vīṇāveṇuravānvitam /
KSS, 4, 1, 5.1 devīkākaligītasya tadvīṇāninadasya ca /
Narmamālā
KṣNarm, 3, 81.2 vīṇāvaṃśaravodagraṃ kocchikāvādyakṛjjagau //
Rasamañjarī
RMañj, 6, 111.2 ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ //
Tantrāloka
TĀ, 8, 54.1 vīṇāsarasvatī devī nāradastumburustathā /
Ānandakanda
ĀK, 1, 11, 31.2 vīṇāveṇumṛdaṅgādyair vāditrair murajaiḥ samam //
ĀK, 1, 13, 5.2 veṇuvīṇāvinodena vādyanādairmanoharaiḥ //
Āryāsaptaśatī
Āsapt, 2, 447.2 vīṇātantrīkvāṇaiḥ keṣāṃ na vikampate cetaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
ĀVDīp zu Ca, Śār., 1, 34.2, 10.0 anena dṛṣṭāntena śabdadvayamāha aṅgulyaṅguṣṭhatalajaśabda ekaḥ ayaṃ cāṅguṣṭhayantritamadhyamāṅgulyāḥ karatalasaṃyogājjāyamānatalaśabda ucyate tantrīvīṇānakhodbhavaśca vīṇāśabda ekaḥ anye tvekam evāṅgulyādijaṃ vīṇāśabdaṃ varṇayanti //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 87.2 vīṇāveṇumṛdaṅgādyair nanṛtuś cāpsarogaṇāḥ //
Haribhaktivilāsa
HBhVil, 5, 276.1 eteṣāṃ tu striyau kārye padmavīṇādhare śubhe //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 76.2 niṣpattau vaiṇavaḥ śabdaḥ kvaṇadvīṇākvaṇo bhavet //
HYP, Caturthopadeśaḥ, 86.1 ante tu kiṅkiṇīvaṃśavīṇābhramaraniḥsvanāḥ /
Kokilasaṃdeśa
KokSam, 1, 53.2 gāyantīnāṃ kvacidapi sakhe komalān kinnarīṇāṃ vīṇārāvānupaśṛṇu bhavatkūjitenāviśiṣṭān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 52.2 vīṇāvādanatattvajña brahmaputra sanātana //
SkPur (Rkh), Revākhaṇḍa, 103, 132.1 vīṇāvādyasvaro loke susvaraḥ śrūyate kila /
SkPur (Rkh), Revākhaṇḍa, 109, 4.2 vīṇāveṇumṛdaṅgaiśca jhallarīsvaramaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 3.2 vīṇāveṇuravaiścānyaiḥ stutibhiḥ puṣkalādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 56.2 śaṃkhadundubhirnirghoṣair vīṇāveṇunināditam //