Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryaśataka
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Rasendracūḍāmaṇi
Sūryaśatakaṭīkā
Tantrāloka
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 15, 1.6 atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ ehyehi ahalyājāra //
AvŚat, 18, 1.5 sa rājapuruṣair nīlāmbaravasanair udyataśastraiḥ karavīramālābaddhakaṇṭheguṇo rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇo dakṣiṇena nagaradvāreṇa apanīyate //
AvŚat, 22, 1.2 ācaritam etan madhyadeśe yadārāmikāḥ padmāny ādāya vīthīṃ gatvā vikrīṇate /
AvŚat, 22, 1.4 anyatamā ca strī dārakaṃ svabhujābhyām ādāya vīthīm avatīrṇā /
Lalitavistara
LalVis, 7, 1.29 utkūlanikūlāśca pṛthivīpradeśāḥ samāḥ samavasthitāḥ sarvavīthīcatvaraśṛṅgāṭakarathyāntarāpaṇamukhāni ca pāṇitalamṛṣṭānīva puṣpābhikīrṇāni virocante sma /
LalVis, 8, 2.4 upaśobhyantāṃ vīthicatvaraśṛṅgāṭakāntarāpaṇarathyāmukhāni /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 10, 1.3 yena kapilavastuni mahānagare vīthicatvararathyāntarāpaṇamukheṣv abhyavakīryate sma abhiviśrāmyante /
Mahābhārata
MBh, 2, 19, 23.1 tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ /
MBh, 5, 50, 32.1 vīthīṃ kurvanmahābāhur drāvayanmama vāhinīm /
MBh, 5, 81, 63.2 bhagavantaḥ kva saṃsiddhāḥ kā vīthī bhavatām iha //
MBh, 13, 11, 14.2 vasāmi phullāsu ca padminīṣu nakṣatravīthīṣu ca śāradīṣu //
MBh, 13, 62, 48.2 vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāścaiva sarvaśaḥ //
MBh, 13, 70, 25.1 nadyo vīthyaḥ sabhā vāpī dīrghikāścaiva sarvaśaḥ /
MBh, 13, 110, 53.1 haṃsamālāparikṣiptaṃ nāgavīthīsamākulam /
Rāmāyaṇa
Rām, Su, 16, 8.2 vīthīḥ samprekṣamāṇaśca maṇikāñcanatoraṇāḥ //
Rām, Yu, 96, 3.1 maṇḍalāni ca vīthīśca gatapratyāgatāni ca /
Rām, Utt, 56, 3.1 antarāpaṇavīthyaśca nānāpaṇyopaśobhitāḥ /
Rām, Utt, 82, 17.1 antarāpaṇavīthyaśca sarvāṃśca naṭanartakān /
Saundarānanda
SaundĀ, 7, 3.1 sthitaḥ saḥ dīnaḥ sahakāravīthyām ālīnasaṃmūrchitaṣaṭpadāyām /
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Amarakośa
AKośa, 2, 53.1 vīthyālirāvaliḥ paṅktiḥ śreṇī lekhāstu rājayaḥ /
Daśakumāracarita
DKCar, 2, 2, 49.1 sā sudūraṃ mūḍhātmānaṃ ca taṃ pravahaṇena nītvā puramudāraśobhayā rājavīthyā svabhavanam anaiṣīt //
DKCar, 2, 2, 108.1 nīlanīradanikarapīvaratamonibiḍitāyāṃ rājavīthyāṃ jhaṭiti śatahradāsaṃpātamiva kṣaṇamālokamalakṣayam //
DKCar, 2, 3, 111.1 avatīrṇaśca bakulavīthīmatikramya campakāvalivartmanā manāgivopasṛtyottarāhi karuṇaṃ cakravākamithunaravamaśṛṇavam //
DKCar, 2, 3, 112.1 punar udīcā pāṭalipathena sparśalabhyaviśālasaudhakuḍyodareṇa śarakṣepamiva gatvā punaḥ prācā piṇḍībhāṇḍīraṣaṇḍamaṇḍitobhayapārśvena saikatapathena kiṃcid uttaram atikramya punaravācīṃ cūtavīthīmagāhiṣi //
DKCar, 2, 4, 34.0 tayaiva nivartamānayā niśīthe rājyavīthyām ārakṣikapuruṣair abhigṛhya tarjitayā daṇḍapāruṣyabhītayā nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Divyāvadāna
Divyāv, 2, 183.0 sa tamādāya vīthīṃ samprasthitaḥ //
Divyāv, 2, 191.0 tena taṃ kāṣṭhabhāraṃ gṛhītvā tadgośīrṣacandanamapanīya vīthīṃ gatvā karapattrikayā catasraḥ khaṇḍikāḥ kṛtāḥ //
Divyāv, 2, 203.0 tairvīthyāṃ pāramparyeṇa śrutam //
Divyāv, 7, 62.0 iti viditvā kṛpaṇavīthyāṃ gṛhaṃ nirmitavān avacīravicīrakaṃ kākābhilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinirmāya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṃ vāyitumārabdhaḥ //
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 12, 182.1 evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ //
Divyāv, 13, 464.1 tato dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ śrāvastīvīthīṃ kiliñjacchannām //
Divyāv, 17, 398.1 sudarśanasya nagarasya vīthyo 'rdhatṛtīyāni yojanasahasrāṇyāyāmena vistareṇa dvādaśa yojanānyabhirūpā darśanīyāḥ prāsādikāḥ kanakavālukāstīrṇāś candanavāripariṣiktā hemajālāvanaddhāḥ //
Divyāv, 18, 594.1 tena tatra piṇḍapātamanvāhiṇḍatā vīthyāṃ niṣadyāyaṃ vaṇigdharmaṇā saṃvyavahāramāṇaḥ sa dārako dṛṣṭaḥ //
Divyāv, 19, 56.1 nirgranthaiḥ śrutaṃ te hṛṣṭatuṣṭapramuditāśchatrapatākā ucchrayitvā rājagṛhasya nagarasya rathyāvīthīcatvaraśṛṅgāṭake upāhiṇḍamānā ārocayanti śṛṇvantu bhavantaḥ //
Divyāv, 19, 182.1 salokānām saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 196.1 no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmaḥ //
Divyāv, 19, 267.1 tayā vīthīṃ gatvā karpāsaḥ krītaḥ //
Divyāv, 19, 271.1 gṛhītvā vīthīṃ gaccha //
Divyāv, 19, 273.1 sa tāṃ gṛhītvā vīthīṃ gataḥ //
Divyāv, 19, 308.1 sa vīthyāṃ prasāryāvasthitaḥ //
Divyāv, 19, 311.1 jyotiṣkaśca kumāro rājakulānniṣkramya hastiskandhābhirūḍho vīthīmadhyena svagṛhaṃ gacchati //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 7, 17.1 saṃsiddhāv iti karaṇīyasaṃnibaddhair ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm /
Kūrmapurāṇa
KūPur, 1, 41, 29.1 vīthyāśrayāṇi carati nakṣatrāṇi raviryathā /
KūPur, 1, 47, 53.2 vīthībhiḥ sarvato yuktaṃ sopānai ratnabhūṣitaiḥ //
Liṅgapurāṇa
LiPur, 1, 56, 1.2 vīthyāśrayāṇi carati nakṣatrāṇi niśākaraḥ /
LiPur, 1, 57, 23.2 tadā dakṣiṇamārgastho nīcāṃ vīthimupāśritaḥ //
LiPur, 1, 57, 27.1 uttarāsu ca vīthīṣu vyantarāstamanodayau /
LiPur, 2, 27, 15.2 bāhye vīthyāṃ padaṃ caikaṃ samantādupasaṃharet //
LiPur, 2, 27, 32.2 piśācavīthir vai madhye nābhivīthiḥ samantataḥ //
LiPur, 2, 27, 32.2 piśācavīthir vai madhye nābhivīthiḥ samantataḥ //
Matsyapurāṇa
MPur, 124, 53.1 nāgavīthyuttarā vīthī hyajavīthis tu dakṣiṇā /
MPur, 124, 55.2 puṣyāśleṣā punarvasvorvīthī cairāvatī smṛtā //
MPur, 124, 56.1 tisrastu vīthayo hyetā uttaro mārga ucyate /
MPur, 124, 58.1 etāstu vīthayas tisro madhyamo mārga ucyate /
MPur, 124, 59.2 mūlaṃ pūrvottarāṣāḍhe vīthī vaiśvānarī bhavet //
MPur, 124, 60.1 smṛtāstisrastu vīthyastā mārge vai dakṣiṇe punaḥ /
MPur, 126, 47.2 vīthyāśrayāṇi carati nakṣatrāṇi tathā śaśī //
Sūryaśataka
SūryaŚ, 1, 11.1 dhārā rāyo dhanāyāpadi sapadi karālambabhūtāḥ prapāte tattvālokaikadīpāstridaśapatipuraprasthitau vīthya eva /
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 2, 12, 2.1 vīthyāśrayāṇi ṛkṣāṇi dhruvādhāreṇa veginā /
ViPur, 3, 7, 2.1 saptadvīpāni pātālavīthyaśca sumahāmune /
Yājñavalkyasmṛti
YāSmṛ, 3, 187.1 saptarṣināgavīthyantar devalokaṃ samāśritāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 15, 20.1 sindhavaḥ parvatā nadyo rathavīthīrmahātmanaḥ /
Bhāratamañjarī
BhāMañj, 1, 1208.2 tayoḥ samaravīthīṣu satataṃ bhujaśālinoḥ //
BhāMañj, 7, 619.1 mṛtyuvīthīmapi prāptaṃ sahadevamavārayat /
Rasendracūḍāmaṇi
RCūM, 16, 33.1 vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 11.2, 13.0 tridaśapatirindrastasya puraṃ nagaram amarāvatī tatra prasthitiḥ prasthānaṃ tatra vīthya eva panthāna eva //
Tantrāloka
TĀ, 8, 109.1 pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau /
Haribhaktivilāsa
HBhVil, 2, 54.1 tasmād bahiś caturdikṣu likhed vīthīcatuṣṭayam /
Haṃsadūta
Haṃsadūta, 1, 37.1 ayaṃ līlāpāṅgasnapitapuravīthīparisaro navāśokottaṃsaścalati purataḥ kaṃsavijayī /
Haṃsadūta, 1, 38.2 ataḥ śaṅke paṅkeruhamukhi yayau śyāmalaruciḥ sa yūnām uttuṃsastava nayanavīthīpathikatām //
Kokilasaṃdeśa
KokSam, 1, 22.2 suvyaktaṃ te gamanasaraṇiḥ sūtrayedūrdhvamasyāḥ sindhusnehopagatayamunāveṇivīthīvilāsam //
KokSam, 2, 3.1 vīthyāṃ vīthyāṃ valaripuśilābhaṅgabaddhasthalāyāṃ saṃmūrchadbhiḥ kiraṇapaṭalaistvadgarujjālanīlaiḥ /
KokSam, 2, 3.1 vīthyāṃ vīthyāṃ valaripuśilābhaṅgabaddhasthalāyāṃ saṃmūrchadbhiḥ kiraṇapaṭalaistvadgarujjālanīlaiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 40.1 gacchāmo vayaṃ yena daridravīthī tatrāsmākamāhāracīvaramalpakṛcchreṇaiva utpatsyate //
SDhPS, 4, 70.1 sa utthāya tasmāt pṛthivīpradeśādyena daridravīthī tenopasaṃkrāmedāhāracīvaraparyeṣṭihetoḥ //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //