Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Āryāsaptaśatī
Haribhaktivilāsa
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Aṣṭasāhasrikā
ASāh, 1, 7.2 yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇām agratāyāṃ nirdiṣṭo nirdiśasi /
ASāh, 1, 25.3 yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇāmagratāyāṃ nirdiṣṭo nirdiśasi //
ASāh, 3, 25.3 sa upālambhān api prajñāpāramitāvihārī na samanupaśyati upālambhakarān api prajñāpāramitāvihārī na samanupaśyati yo 'pyupālabhyeta tam api na samanupaśyati tām api prajñāpāramitāṃ na samanupaśyati /
ASāh, 3, 25.3 sa upālambhān api prajñāpāramitāvihārī na samanupaśyati upālambhakarān api prajñāpāramitāvihārī na samanupaśyati yo 'pyupālabhyeta tam api na samanupaśyati tām api prajñāpāramitāṃ na samanupaśyati /
ASāh, 11, 1.58 ye ca sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti alpotsukavihāritayā tān paryeṣitavyān maṃsyante /
Lalitavistara
LalVis, 3, 28.28 amohavihāri ca tatkulaṃ bhavati /
LalVis, 11, 1.11 yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
LalVis, 13, 144.1 iti hi bhikṣavo bodhisattvasyaivaṃ bhavati pratikṛtiḥ evaṃ dharmavihārī evaṃ guṇamāhātmyavihārī evaṃ sattvārthābhiyuktavihārī abhūt /
Mahābhārata
MBh, 1, 113, 4.2 kāmacāravihāriṇyaḥ svatantrāścārulocane //
MBh, 2, 52, 36.1 jagāma teṣāṃ sā rātriḥ puṇyā rativihāriṇām /
MBh, 3, 187, 22.1 madvidhānena vihitā mama dehavihāriṇaḥ /
MBh, 3, 188, 6.1 kiṃvīryā mānavās tatra kimāhāravihāriṇaḥ /
MBh, 12, 158, 7.1 hiṃsāvihārī satatam aviśeṣaguṇāguṇaḥ /
MBh, 12, 220, 59.1 sarve satyavrataparāḥ sarve kāmavihāriṇaḥ /
MBh, 13, 30, 13.1 yathākāmavihārī syāṃ kāmarūpī vihaṃgamaḥ /
MBh, 13, 130, 22.2 svairiṇastāpasā devi sarve dāravihāriṇaḥ /
MBh, 15, 44, 9.2 yathā dṛṣṭāstvayā putrā yathākāmavihāriṇaḥ //
MBh, 17, 3, 23.1 prayayuḥ svair vimānais te siddhāḥ kāmavihāriṇaḥ /
Rāmāyaṇa
Rām, Ay, 98, 34.2 daivīm ṛddhim anuprāpto brahmalokavihāriṇīm //
Daśakumāracarita
DKCar, 2, 3, 65.1 amuṣya vasantotsave saha sakhībhir nagaropavanavihāriṇī ratiriva vigrahiṇī yadṛcchayā darśanapathaṃ gatāsi //
DKCar, 2, 4, 11.0 vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanāj janakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat //
DKCar, 2, 4, 20.0 mantriṇā punaraham āhūyābhyadhāyiṣi bhadra mṛtyurevaiṣa mṛtyuvijayo nāma hiṃsāvihārī //
Divyāvadāna
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 16, 17.0 tau cāntarjanasya viharataḥ pramādavihāriṇau biḍālena prāṇinā gṛhītau //
Divyāv, 17, 19.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda anyataravṛkṣamūlaṃ niśritya vihara mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 18, 164.1 yata upādhyāyastaṃ śrutvā sapremān bhikṣūnanyāṃśca sārdhavihāriṇaḥ prārabdho vaktum //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Laṅkāvatārasūtra
LAS, 1, 22.1 yogināṃ nilayo hyeṣa dṛṣṭadharmavihāriṇām /
Matsyapurāṇa
MPur, 154, 539.3 ete viśanti muditā nānāhāravihāriṇaḥ //
MPur, 154, 577.2 parikrīḍate bālalīlāvihārī gaṇeśādhipo devatānandakārī /
Suśrutasaṃhitā
Su, Nid., 1, 40.1 prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām /
Su, Śār., 10, 33.1 mithyāhāravihāriṇyā duṣṭā vātādayaḥ striyāḥ /
Su, Cik., 5, 5.2 prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām /
Su, Utt., 39, 51.1 kṛśānāṃ jvaramuktānāṃ mithyāhāravihāriṇām /
Su, Utt., 60, 14.2 krodhālurvipulabalo niśāvihārī śaucadviḍ bhavati ca rakṣasā gṛhītaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 330.1 tataḥ svairavihārī syān mantribhir vā samāgataḥ /
Bhāratamañjarī
BhāMañj, 13, 58.1 sa brahmacārī vipine kuraṅgāṇāṃ vihāriṇām /
BhāMañj, 13, 153.2 devarṣī tasthaturgehe martyalokavihāriṇau //
BhāMañj, 13, 655.2 svecchāvihārī varadastaṃ bālakamajīvayat //
BhāMañj, 13, 748.2 krīḍāvihārī loke 'sminyadasakto na lipyase //
Garuḍapurāṇa
GarPur, 1, 167, 2.1 prāyaśaḥ sukumārāṇāṃ mithyāhāravihāriṇām /
Gītagovinda
GītGov, 2, 18.2 yuvatiṣu valattṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim //
Hitopadeśa
Hitop, 1, 21.2 sa hi gaganavihārī kalmaṣadhvaṃsakārī daśaśatakaradhārī jyotiṣāṃ madhyacārī /
Hitop, 1, 52.2 vyomaikāntavihāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ badhyante nipuṇair agādhasalilān matsyāḥ samudrād api /
Kathāsaritsāgara
KSS, 6, 2, 56.1 sā taṃ dadarśa rājānaṃ tatrodyāne vihāriṇam /
Rasendracūḍāmaṇi
RCūM, 14, 25.2 daśābdasevitaṃ svarṇaṃ svecchāhāravihāriṇam /
Āryāsaptaśatī
Āsapt, 2, 289.2 vayam induvañcitadṛśo niculitadolāvihāriṇyaḥ //
Haribhaktivilāsa
HBhVil, 5, 171.2 pradīpitamanobhavavrajavilāsinīvāsasāṃ vilolanavihāribhiḥ satatasevitaṃ mārutaiḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 64.1 pāṇḍuroge calā tīvrā dṛṣṭādṛṣṭavihāriṇī /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 76.1 atyantapramādavihāriṇo yūyam //
SDhPS, 14, 12.3 kaḥ punar vādo 'parivārāṇām ekavihāriṇāṃ bodhisattvānāṃ mahāsattvānām /