Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnākara
Rasārṇava
Ānandakanda
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 134, 18.7 adya prabhṛti cāsmāsu gateṣu bhayavihvalaḥ /
MBh, 1, 136, 8.1 sā pītvā madirāṃ mattā saputrā madavihvalā /
MBh, 1, 138, 14.5 nidrāpahṛtadhairyāśca suṣupur bhṛśavihvalāḥ /
MBh, 1, 221, 10.2 kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā //
MBh, 2, 62, 1.3 vihvalāsmi kṛtānena karṣatā balinā balāt //
MBh, 2, 70, 3.2 śokavihvalayā vācā kṛcchrād vacanam abravīt //
MBh, 2, 71, 5.1 pāṃsūpaliptasarvāṅgo nakulaścittavihvalaḥ /
MBh, 3, 1, 34.2 yuṣmābhiḥ sahitaiḥ sarvaiḥ śokasaṃtāpavihvalāḥ //
MBh, 3, 22, 21.2 suvihvalo mahārāja punaḥ śālvam ayodhayam //
MBh, 3, 60, 13.1 muhur utpatate bālā muhuḥ patati vihvalā /
MBh, 3, 60, 14.1 sā tīvraśokasaṃtaptā muhur niḥśvasya vihvalā /
MBh, 3, 62, 29.1 tam ekavasanaṃ vīram unmattam iva vihvalam /
MBh, 3, 176, 30.2 māṃ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ //
MBh, 3, 256, 19.2 vavande vihvalo rājā tāṃśca sarvān munīṃstadā //
MBh, 3, 291, 7.2 vrīḍāvihvalayā vācā śāpatrastā viśāṃ pate //
MBh, 3, 291, 24.1 tataḥ sā vihvalevāsīt kanyā sūryasya tejasā /
MBh, 5, 103, 22.2 nipapāta sa bhārārto vihvalo naṣṭacetanaḥ //
MBh, 5, 103, 25.1 vipakṣaḥ srastakāyaśca vicetā vihvalaḥ khagaḥ /
MBh, 5, 103, 26.2 vicetā vihvalo dīnaḥ kiṃcid vacanam abravīt //
MBh, 5, 103, 28.1 kṣantum arhasi me deva vihvalasyālpacetasaḥ /
MBh, 5, 172, 19.2 abravīt sāśrunayanā bāṣpavihvalayā girā //
MBh, 5, 181, 27.1 tataḥ sa vihvalo vākyaṃ rāma utthāya mābravīt /
MBh, 5, 182, 8.1 kiṃtvevāhaṃ vihvalaḥ sampradṛśya digbhyaḥ sarvāstā maholkā ivāgneḥ /
MBh, 5, 185, 13.2 vihvalaścābhavad rājan vepathuścainam āviśat //
MBh, 6, 1, 30.2 samābhāṣya prahartavyaṃ na viśvaste na vihvale //
MBh, 7, 8, 16.2 dṛḍhāḥ saṃgrāmamadhyeṣu kaccid āsanna vihvalāḥ //
MBh, 7, 14, 33.1 kṣībavad vihvalo vīro nimeṣāt punar utthitaḥ /
MBh, 7, 87, 61.2 lohitākṣo babhau tatra madavihvalalocanaḥ //
MBh, 7, 109, 33.1 sa vihvalo mahārāja karṇo bhīmabalārditaḥ /
MBh, 7, 122, 10.1 vihvalaṃ tam abhijñāya bhartāraṃ śarapīḍitam /
MBh, 7, 122, 66.1 karṇo 'pi vihvalo rājan sātvatenārditaḥ śaraiḥ /
MBh, 7, 122, 69.2 virathān vihvalāṃścakre na tu prāṇair vyayojayat //
MBh, 7, 162, 20.1 vihvalaṃ tat samudbhrāntaṃ sabhayaṃ bhāratāturam /
MBh, 7, 167, 36.2 āsīt sa vihvalo rājan yathā dṛṣṭastvayā vibhuḥ //
MBh, 8, 3, 1.4 vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ //
MBh, 8, 3, 2.1 tasmin nipatite bhūmau vihvale rājasattame /
MBh, 8, 42, 51.1 sa vihvalo mahārāja śaravegena saṃyuge /
MBh, 8, 51, 74.2 tasthau suvihvalaḥ saṃkhye prahārajanitaśramaḥ //
MBh, 8, 55, 66.1 tatas taṃ vihvalaṃ jñātvā putras tava viśāṃ pate /
MBh, 8, 66, 42.1 tataś cakramapatat tasya bhūmau sa vihvalaḥ samare sūtaputraḥ /
MBh, 9, 1, 21.1 tathā sa vihvalaḥ sūtaḥ praviśya nṛpatikṣayam /
MBh, 9, 11, 24.2 bhṛśaṃ marmaṇyabhihatāvubhāvāstāṃ suvihvalau //
MBh, 9, 11, 26.1 kṣībavad vihvalatvāt tu nimeṣāt punar utthitaḥ /
MBh, 9, 19, 16.2 gadāṃ pragṛhyāśu javena vīro bhūmiṃ prapanno bhayavihvalāṅgaḥ //
MBh, 9, 27, 15.3 sa vihvalo mahārāja rathopastha upāviśat //
MBh, 9, 56, 52.2 sa vihvalaḥ prahāreṇa jānubhyām agamanmahīm //
MBh, 9, 56, 62.2 atāḍayat pāṇḍavam agrataḥ sthitaṃ sa vihvalāṅgo jagatīm upāspṛśat //
MBh, 9, 58, 23.1 snuṣāśca prasnuṣāścaiva dhṛtarāṣṭrasya vihvalāḥ /
MBh, 9, 64, 33.2 tūṣṇīṃ babhūva rājendra rujāsau vihvalo bhṛśam //
MBh, 9, 64, 35.2 bāṣpavihvalayā vācā rājānam idam abravīt //
MBh, 10, 1, 55.2 sa muhūrtam iva dhyātvā bāṣpavihvalam abravīt //
MBh, 10, 8, 54.2 sa vihvalo yayau bhūmiṃ tato 'syāpāharacchiraḥ //
MBh, 10, 10, 9.1 labdhacetāstu kaunteyaḥ śokavihvalayā girā /
MBh, 11, 9, 16.2 tāḥ śokavihvalā rājann upaikṣanta parasparam //
MBh, 12, 27, 26.2 tam evaṃvādinaṃ pārthaṃ bandhuśokena vihvalam /
MBh, 12, 91, 10.1 vadhyānām iva sarveṣāṃ mano bhavati vihvalam /
MBh, 12, 141, 24.2 meghair muktaṃ nabho dṛṣṭvā lubdhakaḥ śītavihvalaḥ //
MBh, 12, 149, 2.2 kulasarvasvabhūtaṃ vai rudantaḥ śokavihvalāḥ //
MBh, 12, 160, 61.2 raktārdravasanā śyāmā nārīva madavihvalā //
MBh, 12, 168, 9.1 putraśokābhisaṃtaptaṃ rājānaṃ śokavihvalam /
MBh, 12, 314, 17.2 vihvalaḥ prāpatad bhūmau hiraṇyakaśipoḥ sutaḥ //
MBh, 13, 84, 54.1 tejasā tasya garbhasya gaṅgā vihvalacetanā /
MBh, 13, 84, 58.2 vihvalā cāsmi bhagavaṃstejo naṣṭaṃ ca me 'nagha //
MBh, 14, 45, 4.1 chāyātapavilekhaṃ ca nimeṣonmeṣavihvalam /
MBh, 14, 93, 46.3 karśitāṃ suvratācāre kṣudhāvihvalacetasam //
MBh, 16, 7, 3.2 rudan putrān smaran sarvān vilalāpa suvihvalaḥ /
Rāmāyaṇa
Rām, Bā, 76, 2.2 pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ //
Rām, Ay, 12, 10.1 vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ /
Rām, Ār, 29, 22.1 vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge /
Rām, Ār, 57, 8.2 gaccha gaccheti mām āha rudantī bhayavihvalā //
Rām, Ār, 59, 25.2 dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat //
Rām, Ki, 16, 22.1 sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ /
Rām, Ki, 30, 36.2 madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ //
Rām, Ki, 57, 6.2 pakṣābhyāṃ chādayāmāsa snehāt paramavihvalam //
Rām, Su, 8, 44.2 anyām āliṅgya suśroṇī prasuptā madavihvalā //
Rām, Su, 60, 26.1 sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ /
Rām, Yu, 21, 4.2 tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ //
Rām, Yu, 21, 9.2 rudhirādigdhasarvāṅgo vihvalaścalitendriyaḥ //
Rām, Yu, 47, 66.1 vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam /
Rām, Yu, 62, 8.2 sīdhupānacalākṣāṇāṃ madavihvalagāminām //
Rām, Yu, 63, 8.2 nipapātādrikūṭābho vihvalaḥ plavagottamaḥ //
Rām, Utt, 7, 23.1 nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam /
Rām, Utt, 15, 7.2 dhūmrākṣastāḍito mūrdhni vihvalo nipapāta ha //
Rām, Utt, 15, 24.2 na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ //
Rām, Utt, 15, 27.1 evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ /
Rām, Utt, 19, 17.1 sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ /
Rām, Utt, 32, 62.1 sa vihvalaṃ tad ālakṣya daśagrīvaṃ tato 'rjunaḥ /
Rām, Utt, 35, 48.1 tasmiṃstu patite bāle vajratāḍanavihvale /
Rām, Utt, 71, 14.2 bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 12.1 svidyan mūrchan viśuṣkāsyo vihvalo vedanāturaḥ /
Bodhicaryāvatāra
BoCA, 2, 50.1 samastabhadrāyātmānaṃ dadāmi bhayavihvalaḥ /
BoCA, 7, 10.2 trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 77.2 gatvā paśya suhṛdgoṣṭhīṃ madātiśayavihvalām //
BKŚS, 18, 249.1 sa mitravarmaṇo nāma śrutvaivānandavihvalaḥ /
Daśakumāracarita
DKCar, 2, 1, 13.1 upalabhyaiva ca kimetat ityatiparitrāsavihvalā muktakaṇṭhamācakranda rājakanyā //
DKCar, 2, 2, 365.1 gatvā ca rāgamañjarīgṛhaṃ ciravirahakhedavihvalāmimāṃ bahuvidhaṃ samāśvāsya taṃ niśāśeṣamanayam //
DKCar, 2, 3, 198.1 atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 5, 43.1 eṣā cāhaṃ pituste pādamūlaṃ pratyupasarpeyam iti prāñjaliṃ māṃ bhūyobhūyaḥ pariṣvajya śirasyupāghrāya kapolayoś cumbitvā snehavihvalāgatāsīt //
DKCar, 2, 5, 71.1 punastamādāya tāmapi vyājasuptām ullasanmadanarāgavihvalāṃ vallabhāṃ tatraivābhilikhya kācidevaṃbhūtā yuvatirīdṛśasya puṃsaḥ pārśvaśāyinyaraṇyānīprasuptena mayopalabdhā //
DKCar, 2, 6, 56.1 ahaṃ cānaṅgavihvalaḥ svaveśma gatvā kośadāsena yatnavad atyudāraṃ snānabhojanādikam anubhāvito 'smi //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 8, 60.0 kathamivāsyājasracintāyāsavihvalamanaso varākasya nidrāsukhamupanamet //
Divyāvadāna
Divyāv, 1, 138.0 te tṛṣārtā vihvalavadanā jihvāṃ nirnāmayya gacchanti //
Divyāv, 11, 8.1 sa caivaṃ vihvalavadanastrāṇānveṣī tiṣṭhati //
Divyāv, 16, 18.0 vihvalavadanau chidyamāneṣu marmasu mucyamāneṣu saṃdhiṣu namo buddhāya namo dharmāya namaḥ saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Harivaṃśa
HV, 5, 17.2 tam atrir vihvalaṃ dṛṣṭvā niṣīdety abravīt tadā //
Kumārasaṃbhava
KumSaṃ, 4, 4.1 atha sā punar eva vihvalā vasudhāliṅganadhūsarastanī /
Kūrmapurāṇa
KūPur, 1, 11, 60.1 praṇamya śirasā bhūmau tejasā cātivihvalaḥ /
KūPur, 1, 15, 69.2 visṛjya putraṃ prahrādaṃ dudruve bhayavihvalaḥ //
KūPur, 1, 16, 29.1 nirīkṣya sarvānutpātān daityendro bhayavihvalaḥ /
KūPur, 1, 21, 51.2 tatyajur jīvitaṃ tvanye dudruvurbhayavihvalāḥ //
KūPur, 1, 25, 18.2 babhūvurvihvalā bhītā govindavirahe janāḥ //
Liṅgapurāṇa
LiPur, 1, 43, 13.1 nipeturvihvalātyarthaṃ rakṣāścakruś ca maṅgalam /
LiPur, 1, 64, 10.2 vasiṣṭhaṃ vadatāṃ śreṣṭhaṃ rudantī bhayavihvalā //
LiPur, 1, 64, 30.1 samutthāpya snuṣāṃ bālāmūcaturbhayavihvalau //
LiPur, 1, 64, 33.3 arundhatī vasiṣṭhasya prāha cārteti vihvalā //
LiPur, 1, 64, 55.2 lalāpa vihvalā bālā sannakaṇṭhī papāta ca //
LiPur, 1, 64, 66.1 śrutvā ruroda sā vākyaṃ putrasyātīva vihvalā /
LiPur, 1, 96, 60.3 ityukto vīrabhadreṇa nṛsiṃhaḥ krodhavihvalaḥ //
LiPur, 1, 98, 3.2 prabhidyamānāḥ kuntaiś ca dudruvurbhayavihvalāḥ //
LiPur, 1, 107, 10.2 naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ //
LiPur, 2, 20, 5.2 praṇemuśca mahātmāno rudradhyānena vihvalāḥ //
LiPur, 2, 51, 14.1 sahasranetraḥ sagaṇo dudrāva bhayavihvalaḥ /
Matsyapurāṇa
MPur, 11, 35.2 saṃjñā ca manasā kṣobham agamadbhayavihvalā //
MPur, 140, 66.1 tāta putreti māteti mātuleti ca vihvalam /
MPur, 150, 133.1 bhṛśaṃ drutau javād digbhyām ubhābhyāṃ bhayavihvalau /
MPur, 150, 208.1 taṃ dṛṣṭvā sarvabhūtāni vitresurvihvalāni tu /
MPur, 154, 283.1 ahaṃ tu śaraṇaṃ yātā taṃ devaṃ bhayavihvalā /
MPur, 154, 497.2 sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ //
Suśrutasaṃhitā
Su, Ka., 4, 45.1 dvitīye vihvalaḥ proktastṛtīye mṛtyumṛcchati /
Su, Utt., 61, 13.1 tṛṭtāpasvedamūrcchārto dhunvannaṅgāni vihvalaḥ /
Tantrākhyāyikā
TAkhy, 1, 499.1 sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati //
Viṣṇupurāṇa
ViPur, 2, 14, 6.2 mano vihvalatāmeti paramārthārthitāṃ gatam //
ViPur, 5, 1, 28.2 yathā rasātalaṃ nāhaṃ gaccheyamativihvalā //
ViPur, 5, 7, 21.1 hā hā kvāsāviti jano gopīnām ativihvalaḥ /
ViPur, 5, 25, 8.2 āgaccha yamune snātumicchāmītyāha vihvalaḥ //
ViPur, 5, 25, 10.1 gṛhītvā tāṃ taṭe tena cakarṣa madavihvalaḥ /
ViPur, 5, 25, 12.1 śarīriṇī tathopetya trāsavihvalalocanā /
ViPur, 5, 33, 17.1 nārāyaṇabhujāghātaparipīḍanavihvalam /
Śatakatraya
ŚTr, 3, 27.2 kṣudrāṇām avivekamūḍhamanasāṃ yatreśvarāṇāṃ sadā vittavyādhivikāravihvalagirāṃ nāmāpi na śrūyate //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 8.2 upalebhe 'bhidhāvantīm uttarāṃ bhayavihvalām //
BhāgPur, 1, 17, 29.2 tatpādamūlaṃ śirasā samagādbhayavihvalaḥ //
BhāgPur, 3, 2, 33.1 varṣatīndre vrajaḥ kopād bhagnamāne 'tivihvalaḥ /
BhāgPur, 3, 4, 35.2 dhyāyan gate bhāgavate ruroda premavihvalaḥ /
BhāgPur, 3, 20, 29.1 tāṃ kvaṇaccaraṇāmbhojāṃ madavihvalalocanām /
BhāgPur, 3, 23, 9.2 sampraśrayapraṇayavihvalayā gireṣad vrīḍāvalokavilasaddhasitānanāha //
BhāgPur, 4, 4, 2.1 suhṛddidṛkṣāpratighātadurmanāḥ snehād rudaty aśrukalātivihvalā /
BhāgPur, 4, 9, 42.2 avaruhya nṛpas tūrṇam āsādya premavihvalaḥ //
BhāgPur, 4, 9, 48.1 uttamaś ca dhruvaś cobhāv anyonyaṃ premavihvalau /
BhāgPur, 4, 25, 57.1 kvacitpibantyāṃ pibati madirāṃ madavihvalaḥ /
BhāgPur, 10, 1, 57.2 arpayāmāsa kṛcchreṇa so 'nṛtādativihvalaḥ //
BhāgPur, 10, 4, 3.1 sa talpāttūrṇamutthāya kālo 'yamiti vihvalaḥ /
Bhāratamañjarī
BhāMañj, 5, 232.1 ityuktvā mohamagamatsaṃjayo vihvalāśayaḥ /
BhāMañj, 5, 427.2 praklinnamāṃsakūṭābho babhūva bhṛśavihvalaḥ //
BhāMañj, 6, 251.2 hṛdi viddho nimagnena mumoha bhṛśavihvalaḥ //
BhāMañj, 7, 26.1 gāḍhaprahārasaṃjātamūrchāvihvalamānasau /
BhāMañj, 7, 397.1 taṃ dṛṣṭvā vihvalaṃ droṇo babhāṣe pārśvavartinam /
BhāMañj, 7, 523.2 vihvalo viṣamātmā ca rakṣitaḥ sātyakirmayā //
BhāMañj, 8, 79.2 sa ca krośārdhamātre 'bhūddhastapakṣo 'tivihvalaḥ //
BhāMañj, 10, 101.1 śrutveti saṃjayādrājā dāruṇaṃ mohavihvalaḥ /
BhāMañj, 11, 43.2 ākṛṣyāpātayatkaṇṭhe gāḍhaṃ niṣpīḍya vihvalam //
BhāMañj, 12, 20.1 vilapya karuṇaṃ tatra vihvalā subalātmajā /
BhāMañj, 12, 65.1 iti pralāpinī vakti vihvalā kamaleśvaram /
BhāMañj, 13, 168.2 śuśoca viṣamāyāsamūrchāvihvalamānasaḥ //
BhāMañj, 13, 1790.1 sā vihvalā śokavatī viṣaṇṇaiḥ paramarṣibhiḥ /
BhāMañj, 16, 36.2 saubhadrajanako dṛṣṭvā mumoha bhayavihvalam //
BhāMañj, 16, 42.1 tataḥ sāttvatamukhyānāṃ sarveṣāṃ śokavihvalaḥ /
BhāMañj, 16, 71.2 prabhāvaṃ vṛṣṇisiṃhasya kalayanbhṛśavihvalaḥ //
Kathāsaritsāgara
KSS, 1, 1, 57.1 martyo bhavāvinīteti vihvalaṃ taṃ śaśāpa sā /
KSS, 1, 4, 38.2 daṇḍādhipo ruṇaddhi sma tṛtīyas tāṃ suvihvalām //
KSS, 2, 1, 49.2 yayau sahasrānīkasya dhairyaṃ vihvalacetasā //
KSS, 2, 4, 105.1 athāgatā rūpaṇikā tadbuddhvā śokavihvalā /
KSS, 3, 1, 91.2 dadarśa vihvalāṃ kāntāmetāmutkrāntajīvitām //
KSS, 3, 2, 106.1 papātātha mahīpṛṣṭhe sa śokaviṣavihvalaḥ /
KSS, 3, 3, 42.2 pusphoṭa hṛdayavyādhirvihvalasya mahībhṛtaḥ //
KSS, 3, 4, 93.1 taddṛṣṭvā vihvale sainye hayārohāḥ sahasradhā /
KSS, 3, 4, 97.2 āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ //
KSS, 3, 4, 223.2 vihvalā saṃgaladbāṣpataraṅgitavilocanā //
KSS, 5, 1, 180.1 tacchrutvā vihvalo gatvā sa purodhāstadaiva tat /
Mātṛkābhedatantra
MBhT, 2, 22.1 etac chrutvā tato devi madanānalavihvalā /
Rasaratnākara
RRĀ, Ras.kh., 7, 44.1 madadarpaharā tāsāṃ madavihvalakārakā /
Rasārṇava
RArṇ, 18, 225.1 apāṅgarāgasampannā surūpā madavihvalā /
Ānandakanda
ĀK, 1, 11, 34.2 divyāmbarāścārurūpā mattamanmathavihvalāḥ //
ĀK, 1, 24, 195.2 madadarpaharā tāsāṃ madavihvalakārakā //
Caurapañcaśikā
CauP, 1, 1.2 suptotthitāṃ madanavihvalalālasāṅgīṃ vidyāṃ pramādaguṇitām iva cintayāmi //
CauP, 1, 7.1 adyāpi tāṃ suratatāṇḍavasūtradhārīṃ pūrṇendusundaramukhīṃ madavihvalāṅgīm /
CauP, 1, 21.1 adyāpi tāṃ cāṭuśatadurlalitocitārthaṃ tasyāḥ smarāmi surataklamavihvalāyāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 28.3 viśvātman praṇatāṃ trāhi strībhāvād api vihvalām //
GokPurS, 2, 10.2 labdhasaṃjño muhūrtena rāvaṇaḥ krodhavihvalaḥ /
GokPurS, 11, 10.1 svapitṝṇāṃ vacaḥ śrutvā suhotro 'tīva vihvalaḥ /
GokPurS, 12, 40.2 tam āpatantam ālokya kauśiko bhayavihvalaḥ //
Haribhaktivilāsa
HBhVil, 5, 194.2 dalitasakalamarmavihvalāṅgapravisṛtaduḥsahavepathuvyathānām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 18, 7.2 dadarśa nāhaṃ bhayavihvalāṅgo gaṅgājalaughaiśca samāvṛtāṅgaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 8.2 mātā tadvacanaṃ śrutvā gṛhān niṣkramya vihvalā //
SkPur (Rkh), Revākhaṇḍa, 54, 16.2 mūrchitā vihvalā dīnā nipapāta mahītale //
SkPur (Rkh), Revākhaṇḍa, 85, 53.2 gato bhṛtyastataḥ śīghraṃ vepamānaḥ suvihvalaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 34.2 māyābhiśaṅkipraṇatārtihantar mano hi no vihvalatāmupaiti //
SkPur (Rkh), Revākhaṇḍa, 218, 29.1 tataḥ sā rāmavākyena gatasattveva vihvalā /
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /