Occurrences

Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Paramānandīyanāmamālā
Ānandakanda

Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 16.0 ūrdhve samidhāv ādadhāti vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara iti dakṣiṇāṃ tūṣṇīm uttarām abhyādhāya //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 6, 9.4 vītihotrā ṛtāvṛdhaḥ //
Taittirīyasaṃhitā
TS, 1, 1, 11, 2.4 vītihotraṃ tvā kave dyumantaṃ sam idhīmahy agne bṛhantam adhvare /
TS, 5, 5, 4, 23.0 cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 4, 1, 11.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantamadhvare videgheti //
Ṛgveda
ṚV, 3, 24, 2.1 agna iḍā sam idhyase vītihotro amartyaḥ /
ṚV, 5, 26, 3.1 vītihotraṃ tvā kave dyumantaṃ sam idhīmahi /
Mahābhārata
MBh, 1, 1, 175.1 vijitī vītihotraśca bhavaḥ śveto bṛhadguruḥ /
Amarakośa
AKośa, 1, 62.2 agnir vaiśvānaro vahnir vītihotro dhanaṃjayaḥ //
Harivaṃśa
HV, 23, 159.2 vītihotrāḥ sujātāś ca bhojāś cāvantayas tathā //
Kūrmapurāṇa
KūPur, 1, 22, 2.1 teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ /
KūPur, 1, 22, 4.1 vītihotrasutaścāpi viśruto 'nanta ityuta /
Liṅgapurāṇa
LiPur, 1, 68, 13.2 teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ //
LiPur, 1, 68, 17.1 vītihotrāś ca haryātā bhojāścāvantayas tathā /
LiPur, 1, 68, 20.1 vītihotrasutaścāpi viśruto narta ityuta /
Matsyapurāṇa
MPur, 43, 48.2 vītihotrāśca śāryāto bhojāścāvantayastathā //
MPur, 43, 49.2 vītihotrasutaścāpi ānarto nāma vīryavān /
MPur, 114, 54.1 arūpāḥ śauṇḍikerāśca vītihotrā avantayaḥ /
Viṣṇupurāṇa
ViPur, 4, 8, 20.1 tataś ca satyaketuḥ tasmād vibhuḥ tattanayaḥ suvibhuḥ tataś ca sukumāras tasyāpi dṛṣṭaketuḥ tataś ca vītihotraḥ tasmād bhārgaḥ bhārgasya bhārgabhūmiḥ tataś cāturvarṇyapravṛttir ityete kāśyapabhūbhṛtaḥ kathitāḥ //
ViPur, 4, 11, 24.1 eṣāṃ jyeṣṭho vītihotras tathānyo bharataḥ //
Garuḍapurāṇa
GarPur, 1, 139, 14.1 sukumārād dhṛṣṭaketur vītihotras tadātmajaḥ /
GarPur, 1, 139, 14.2 vītihotrasya bhargo 'bhūdbhargabhūmistadātmajaḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 5.2 śuṣmadasmau tathā vītihotrānilasakhau vasuḥ //
Ānandakanda
ĀK, 2, 4, 43.2 prajvālayedvītihotraṃ mṛdumadhyottamakramāt //
ĀK, 2, 8, 207.1 atisthito vītihotraḥ sarvataḥ sarvarūpabhāk /