Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 8, 10, 2.0 taṃ yadi kṣatriya upadhāvet senayoḥ samāyatyos tathā me kuru yathāham imāṃ senāṃ jayānīti sa yadi tatheti brūyād vanaspate vīḍvaṅgo hi bhūyā ity asya rathopastham abhimṛśyāthainam brūyāt //
Atharvaveda (Paippalāda)
AVP, 1, 3, 2.2 vīḍur varīyo 'rātīr apa dveṣāṃsy ā kṛdhi //
AVP, 1, 47, 3.1 pratībodhaś caturakṣaḥ sraktyo aśmeva vīḍubhit /
AVP, 1, 76, 4.1 pratībodhaś caturakṣo divyo aśmeva vīḍubhit /
AVP, 12, 5, 3.2 tato jātāya te 'jani vīḍujambhāgnir agnaye //
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 2.2 vīḍur varīyo 'rātīr apa dveṣāṃsy ā kṛdhi //
AVŚ, 5, 17, 1.2 vīḍuharās tapa ugraṃ mayobhūr āpo devīḥ prathamajā ṛtasya //
AVŚ, 6, 125, 1.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
Gobhilagṛhyasūtra
GobhGS, 3, 4, 31.0 goyuktaṃ ratham upasaṃkramya pakṣasī kūbarabāhū vābhimṛśed vanaspate vīḍvaṅgo hi bhūyā iti //
Gopathabrāhmaṇa
GB, 1, 2, 21, 18.0 indrasyaujo marutām anīkam iti ratham abhihutya tam etayarcātiṣṭhad vanaspate vīḍvaṅgo hi bhūyāḥ iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 71, 16.0 vanaspate vīḍvaṅga iti rathayajñasya //
Kāṭhakasaṃhitā
KS, 19, 5, 36.0 sthiro bhava vīḍvaṅga iti gardabha eva sthemānaṃ dadhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 4, 7.1 sthiro bhava vīḍvaṅga āśur bhava vājy arvan /
MS, 2, 7, 9, 6.3 vīḍuṃ cid adrim abhinat parāyan janā yad agnim ayajanta pañca //
MS, 3, 16, 3, 11.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
Mānavagṛhyasūtra
MānGS, 1, 13, 5.1 vanaspate vīḍvaṅga ity adhiṣṭhānam //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 8.1 gaurānt sarṣapān agnau juhuyād yad vīḍāv indra yat sthira ity etena hiraṇyaṃ labhate //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.4 asremāṇaṃ taraṇiṃ vīḍujambham /
Taittirīyasaṃhitā
TS, 5, 1, 5, 41.1 sthiro bhava vīḍvaṅga iti //
Vaitānasūtra
VaitS, 2, 2, 8.1 indrasyaujo marutām anīkam iti ratham abhi hutvā vanaspate vīḍvaṅga ity ātiṣṭhati //
VaitS, 6, 3, 15.3 vīlu cid ārujatnubhir iti ṣaṭtriṃśatam āvapate //
VaitS, 6, 4, 15.1 vanaspate vīḍvaṅga ity abhimantritaṃ ratham ārohayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 35.1 mā bher mā saṃ vikthā ūrjaṃ dhatsva dhiṣaṇe vīḍvī satī vīḍayethām ūrjaṃ dadhāthām /
VSM, 11, 44.1 sthiro bhava vīḍvaṅga āśur bhava vājy arvan /
VSM, 12, 23.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 16.1 ajījanann amṛtaṃ martyāso 'sremāṇaṃ taraṇiṃ vīlujambham /
VārŚS, 2, 1, 1, 28.1 sthiro bhava vīḍvaṅga iti gardabha ādadhāti //
VārŚS, 3, 4, 3, 35.1 vanaspate vīḍvaṅga ity ārohati //
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.4 viśām īśāno maghavendro mā yaśasā nayad iti japitvātharvyuṣṭā devajūtā vīḍu chapathajambhanīḥ /
ĀpŚS, 16, 3, 10.0 sthiro bhava vīḍvaṅga iti gardabhasya pṛṣṭha ādadhāti //
ĀpŚS, 20, 16, 13.0 vanaspate vīḍvaṅgo hi bhūyā iti pañcabhī ratham //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 5.0 abhipravartamāneṣu japet sahasrasaniṃ vājam abhivartasva ratha deva pravaha vanaspate vīḍvaṅgo hi bhūyā iti //
ĀśvGS, 2, 6, 7.0 sthirau gāvau bhavatāṃ vīᄆurakṣa iti rathāṅgam abhimṛśet //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 13.0 vanaspate vīḍvaṅgaḥ śāsa ittheti ratham ārohet //
Ṛgveda
ṚV, 1, 6, 5.1 vīḍu cid ārujatnubhir guhā cid indra vahnibhiḥ /
ṚV, 1, 38, 11.1 maruto vīḍupāṇibhiś citrā rodhasvatīr anu /
ṚV, 1, 39, 2.1 sthirā vaḥ santv āyudhā parāṇude vīḍū uta pratiṣkabhe /
ṚV, 1, 71, 2.1 vīḍu cid dṛḍhā pitaro na ukthair adriṃ rujann aṅgiraso raveṇa /
ṚV, 1, 101, 4.2 vīᄆoś cid indro yo asunvato vadho marutvantaṃ sakhyāya havāmahe //
ṚV, 1, 116, 2.1 vīᄆupatmabhir āśuhemabhir vā devānāṃ vā jūtibhiḥ śāśadānā /
ṚV, 1, 118, 9.2 johūtram aryo abhibhūtim ugraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgam //
ṚV, 1, 127, 3.2 vīᄆu cid yasya samṛtau śruvad vaneva yat sthiram /
ṚV, 1, 127, 5.2 ād asyāyur grabhaṇavad vīᄆu śarma na sūnave /
ṚV, 2, 23, 11.2 asi satya ṛṇayā brahmaṇaspata ugrasya cid damitā vīḍuharṣiṇaḥ //
ṚV, 2, 24, 13.2 vīḍudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇaspatiḥ //
ṚV, 3, 29, 13.1 ajījanann amṛtam martyāso 'sremāṇaṃ taraṇiṃ vīḍujambham /
ṚV, 3, 31, 5.1 vīᄆau satīr abhi dhīrā atṛndan prācāhinvan manasā sapta viprāḥ /
ṚV, 3, 53, 17.1 sthirau gāvau bhavatāṃ vīᄆur akṣo meṣā vi varhi mā yugaṃ vi śāri /
ṚV, 3, 53, 19.2 akṣa vīᄆo vīᄆita vīᄆayasva mā yāmād asmād ava jīhipo naḥ //
ṚV, 4, 3, 14.2 prati ṣphura vi ruja vīḍv aṃho jahi rakṣo mahi cid vāvṛdhānam //
ṚV, 5, 58, 6.1 yat prāyāsiṣṭa pṛṣatībhir aśvair vīᄆupavibhir maruto rathebhiḥ /
ṚV, 6, 24, 8.1 na vīᄆave namate na sthirāya na śardhate dasyujūtāya stavān /
ṚV, 6, 47, 26.1 vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ /
ṚV, 7, 1, 14.1 sed agnir agnīṃr aty astv anyān yatra vājī tanayo vīᄆupāṇiḥ /
ṚV, 7, 73, 4.1 upa tyā vahnī gamato viśaṃ no rakṣohaṇā sambhṛtā vīᄆupāṇī /
ṚV, 8, 20, 2.1 vīᄆupavibhir maruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ /
ṚV, 8, 40, 1.2 yena dṛᄆhā samatsv ā vīᄆu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same //
ṚV, 8, 44, 27.1 yajñānāṃ rathye vayaṃ tigmajambhāya vīᄆave /
ṚV, 8, 45, 6.2 yad vīᄆayāsi vīᄆu tat //
ṚV, 8, 45, 41.1 yad vīᄆāv indra yat sthire yat parśāne parābhṛtam /
ṚV, 8, 77, 9.2 hṛdā vīḍv adhārayaḥ //
ṚV, 8, 85, 7.1 yuñjāthāṃ rāsabhaṃ rathe vīḍvaṅge vṛṣaṇvasū /
ṚV, 8, 88, 3.1 na tvā bṛhanto adrayo varanta indra vīᄆavaḥ /
ṚV, 10, 45, 6.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
ṚV, 10, 89, 6.2 yad asya manyur adhinīyamānaḥ śṛṇāti vīḍu rujati sthirāṇi //
ṚV, 10, 109, 1.2 vīḍuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena //