Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 12.2 balapauruṣakāriṇyaḥ sāgarāmbhas tridoṣakṛt //
AHS, Sū., 6, 16.1 saṃdhānakārī madhuro godhūmaḥ sthairyakṛt saraḥ /
AHS, Sū., 6, 37.2 pṛthukā guravo balyāḥ kaphaviṣṭambhakāriṇaḥ //
AHS, Sū., 7, 65.2 kuryāt saṃjñāpahāṃ tandrāṃ dāruṇāṃ mohakāriṇīm //
AHS, Sū., 8, 13.1 daṇḍakālasakaṃ nāma taṃ tyajed āśukāriṇam /
AHS, Sū., 8, 24.1 tadarthakāri vā pakve doṣe tv iddhe ca pāvake /
AHS, Sū., 23, 22.2 doṣam asrāvayet stabdhaṃ kaṇḍūjāḍyādikāri tat //
AHS, Sū., 24, 12.2 tarpaṇānantaraṃ tasmād dṛgbalādhānakāriṇam //
AHS, Sū., 29, 14.1 śvapacāviva vijñeyau tāvaniścitakāriṇau /
AHS, Śār., 1, 66.2 varṣād vikārakārī syāt kukṣau vātena dhāritaḥ //
AHS, Śār., 3, 53.2 dūṣite 'gnāv ato duṣṭā grahaṇī rogakāriṇī //
AHS, Nidānasthāna, 1, 6.1 hetuvyādhiviparyastaviparyastārthakāriṇām /
AHS, Nidānasthāna, 7, 40.2 mehakṛcchraśirojāḍyaśiśirajvarakāriṇaḥ //
AHS, Nidānasthāna, 9, 17.2 vastirukkṛcchramūtratvamuṣkaśvayathukāriṇī //
AHS, Nidānasthāna, 11, 11.1 śastrādyairabhighātena kṣate vāpathyakāriṇaḥ /
AHS, Nidānasthāna, 16, 17.2 tridoṣajaṃ tyajet srāvi stabdham arbudakāri ca //
AHS, Cikitsitasthāna, 1, 43.2 doṣe 'thavātinicite tandrāstaimityakāriṇi //
AHS, Cikitsitasthāna, 9, 4.2 api cādhmānagurutāśūlastaimityakāriṇi //
AHS, Cikitsitasthāna, 10, 90.1 yat kiṃcid guru medyaṃ ca śleṣmakāri ca bhojanam /
AHS, Utt., 23, 17.1 tiktāsyaḥ pītavadanaḥ kṣiprakārī sa śaṅkhakaḥ /
AHS, Utt., 27, 34.2 mātrayopacared bhagnaṃ saṃdhisaṃśleṣakāribhiḥ //
AHS, Utt., 33, 47.2 vastikukṣigurutvātīsārārocakakāriṇī //
AHS, Utt., 37, 44.2 eṣo 'gado rātrikavṛścikānāṃ saṃkrāntikārī kathito jinena //