Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 25, 41.1 ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan /
Su, Sū., 40, 7.2 taikṣṇyauṣṇyalaghutāś caiva na te tatkarmakāriṇaḥ //
Su, Sū., 40, 8.2 snehagauravaśaityāni na te tatkarmakāriṇaḥ //
Su, Nid., 3, 4.1 tatrāsaṃśodhanaśīlasyāpathyakāriṇaḥ prakupitaḥ śleṣmā mūtrasaṃpṛkto 'nupraviśya bastimaśmarīṃ janayati //
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 7, 29.2 tasmād āpṛcchya kartavyamīśvaraṃ sādhukāriṇā //
Su, Cik., 24, 71.1 pādatvaṅmṛdukārī ca pādābhyaṅgaḥ sadā hitaḥ /
Su, Cik., 24, 92.3 devagobrāhmaṇacaityadhvajarogipatitapāpakāriṇāṃ ca chāyāṃ nākrameta /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //