Occurrences

Aṣṭādhyāyī
Aṣṭāṅgahṛdayasaṃhitā
Gītagovinda
Kālikāpurāṇa
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Āyurvedadīpikā

Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 72.0 śītoṣṇābhyāṃ kāriṇi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 43.2 doṣe 'thavātinicite tandrāstaimityakāriṇi //
AHS, Cikitsitasthāna, 9, 4.2 api cādhmānagurutāśūlastaimityakāriṇi //
Gītagovinda
GītGov, 1, 39.1 mādhavikāparimalalalite navamālikajātisugandhau munimanasām api mohanakāriṇi taruṇakāraṇabandhau /
Kālikāpurāṇa
KālPur, 55, 82.2 śaṭhe krūre ca mūrkhe ca chadmakāriṇyabhaktike //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 33.0 svarūpopetaḥ paramarṣibhirabhidhīyate tat kathaṃ kleśakāriṇi garbhāśaye tiṣṭhatītyāśaṅkyāha daivasaṃyogād iti daivasya prāktanajanmakarmaṇo dharmādharmābhidhānasya sambandhāt //
Rasaratnasamuccaya
RRS, 1, 61.2 sampravṛtte ca sambhoge trilokīkṣobhakāriṇi //
Rasendracūḍāmaṇi
RCūM, 15, 4.2 sampravṛtte tu sambhoge trilokīkṣobhakāriṇi //
Tantrāloka
TĀ, 9, 29.1 tathābhūte ca niyame hetutadvattvakāriṇi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //