Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaprakāśasudhākara
Rājanighaṇṭu
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 23, 1.2 na tat pṛthivyāṃ no divi yataḥ prāṇanti vīrudhaḥ //
AVP, 1, 67, 3.2 sarvaṃ taṃ viśvabheṣajyābhi ṣiñcāmi vīrudhā //
AVP, 1, 68, 2.1 tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe /
AVP, 1, 74, 1.1 indro devānāṃ varuṇo dhṛtavrataḥ somo vīrudhāṃ jagataḥ paraspāḥ /
AVP, 1, 79, 4.1 rājā vā asi bhūtānām ṛṣabho vīrudhāṃ patiḥ /
AVP, 4, 14, 7.1 hastād dhastaṃ sam ayo bhriyamāṇo bahiṣ ṭvā paśyān vīrudhāṃ balena /
AVP, 4, 20, 5.1 madhor jāto madhugho vīrudhāṃ balavattamaḥ /
AVP, 4, 22, 1.2 indrādhivaktrāṃ vīrudham āhārṣaṃ viṣadūṣaṇīm //
AVP, 5, 3, 4.1 adṛṣṭahananī vīrud amitaujā viṣāsahi /
AVP, 5, 10, 8.1 tān vīrudho vi sravo balenot pātaya mādaya yodhanāyai /
AVP, 5, 25, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhau //
AVP, 10, 14, 6.0 vīrudhaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayantyo 'mitrebhyo hetim asyantyaḥ //
AVP, 12, 7, 9.1 iyaṃ vīruc chikhaṇḍino gandharvasyāpsarāpateḥ /
AVP, 12, 7, 10.1 eyam agann oṣadhir vīrudhāṃ vīryāvatī /
Atharvaveda (Śaunaka)
AVŚ, 1, 32, 1.2 na tat pṛthivyāṃ no divi yena prāṇanti vīrudhaḥ //
AVŚ, 1, 34, 1.1 iyaṃ vīrun madhujātā madhunā tvā khanāmasi /
AVŚ, 2, 7, 1.1 aghadviṣṭā devajātā vīrucchapathayopanī /
AVŚ, 2, 8, 2.2 vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 8, 3.2 vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 8, 4.2 vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 8, 5.2 namaḥ kṣetrasya pataye vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 9, 3.2 śataṃ hy asya bhiṣajaḥ sahasram uta vīrudhaḥ //
AVŚ, 2, 9, 4.1 devās te cītim avidan brahmāṇa uta vīrudhaḥ /
AVŚ, 3, 18, 1.1 imāṃ khanāmy oṣadhiṃ vīrudhāṃ balavattamām /
AVŚ, 3, 23, 6.1 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva /
AVŚ, 3, 27, 5.1 dhruvā dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ /
AVŚ, 4, 15, 3.2 varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām vīrudho viśvarūpāḥ //
AVŚ, 4, 19, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhat //
AVŚ, 4, 37, 6.1 eyam agann oṣadhīnāṃ vīrudhām vīryāvatī /
AVŚ, 5, 4, 1.1 yo giriṣv ajāyathā vīrudhāṃ balavattamaḥ /
AVŚ, 5, 24, 7.1 somo vīrudhām adhipatiḥ sa māvatu /
AVŚ, 5, 28, 5.2 vīrudbhiṣ ṭe arjunaṃ saṃvidānaṃ dakṣaṃ dadhātu sumanasyamānam //
AVŚ, 6, 32, 2.2 vīrud vo viśvatovīryā yamena sam ajīgamat //
AVŚ, 6, 52, 3.1 āyurdadaṃ vipaścitaṃ śrutāṃ kaṇvasya vīrudham /
AVŚ, 6, 136, 3.2 idaṃ taṃ viśvabheṣajyābhi ṣiñcāmi vīrudhā //
AVŚ, 6, 138, 1.1 tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe /
AVŚ, 7, 56, 1.2 tat kaṅkaparvaṇo viṣam iyaṃ vīrud anīnaśat //
AVŚ, 7, 56, 2.1 iyaṃ vīrun madhujātā madhuścun madhulā madhūḥ /
AVŚ, 7, 87, 1.1 yo agnau rudro yo apsv antar ya oṣadhīr vīrudha āviveśa /
AVŚ, 8, 7, 2.2 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva //
AVŚ, 8, 7, 4.2 aṃśumatīḥ kāṇḍinīr yā viśākhā hvayāmi te vīrudho vaiśvadevīr ugrāḥ puruṣajīvanīḥ //
AVŚ, 8, 7, 11.1 apakrītāḥ sahīyasīr vīrudho yā abhiṣṭutāḥ /
AVŚ, 8, 7, 12.1 madhuman mūlaṃ madhumad agram āsāṃ madhuman madhyaṃ vīrudhāṃ babhūva /
AVŚ, 8, 7, 14.1 vaiyāghro maṇir vīrudhāṃ trāyamāṇo 'bhiśastipāḥ /
AVŚ, 8, 7, 15.2 gavāṃ yakṣmaḥ puruṣāṇāṃ vīrudbhir atinutto nāvyā etu srotyāḥ //
AVŚ, 8, 7, 18.1 yāś cāhaṃ veda vīrudho yāś ca paśyāmi cakṣuṣā /
AVŚ, 8, 7, 20.1 aśvattho darbho vīrudhāṃ somo rājāmṛtaṃ haviḥ /
AVŚ, 8, 7, 23.1 varāho veda vīrudhaṃ nakulo veda bheṣajīm /
AVŚ, 8, 8, 14.1 vanaspatīn vānaspatyān oṣadhīr uta vīrudhaḥ /
AVŚ, 10, 1, 12.2 muñcantu tvā vīrudho vīryeṇa brahmaṇā ṛgbhiḥ payasā ṛṣīṇām //
AVŚ, 10, 10, 21.2 āntrebhyo jajñire atrā udarād adhi vīrudhaḥ //
AVŚ, 11, 4, 17.2 oṣadhayaḥ prajāyante 'tho yāḥ kāś ca vīrudhaḥ //
AVŚ, 11, 6, 1.1 agniṃ brūmo vanaspatīn oṣadhīr uta vīrudhaḥ /
AVŚ, 11, 6, 15.1 pañca rājyāni vīrudhāṃ somaśreṣṭhāni brūmaḥ /
AVŚ, 11, 7, 21.1 śarkarāḥ sikatā aśmāna oṣadhayo vīrudhas tṛṇā /
AVŚ, 11, 9, 24.1 vanaspatīn vānaspatyān oṣadhīr uta vīrudhaḥ /
AVŚ, 12, 3, 31.2 yāsāṃ somaḥ pari rājyaṃ babhūvāmanyutā no vīrudho bhavantu //
AVŚ, 15, 6, 1.2 taṃ bhūmiś cāgniś cauṣadhayaś ca vanaspatayaś ca vānaspatyāś ca vīrudhaś cānuvyacalan /
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 19, 35, 4.1 pari mā divaḥ pari mā pṛthivyāḥ pary antarikṣāt pari mā vīrudbhyaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
Gautamadharmasūtra
GautDhS, 2, 3, 26.1 go'gnyarthe tṛṇamedhān vīrudvanaspatīnāṃ ca puṣpāṇi svavad ādadīta phalāni cāparivṛtānām //
Kauśikasūtra
KauśS, 5, 2, 17.0 iyaṃ vīrud iti madughaṃ khādann aparājitāt pariṣadam āvrajati //
KauśS, 6, 2, 32.0 tvaṃ vīrudhām iti mūtrapurīṣaṃ vatsaśepyāyāṃ kakucair apidhāpya sampiṣya nikhanati //
KauśS, 9, 5, 5.1 vanaspatibhyo vānaspatyebhya oṣadhibhyo vīrudbhyaḥ sarvebhyo devebhyo devajanebhyaḥ puṇyajanebhya iti prācīnaṃ tad udakaṃ ninīyate //
KauśS, 10, 2, 8.1 iyaṃ vīrud iti madughamaṇiṃ lākṣāraktena sūtreṇa vigrathyānāmikāyāṃ badhnāti //
KauśS, 10, 5, 10.0 madughamaṇim aukṣe 'panīyeyaṃ vīrud amo 'ham iti saṃspṛśataḥ //
Kāṭhakasaṃhitā
KS, 6, 5, 15.0 etasyāṃ vā āhitāyām agnihotriṇe vīrudhas svadanti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 2.0 taṃ vīrudho 'bhyarohan //
MS, 1, 6, 3, 8.0 tam agniṃ sṛṣṭaṃ vīrudhāṃ tejo 'gacchat //
MS, 1, 6, 3, 14.0 tad yathādo vasantāśiśire 'gnir vīrudhaḥ sahata evaṃ sapatnaṃ bhrātṛvyam avartiṃ sahate ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 9, 36.0 tasyāṃ devā rohiṇyāṃ vīrudho 'rohayan //
MS, 1, 6, 9, 37.0 tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte //
MS, 2, 7, 8, 4.26 akrandad agniḥ stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
MS, 2, 7, 13, 3.2 aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇavaḥ //
MS, 2, 11, 5, 8.0 oṣadhayaś ca me vīrudhaś ca me //
Pāraskaragṛhyasūtra
PārGS, 3, 7, 3.2 pari tvā hvalano hvalanirvṛttendravīrudhaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 14, 2.4 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
TS, 5, 5, 4, 11.0 tā oṣadhayo vīrudho bhavanti //
Vaitānasūtra
VaitS, 2, 4, 7.1 yad vidvāṃso dyāvāpṛthivī upaśrutyā somo vīrudhām iti vaiśvadevadyāvāpṛthivīyasaumyān //
VaitS, 2, 4, 13.1 āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ pauṣṇaṃ mārutaṃ vaiśvadevaṃ dyāvāpṛthivīyam agnir vanaspatīnām somo vīrudhām savitā prasavānām sarasvati vrateṣu prapathe pathāṃ marutaḥ parvatānāṃ viśve devā mama dyāvāpṛthivī dātrāṇām iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 6.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
VSM, 12, 21.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
VSM, 12, 33.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
VSM, 12, 77.2 aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ //
VSM, 12, 94.2 sarvāḥ saṃgatya vīrudho 'syai saṃdatta vīryam //
Vārāhagṛhyasūtra
VārGS, 16, 1.7 indreṇa devairvīrudhaḥ saṃvyayantāṃ bahūnāṃ puṃsāṃ pitarau syāva /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 5.1 payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 2.2 kṣāmā rerihad vīrudhaḥ samañjann iti kṣamā vai parjanyo rerihyamāṇo vīrudhaḥ samanakti /
ŚBM, 6, 7, 3, 2.2 kṣāmā rerihad vīrudhaḥ samañjann iti kṣamā vai parjanyo rerihyamāṇo vīrudhaḥ samanakti /
Ṛgveda
ṚV, 1, 67, 9.1 vi yo vīrutsu rodhan mahitvota prajā uta prasūṣv antaḥ //
ṚV, 1, 141, 4.1 pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṃsu rohati /
ṚV, 2, 1, 14.2 tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ //
ṚV, 2, 35, 8.2 vayā id anyā bhuvanāny asya pra jāyante vīrudhaś ca prajābhiḥ //
ṚV, 9, 114, 2.2 somaṃ namasya rājānaṃ yo jajñe vīrudhām patir indrāyendo pari srava //
ṚV, 10, 40, 9.1 janiṣṭa yoṣā patayat kanīnako vi cāruhan vīrudho daṃsanā anu /
ṚV, 10, 45, 4.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
ṚV, 10, 79, 3.1 pra mātuḥ prataraṃ guhyam icchan kumāro na vīrudhaḥ sarpad urvīḥ /
ṚV, 10, 91, 6.2 tam it samānaṃ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā //
ṚV, 10, 97, 3.2 aśvā iva sajitvarīr vīrudhaḥ pārayiṣṇvaḥ //
ṚV, 10, 97, 21.2 sarvāḥ saṃgatya vīrudho 'syai saṃ datta vīryam //
ṚV, 10, 145, 1.1 imāṃ khanāmy oṣadhiṃ vīrudham balavattamām /
Ṛgvedakhilāni
ṚVKh, 1, 11, 6.2 yuvaṃ vīrudbhiḥ sṛjatam mahīmaṃ yuvaṃ sartave sṛjataṃ vi sindhūn //
ṚVKh, 1, 12, 3.1 yā vāṃ nu sarire yā pṛthivyāṃ yā vīrutsu grāvasu yāntarikṣe /
Carakasaṃhitā
Ca, Sū., 1, 71.2 vanaspatistathā vīrudvānaspatyastathauṣadhiḥ //
Ca, Sū., 1, 72.2 oṣadhyaḥ phalapākāntāḥ pratānairvīrudhaḥ smṛtāḥ //
Ca, Vim., 1, 18.5 ye 'pīha bhūmer atyūṣarā deśāsteṣvoṣadhivīrudvanaspativānaspatyā na jāyante'lpatejaso vā bhavanti lavaṇopahatatvāt /
Mahābhārata
MBh, 1, 41, 23.1 yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ /
MBh, 1, 60, 66.3 vanaspatīnāṃ vṛkṣāṇāṃ vīrudhāṃ caiva mātaraḥ /
MBh, 1, 60, 66.9 vīrudho yāḥ prajāstasyāstatra vaṃśaḥ samāpyate /
MBh, 1, 73, 12.5 tṛṇavīrutsamāchanne svapuraṃ prayayau tadā //
MBh, 1, 151, 18.34 pādapān vīrudhaścaiva cūrṇayāmāsatuśca tau /
MBh, 1, 223, 7.2 ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām /
MBh, 1, 223, 17.1 tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ /
MBh, 3, 37, 33.1 mṛgāṇām upayogaś ca vīrudoṣadhisaṃkṣayaḥ /
MBh, 3, 182, 4.1 caramāṇas tu so 'raṇye tṛṇavīrutsamāvṛte /
MBh, 3, 199, 5.1 oṣadhyo vīrudhaś cāpi paśavo mṛgapakṣiṇaḥ /
MBh, 5, 138, 14.2 oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ //
MBh, 5, 153, 12.1 raśmīvatām ivādityo vīrudhām iva candramāḥ /
MBh, 8, 65, 4.1 pravṛddhaśṛṅgadrumavīrudoṣadhī pravṛddhanānāvidhaparvataukasau /
MBh, 9, 34, 65.1 vīrudoṣadhayaścaiva bījāni vividhāni ca /
MBh, 9, 35, 29.1 trita ātmānam ālakṣya kūpe vīruttṛṇāvṛte /
MBh, 9, 35, 31.2 dadarśa vīrudhaṃ tatra lambamānāṃ yadṛcchayā //
MBh, 9, 35, 33.1 tatastāṃ vīrudhaṃ somaṃ saṃkalpya sumahātapāḥ /
MBh, 9, 36, 7.1 tatra modanti devāśca pitaraśca savīrudhaḥ /
MBh, 12, 9, 8.1 ājighran peśalān gandhān phullānāṃ vṛkṣavīrudhām /
MBh, 12, 12, 20.1 vīrudhaścaiva vṛkṣāṃśca yajñārthaṃ ca tathauṣadhīḥ /
MBh, 12, 59, 49.2 śreṇimukhyopajāpena vīrudhaśchedanena ca //
MBh, 12, 122, 32.1 vīrudhām aṃśumantaṃ ca bhūtānāṃ ca prabhuṃ varam /
MBh, 12, 255, 12.2 akṛṣṭapacyā pṛthivī āśīrbhir vīrudho 'bhavan /
MBh, 12, 260, 25.1 oṣadhyaḥ paśavo vṛkṣā vīrud ājyaṃ payo dadhi /
MBh, 12, 308, 125.1 yathādityānmaṇeścaiva vīrudbhyaścaiva pāvakaḥ /
MBh, 13, 66, 13.1 annauṣadhyo mahārāja vīrudhaśca jalodbhavāḥ /
MBh, 13, 66, 14.2 pitṝṇāṃ ca svadhā proktā paśūnāṃ cāpi vīrudhaḥ //
MBh, 13, 69, 2.2 adṛśyata mahākūpastṛṇavīrutsamāvṛtaḥ //
MBh, 13, 97, 23.1 tatastadauṣadhīnāṃ ca vīrudhāṃ patrapuṣpajam /
MBh, 13, 101, 15.3 etasminn antare caiva vīrudoṣadhya eva ca //
MBh, 14, 9, 10.2 tataḥ prāyād dhūmaketur mahātmā vanaspatīn vīrudhaścāvamṛdnan /
Manusmṛti
ManuS, 11, 143.2 gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām //
Rāmāyaṇa
Rām, Ki, 66, 16.1 latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ /
Rām, Utt, 35, 11.2 tadā vaire samutpanne na dagdho vīrudho yathā //
Saundarānanda
SaundĀ, 1, 6.1 cāruvīruttaruvanaḥ prasnigdhamṛduśādvalaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 40.1 yo 'gnau rudro yo 'psv antar ya oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 40.3 yo rudro 'gnau yo rudro 'psv antar yo rudra oṣadhīr vīrudha āviveśa /
Agnipurāṇa
AgniPur, 18, 17.2 pitṛbhirdānavaiḥ sarpair vīrudbhiḥ parvatair janaiḥ //
Amarakośa
AKośa, 2, 58.2 latā pratāninī vīrudgulminyulapa ityapi //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 2.9 audbhidaṃ tu punarvanaspativānaspatyavīrudauṣadhibhedena caturvidhaṃ bhavati /
ASaṃ, 1, 12, 2.12 vallīgulmaṃ vīrut /
Bhallaṭaśataka
BhallŚ, 1, 103.2 chāyārthī kaḥ paśur api bhavati jaradvīrudhāṃ praṇayī //
Harivaṃśa
HV, 2, 25.1 sarpaiḥ puṇyajanaiś caiva vīrudbhiḥ parvatais tathā //
HV, 4, 2.1 dvijānāṃ vīrudhāṃ caiva nakṣatragrahayos tathā /
HV, 6, 37.1 dugdheyaṃ vṛkṣavīrudbhiḥ śrūyate ca vasuṃdharā /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 4, 19.2 bhṛśaṃ dadarśāśramamaṇḍapopamāḥ sapuṣpahāsāḥ sa niveśavīrudhaḥ //
Kir, 8, 2.1 yathāyathaṃ tāḥ sahitā nabhaścaraiḥ prabhābhir udbhāsitaśailavīrudhaḥ /
Kir, 10, 8.2 ṛtur iva taruvīrudhāṃ samṛddhyā yuvatijanair jagṛhe muniprabhāvaḥ //
Kir, 12, 52.2 prāpa muditahariṇīdaśanakṣatavīrudhaṃ vasatim aindrasūnavīm //
Kir, 14, 39.2 vanodayeneva ghanoruvīrudhā samandhakārīkṛtam uttamācalam //
Kumārasaṃbhava
KumSaṃ, 5, 34.1 api tvadāvarjitavārisaṃbhṛtaṃ pravālam āsām anubandhi vīrudhām /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 98.1 pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vīrudhāṃ /
Kūrmapurāṇa
KūPur, 1, 7, 31.2 nadyaḥ samudrāḥ śailāśca vṛkṣā vīrudha eva ca //
KūPur, 2, 32, 57.2 gulmavallīlatānāṃ tu puṣpitānāṃ ca vīrudhām //
Liṅgapurāṇa
LiPur, 1, 70, 180.1 oṣadhīnāṃ tathātmāno vallīnāṃ vṛkṣavīrudhām /
Matsyapurāṇa
MPur, 27, 18.1 kathaṃ ca patitā hy asminkūpe vīruttṛṇāvṛte /
Nāradasmṛti
NāSmṛ, 2, 1, 58.2 manuṣyaviṣaśastrāmbulavaṇāpūpavīrudhaḥ //
NāSmṛ, 2, 1, 168.1 manuṣyaviṣaśastrāmbulavaṇāpūpavīrudhām /
Suśrutasaṃhitā
Su, Sū., 1, 29.1 tāsāṃ sthāvarāścaturvidhāḥ vanaspatayo vṛkṣā vīrudha oṣadhaya iti /
Su, Sū., 1, 29.2 tāsu apuṣpāḥ phalavanto vanaspatayaḥ puṣpaphalavanto vṛkṣāḥ pratānavatyaḥ stambinyaś ca vīrudhaḥ phalapākaniṣṭhā oṣadhaya iti //
Su, Sū., 6, 30.2 dhvastavīruttṛṇalatā viparṇāṅkitapādapāḥ //
Viṣṇupurāṇa
ViPur, 1, 22, 2.1 nakṣatragrahaviprāṇāṃ vīrudhāṃ cāpyaśeṣataḥ /
ViPur, 2, 12, 9.2 tato vīrutsu vasati prayātyarkaṃ tataḥ kramāt //
ViPur, 2, 12, 10.1 chinatti vīrudho yastu vīrutsaṃsthe niśākare /
ViPur, 2, 12, 10.1 chinatti vīrudho yastu vīrutsaṃsthe niśākare /
ViPur, 2, 12, 14.2 vīrudhaścāmṛtamayaiḥ śītairapparamāṇubhiḥ //
ViPur, 2, 12, 15.1 vīrudhauṣadhiniṣpattyā manuṣyapaśukīṭakān /
Viṣṇusmṛti
ViSmṛ, 50, 48.2 gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām //
Yājñavalkyasmṛti
YāSmṛ, 2, 229.1 gulmagucchakṣupalatāpratānauṣadhivīrudhām /
YāSmṛ, 3, 36.1 phalopalakṣaumasomamanuṣyāpūpavīrudhaḥ /
YāSmṛ, 3, 276.1 vṛkṣagulmalatāvīrucchedane japyam ṛkśatam /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 40.1 ime janapadāḥ svṛddhāḥ supakvauṣadhivīrudhaḥ /
BhāgPur, 1, 10, 5.1 nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ /
BhāgPur, 3, 10, 19.1 vanaspatyoṣadhilatātvaksārā vīrudho drumāḥ /
BhāgPur, 4, 18, 8.1 nūnaṃ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā /
BhāgPur, 8, 6, 22.1 kṣiptvā kṣīrodadhau sarvā vīruttṛṇalatauṣadhīḥ /
BhāgPur, 8, 7, 28.1 kukṣiḥ samudrā girayo 'sthisaṅghā romāṇi sarvauṣadhivīrudhaste /
Garuḍapurāṇa
GarPur, 1, 15, 27.2 latānāṃ ca patiścaiva vīrudhāṃ ca patistathā //
GarPur, 1, 15, 60.1 kāraṇaṃ vīrudhāṃ caiva lokānāṃ kāraṇaṃ tathā /
GarPur, 1, 105, 37.1 vṛkṣagulmalatāvīrucchedane japyamṛkśatam /
GarPur, 1, 106, 23.1 phalasomakṣaumavīruddadhi kṣīraṃ ghṛtaṃ jalam /
Rasaprakāśasudhākara
RPSudh, 7, 33.2 nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam //
Rājanighaṇṭu
RājNigh, 2, 15.2 prāyaś ca pītakusumānvitavīrudādi tat pārthivaṃ kaṭhinam udyad aśeṣatas tu //
RājNigh, 2, 28.2 vanaspatiś cāpi sa eva vānaspatyaḥ kṣupo vīrud athauṣadhīś ca //
RājNigh, 2, 31.1 ikṣuveṇutaruvīrudādayaḥ skandhakāṇḍaphalapuṣpapallavaiḥ /
RājNigh, Guḍ, 8.1 sumatibhir ittham anuktā boddhavyā vīrudhaḥ kramād etāḥ /
RājNigh, Guḍ, 8.2 asmin vīrudvarge nāmnā ca guṇaiś ca kīrtyante //
RājNigh, Guḍ, 148.2 tāsām eva vilāsabhūmir asamo vargaḥ śruto vīrudhāṃ vīrudvarga iti pratītamahimā naisargikair yo guṇaiḥ //
RājNigh, Guḍ, 148.2 tāsām eva vilāsabhūmir asamo vargaḥ śruto vīrudhāṃ vīrudvarga iti pratītamahimā naisargikair yo guṇaiḥ //
Skandapurāṇa
SkPur, 23, 31.1 vṛkṣāśca vīrudhaścaiva oṣadhyaśca mahābalāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 16.2 lokakṣayakarī raudrā vṛkṣavīrudvināśinī //
SkPur (Rkh), Revākhaṇḍa, 11, 83.1 nirvṛkṣauṣadhagulmaṃ ca tṛṇavīrudvivarjitam /