Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bhallaṭaśataka
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa

Atharvaveda (Paippalāda)
AVP, 1, 68, 2.1 tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe /
AVP, 1, 74, 1.1 indro devānāṃ varuṇo dhṛtavrataḥ somo vīrudhāṃ jagataḥ paraspāḥ /
AVP, 1, 79, 4.1 rājā vā asi bhūtānām ṛṣabho vīrudhāṃ patiḥ /
AVP, 4, 14, 7.1 hastād dhastaṃ sam ayo bhriyamāṇo bahiṣ ṭvā paśyān vīrudhāṃ balena /
AVP, 4, 20, 5.1 madhor jāto madhugho vīrudhāṃ balavattamaḥ /
AVP, 5, 25, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhau //
AVP, 12, 7, 10.1 eyam agann oṣadhir vīrudhāṃ vīryāvatī /
Atharvaveda (Śaunaka)
AVŚ, 3, 18, 1.1 imāṃ khanāmy oṣadhiṃ vīrudhāṃ balavattamām /
AVŚ, 3, 23, 6.1 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva /
AVŚ, 4, 19, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhat //
AVŚ, 4, 37, 6.1 eyam agann oṣadhīnāṃ vīrudhām vīryāvatī /
AVŚ, 5, 4, 1.1 yo giriṣv ajāyathā vīrudhāṃ balavattamaḥ /
AVŚ, 5, 24, 7.1 somo vīrudhām adhipatiḥ sa māvatu /
AVŚ, 6, 138, 1.1 tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe /
AVŚ, 8, 7, 2.2 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva //
AVŚ, 8, 7, 12.1 madhuman mūlaṃ madhumad agram āsāṃ madhuman madhyaṃ vīrudhāṃ babhūva /
AVŚ, 8, 7, 14.1 vaiyāghro maṇir vīrudhāṃ trāyamāṇo 'bhiśastipāḥ /
AVŚ, 8, 7, 20.1 aśvattho darbho vīrudhāṃ somo rājāmṛtaṃ haviḥ /
AVŚ, 11, 6, 15.1 pañca rājyāni vīrudhāṃ somaśreṣṭhāni brūmaḥ /
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 12, 16.0 athaināṃ tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ apāṃ payaso yat payas tena mām indra saṃsṛjeti //
BaudhŚS, 1, 21, 1.0 athaināṃ tathaiva tiraḥ pavitram apa ācāmayati payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payo 'pāṃ payaso yat payas tena mām indra saṃsṛjeti //
Kauśikasūtra
KauśS, 6, 2, 32.0 tvaṃ vīrudhām iti mūtrapurīṣaṃ vatsaśepyāyāṃ kakucair apidhāpya sampiṣya nikhanati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 8.0 tam agniṃ sṛṣṭaṃ vīrudhāṃ tejo 'gacchat //
Vaitānasūtra
VaitS, 2, 4, 7.1 yad vidvāṃso dyāvāpṛthivī upaśrutyā somo vīrudhām iti vaiśvadevadyāvāpṛthivīyasaumyān //
VaitS, 2, 4, 13.1 āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ pauṣṇaṃ mārutaṃ vaiśvadevaṃ dyāvāpṛthivīyam agnir vanaspatīnām somo vīrudhām savitā prasavānām sarasvati vrateṣu prapathe pathāṃ marutaḥ parvatānāṃ viśve devā mama dyāvāpṛthivī dātrāṇām iti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 5.1 payasvatīr oṣadhayaḥ payasvad vīrudhāṃ payaḥ /
Ṛgveda
ṚV, 2, 1, 14.2 tvayā martāsaḥ svadanta āsutiṃ tvaṃ garbho vīrudhāṃ jajñiṣe śuciḥ //
ṚV, 9, 114, 2.2 somaṃ namasya rājānaṃ yo jajñe vīrudhām patir indrāyendo pari srava //
Mahābhārata
MBh, 1, 60, 66.3 vanaspatīnāṃ vṛkṣāṇāṃ vīrudhāṃ caiva mātaraḥ /
MBh, 1, 223, 7.2 ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām /
MBh, 5, 153, 12.1 raśmīvatām ivādityo vīrudhām iva candramāḥ /
MBh, 12, 9, 8.1 ājighran peśalān gandhān phullānāṃ vṛkṣavīrudhām /
MBh, 12, 122, 32.1 vīrudhām aṃśumantaṃ ca bhūtānāṃ ca prabhuṃ varam /
MBh, 13, 97, 23.1 tatastadauṣadhīnāṃ ca vīrudhāṃ patrapuṣpajam /
Manusmṛti
ManuS, 11, 143.2 gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām //
Rāmāyaṇa
Rām, Ki, 66, 16.1 latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ /
Bhallaṭaśataka
BhallŚ, 1, 103.2 chāyārthī kaḥ paśur api bhavati jaradvīrudhāṃ praṇayī //
Harivaṃśa
HV, 4, 2.1 dvijānāṃ vīrudhāṃ caiva nakṣatragrahayos tathā /
Kirātārjunīya
Kir, 10, 8.2 ṛtur iva taruvīrudhāṃ samṛddhyā yuvatijanair jagṛhe muniprabhāvaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 34.1 api tvadāvarjitavārisaṃbhṛtaṃ pravālam āsām anubandhi vīrudhām /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 98.1 pavano dakṣiṇaḥ parṇaṃ jīrṇaṃ harati vīrudhāṃ /
Kūrmapurāṇa
KūPur, 2, 32, 57.2 gulmavallīlatānāṃ tu puṣpitānāṃ ca vīrudhām //
Liṅgapurāṇa
LiPur, 1, 70, 180.1 oṣadhīnāṃ tathātmāno vallīnāṃ vṛkṣavīrudhām /
Nāradasmṛti
NāSmṛ, 2, 1, 168.1 manuṣyaviṣaśastrāmbulavaṇāpūpavīrudhām /
Viṣṇupurāṇa
ViPur, 1, 22, 2.1 nakṣatragrahaviprāṇāṃ vīrudhāṃ cāpyaśeṣataḥ /
Viṣṇusmṛti
ViSmṛ, 50, 48.2 gulmavallīlatānāṃ ca puṣpitānāṃ ca vīrudhām //
Yājñavalkyasmṛti
YāSmṛ, 2, 229.1 gulmagucchakṣupalatāpratānauṣadhivīrudhām /
Garuḍapurāṇa
GarPur, 1, 15, 27.2 latānāṃ ca patiścaiva vīrudhāṃ ca patistathā //
GarPur, 1, 15, 60.1 kāraṇaṃ vīrudhāṃ caiva lokānāṃ kāraṇaṃ tathā /