Occurrences

Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
Taittirīyasaṃhitā
TS, 1, 1, 5, 1.3 yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
TS, 1, 1, 5, 1.3 yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 13.1 yuṣmā indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
VSM, 1, 13.1 yuṣmā indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye /
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 1.3 bhadrā uta praśastayo bhadraṃ manaḥ kṛṇuṣva vṛtratūrye /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 8.1 yuṣmā indro 'vṛṇīta vṛtratūrya iti /
ŚBM, 1, 1, 3, 8.2 etā u hīndro 'vṛṇīta vṛtreṇa spardhamāna etābhirhyenamahaṃstasmād āha yuṣmā indro 'vṛṇīta vṛtratūrya iti //
ŚBM, 1, 1, 3, 9.1 yūyamindramavṛṇīdhvaṃ vṛtratūrya iti /
ŚBM, 1, 1, 3, 9.2 etā u hīndramavṛṇata vṛtreṇa spardhamānam etābhirhyenamahaṃs tasmād āha yūyamindramavṛṇīdhvaṃ vṛtratūrya iti //
Ṛgveda
ṚV, 2, 26, 2.1 yajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye /
ṚV, 6, 13, 1.2 śruṣṭī rayir vājo vṛtratūrye divo vṛṣṭir īḍyo rītir apām //
ṚV, 6, 18, 6.1 sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye /
ṚV, 6, 34, 5.2 asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca //
ṚV, 6, 61, 5.2 indraṃ na vṛtratūrye //
ṚV, 8, 7, 24.2 anv indraṃ vṛtratūrye //
ṚV, 8, 19, 20.1 bhadram manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ /
ṚV, 8, 74, 9.2 dadhīta vṛtratūrye //
ṚV, 8, 74, 12.2 sa bodhi vṛtratūrye //
ṚV, 10, 66, 8.2 agnihotāra ṛtasāpo adruho 'po asṛjann anu vṛtratūrye //
ṚV, 10, 104, 9.2 indra yās tvaṃ vṛtratūrye cakartha tābhir viśvāyus tanvam pupuṣyāḥ //