Occurrences

Gautamadharmasūtra
Khādiragṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vṛddhayamasmṛti
Agnipurāṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Śukasaptati
Śyainikaśāstra
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 8, 19.1 vṛthānnācamanotthānavyapetāni //
Khādiragṛhyasūtra
KhādGS, 3, 1, 41.0 bhadram iti na vṛthā vyāharet //
Vasiṣṭhadharmasūtra
VasDhS, 16, 31.2 pratibhāvyaṃ vṛthādānam ākṣikaṃ saurikaṃ ca yat /
Ṛgveda
ṚV, 1, 58, 4.1 vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ /
ṚV, 1, 63, 7.2 barhir na yat sudāse vṛthā varg aṃho rājan varivaḥ pūrave kaḥ //
ṚV, 1, 88, 6.2 astobhayad vṛthāsām anu svadhāṃ gabhastyoḥ //
ṚV, 1, 92, 2.1 ud apaptann aruṇā bhānavo vṛthā svāyujo aruṣīr gā ayukṣata /
ṚV, 1, 130, 5.1 tvaṃ vṛthā nadya indra sartave 'cchā samudram asṛjo rathāṁ iva vājayato rathāṁ iva /
ṚV, 1, 140, 5.1 ād asya te dhvasayanto vṛtherate kṛṣṇam abhvam mahi varpaḥ karikrataḥ /
ṚV, 1, 168, 4.1 ava svayuktā diva ā vṛthā yayur amartyāḥ kaśayā codata tmanā /
ṚV, 2, 15, 3.2 vṛthāsṛjat pathibhir dīrghayāthaiḥ somasya tā mada indraś cakāra //
ṚV, 2, 24, 9.2 cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā //
ṚV, 5, 56, 4.1 ni ye riṇanty ojasā vṛthā gāvo na durdhuraḥ /
ṚV, 6, 12, 5.1 adha smāsya panayanti bhāso vṛthā yat takṣad anuyāti pṛthvīm /
ṚV, 8, 20, 10.2 ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata //
ṚV, 9, 16, 7.2 vṛthā pavitre arṣati //
ṚV, 9, 21, 3.1 vṛthā krīᄆanta indavaḥ sadhastham abhy ekam it /
ṚV, 9, 22, 2.2 agner iva bhramā vṛthā //
ṚV, 9, 30, 1.1 pra dhārā asya śuṣmiṇo vṛthā pavitre akṣaran /
ṚV, 9, 64, 17.1 marmṛjānāsa āyavo vṛthā samudram indavaḥ /
ṚV, 9, 76, 1.2 hariḥ sṛjāno atyo na satvabhir vṛthā pājāṃsi kṛṇute nadīṣv ā //
ṚV, 9, 88, 5.1 agnir na yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu /
ṚV, 9, 88, 6.2 vṛthā samudraṃ sindhavo na nīcīḥ sutāso abhi kalaśāṁ asṛgran //
ṚV, 9, 97, 9.1 sa raṃhata urugāyasya jūtiṃ vṛthā krīᄆantam mimate na gāvaḥ /
ṚV, 9, 109, 21.1 devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti //
ṚV, 10, 26, 7.2 pra śmaśru haryato dūdhod vi vṛthā yo adābhyaḥ //
ṚV, 10, 61, 24.1 adhā nv asya jenyasya puṣṭau vṛthā rebhanta īmahe tad ū nu /
ṚV, 10, 93, 13.2 nemadhitā na pauṃsyā vṛtheva viṣṭāntā //
Buddhacarita
BCar, 4, 101.1 tato vṛthādhāritabhūṣaṇasrajaḥ kalāguṇaiśca praṇayaiśca niṣphalaiḥ /
BCar, 9, 75.2 vṛthāpi khedo hi varaṃ śubhātmanaḥ sukhaṃ na tattve 'pi vigarhitātmanaḥ //
Mahābhārata
MBh, 1, 57, 40.2 idaṃ vṛthā pariskannaṃ reto vai na bhaved iti /
MBh, 1, 57, 40.5 idaṃ vṛthaiva skannaṃ me retaḥ sa sumahān vadhaḥ /
MBh, 1, 57, 64.2 vṛthā hi na prasādo me bhūtapūrvaḥ śucismite //
MBh, 1, 67, 18.4 rājaputryā yad uktaṃ vai na vṛthā kartum utsahe /
MBh, 1, 68, 18.3 maithunaṃ ca vṛthā nāhaṃ gaccheyam iti me matiḥ /
MBh, 1, 69, 26.8 tāteti bhāṣamāṇaṃ vai mā sma rājan vṛthā kṛthāḥ /
MBh, 1, 77, 8.1 devayānī prajātāsau vṛthāhaṃ prāptayauvanā /
MBh, 1, 77, 21.7 tasyā janma vṛthā loke gatistasyā na vidyate //
MBh, 1, 77, 22.12 anṛtaṃ tvayoktaṃ rājendra vṛthā ghoṣitam eva ca /
MBh, 1, 80, 18.9 śreyān putraguṇopetaḥ sa putro netaro vṛthā /
MBh, 1, 88, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi vṛthā gṛhītaṃ śiśukācchaṅkamānaḥ /
MBh, 1, 88, 24.2 na me vṛthā vyāhṛtam eva vākyaṃ satyaṃ hi santaḥ pratipūjayanti /
MBh, 1, 92, 24.22 śaṃtanāvatha rājyasthe nāvartata vṛthā vadhaḥ /
MBh, 1, 94, 13.2 śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa //
MBh, 1, 94, 59.1 na cāpyahaṃ vṛthā bhūyo dārān kartum ihotsahe /
MBh, 1, 95, 7.6 āgato 'smi vṛthābhāṣyo na gacchen nāmato mayā /
MBh, 1, 96, 6.9 brahmacārīti bhīṣmo hi vṛthaiva prathito bhuvi /
MBh, 1, 104, 9.15 vṛthāhvānāddhi te bhīru doṣo hi syād asaṃśayam /
MBh, 1, 116, 30.59 didṛkṣamāṇayā svargaṃ na mamaiṣā vṛthā bhavet /
MBh, 1, 126, 32.4 vṛthākulasamācārair na yudhyante nṛpātmajāḥ //
MBh, 1, 138, 8.14 sthātuṃ na śaktāḥ kauravyāḥ kiṃ bibheṣi vṛthā suta /
MBh, 1, 138, 8.16 dhārtarāṣṭrād vṛthā bhīro na māṃ svaptum ihecchasi /
MBh, 1, 141, 13.2 garjitena vṛthā kiṃ te katthitena ca mānuṣa /
MBh, 1, 142, 25.2 vṛthāmāṃsair vṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ /
MBh, 1, 142, 25.2 vṛthāmāṃsair vṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ /
MBh, 1, 142, 25.2 vṛthāmāṃsair vṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ /
MBh, 1, 142, 25.3 vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi /
MBh, 1, 142, 25.3 vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi /
MBh, 1, 171, 2.1 vṛthāroṣapratijño hi nāhaṃ jīvitum utsahe /
MBh, 2, 16, 23.8 aputrasya vṛthā janma ityāhur munisattamāḥ /
MBh, 2, 38, 24.1 na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā /
MBh, 3, 2, 56.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 3, 123, 9.3 patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ //
MBh, 3, 154, 15.1 evam eva vṛthācāro vṛthāvṛddho vṛthāmatiḥ /
MBh, 3, 154, 15.1 evam eva vṛthācāro vṛthāvṛddho vṛthāmatiḥ /
MBh, 3, 154, 15.2 vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi //
MBh, 3, 154, 15.2 vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi //
MBh, 3, 159, 7.2 vṛthācārasamārambhaḥ pretya ceha ca naśyati //
MBh, 3, 186, 33.2 yugānte samanuprāpte vṛthā ca brahmacāriṇaḥ /
MBh, 3, 186, 41.2 arthalobhān naravyāghra vṛthā ca brahmacāriṇaḥ //
MBh, 3, 186, 42.1 āśrameṣu vṛthācārāḥ pānapā gurutalpagāḥ /
MBh, 3, 290, 12.3 na tu devaṃ samāhūya nyāyyaṃ preṣayituṃ vṛthā //
MBh, 3, 294, 14.2 na tu nyāyyaṃ mayā dātuṃ tava śakra vṛthā varam //
MBh, 4, 40, 14.2 paramo 'nugraho me 'dya yat pratarko na me vṛthā /
MBh, 5, 67, 5.2 māyāṃ na seve bhadraṃ te na vṛthādharmam ācare /
MBh, 5, 88, 72.2 bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ //
MBh, 5, 122, 26.1 yo 'satsevī vṛthācāro na śrotā suhṛdāṃ sadā /
MBh, 5, 130, 5.3 bhūyāṃste hīyate dharmo mā putraka vṛthā kṛthāḥ //
MBh, 5, 139, 52.2 vṛthāmṛtyuṃ na kurvīraṃstvatkṛte madhusūdana //
MBh, 5, 142, 16.1 ayaṃ tveko vṛthādṛṣṭir dhārtarāṣṭrasya durmateḥ /
MBh, 7, 51, 28.2 saṃyāvāpūpamāṃsāni ye ca lokā vṛthāśnatām /
MBh, 7, 75, 27.2 tat karotu vṛthādṛṣṭir dhārtarāṣṭro 'nupāyavit //
MBh, 7, 85, 45.2 abhiprāyaṃ ca me nityaṃ na vṛthā kartum arhasi //
MBh, 7, 85, 62.1 tasya tvam evaṃ saṃkalpaṃ na vṛthā kartum arhasi /
MBh, 7, 123, 8.1 karṇa karṇa vṛthādṛṣṭe sūtaputrātmasaṃstuta /
MBh, 7, 133, 29.1 vṛthā śūrā na garjanti sajalā iva toyadāḥ /
MBh, 8, 33, 11.1 karṇa karṇa vṛthādṛṣṭe sūtaputra vacaḥ śṛṇu /
MBh, 9, 32, 49.1 mā vṛthā garja kaunteya śāradābhram ivājalam /
MBh, 12, 13, 7.2 naṣṭe śarīre naṣṭaṃ syād vṛthā ca syāt kriyāpathaḥ //
MBh, 12, 18, 31.2 sitā bahuvidhaiḥ pāśaiḥ saṃcinvanto vṛthāmiṣam //
MBh, 12, 20, 3.2 tāṃ jitvā na vṛthā rājaṃstvaṃ parityaktum arhasi //
MBh, 12, 35, 7.1 vṛthāpaśusamālambhī vanadāhasya kārakaḥ /
MBh, 12, 35, 28.1 vṛthāpaśusamālambhaṃ naiva kuryānna kārayet /
MBh, 12, 37, 26.1 pāyasaṃ kṛsaraṃ māṃsam apūpāśca vṛthā kṛtāḥ /
MBh, 12, 80, 13.2 taṃ ca vikretum icchanti na vṛthā vṛttir iṣyate /
MBh, 12, 112, 14.2 kiṃ nu tat pātakaṃ na syāt tad vā dattaṃ vṛthā bhavet //
MBh, 12, 112, 36.2 nītimantaḥ parīpsanto vṛthā brūyuḥ pare mayi //
MBh, 12, 112, 53.2 dharmacchadmā hyayaṃ pāpo vṛthācāraparigrahaḥ /
MBh, 12, 139, 34.2 kathaṃ vṛthā na mṛtyuḥ syād iti pārthivasattama //
MBh, 12, 171, 19.2 mā māṃ yojaya lobhena vṛthā tvaṃ vittakāmuka //
MBh, 12, 221, 71.1 adhīyante 'vratāḥ kecid vṛthāvratam athāpare /
MBh, 12, 226, 11.2 na vṛthā pratigṛhṇīyānna ca dadyāt kathaṃcana //
MBh, 12, 235, 5.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 12, 252, 15.2 asanto hi vṛthācāraṃ bhajante bahavo 'pare //
MBh, 12, 257, 8.2 vṛthā māṃsāni khādanti naiṣa dharmaḥ praśasyate //
MBh, 12, 293, 24.2 na ca granthārthatattvajñastasya tad dhāraṇaṃ vṛthā //
MBh, 12, 293, 25.2 yastu granthārthatattvajño nāsya granthāgamo vṛthā //
MBh, 13, 6, 20.2 vṛthā śrāmyati samprāpya patiṃ klībam ivāṅganā //
MBh, 13, 7, 28.1 yanmantre bhavati vṛthā prayujyamāne yat some bhavati vṛthābhiṣūyamāṇe /
MBh, 13, 7, 28.1 yanmantre bhavati vṛthā prayujyamāne yat some bhavati vṛthābhiṣūyamāṇe /
MBh, 13, 7, 28.2 yaccāgnau bhavati vṛthābhihūyamāne tat sarvaṃ bhavati vṛthābhidhīyamāne //
MBh, 13, 7, 28.2 yaccāgnau bhavati vṛthābhihūyamāne tat sarvaṃ bhavati vṛthābhidhīyamāne //
MBh, 13, 24, 15.1 cikitsakā devalakā vṛthāniyamadhāriṇaḥ /
MBh, 13, 47, 22.2 yajeta tena dravyeṇa na vṛthā sādhayed dhanam //
MBh, 13, 47, 26.2 etad dharmam anusmṛtya na vṛthā sādhayed dhanam //
MBh, 13, 53, 54.2 na vṛthā vyāhṛtaṃ pūrvaṃ yanmayā tad bhaviṣyati //
MBh, 13, 93, 12.1 abhakṣayan vṛthā māṃsam amāṃsāśī bhavatyuta /
MBh, 13, 95, 60.1 vṛthāmāṃsaṃ samaśnātu vṛthādānaṃ karotu ca /
MBh, 13, 107, 55.1 vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca /
MBh, 13, 142, 10.2 vṛthā dārānna gacchanti vṛthāmāṃsaṃ na bhuñjate //
MBh, 14, 10, 13.2 āpaḥ plavantvantarikṣe vṛthā ca saudāminī dṛśyatāṃ mā bibhas tvam //
MBh, 14, 36, 19.1 vṛthārambhāśca ye kecid vṛthādānāni yāni ca /
MBh, 14, 36, 19.1 vṛthārambhāśca ye kecid vṛthādānāni yāni ca /
MBh, 14, 36, 19.2 vṛthābhakṣaṇam ityetat tāmasaṃ vṛttam iṣyate //
MBh, 14, 95, 20.1 nedaṃ śakyaṃ vṛthā kartuṃ mama satraṃ kathaṃcana /
MBh, 15, 8, 4.2 anujñāṃ labhatāṃ rājā mā vṛtheha mariṣyati //
MBh, 15, 23, 9.2 vṛthā sabhātale kliṣṭā mā bhūd iti ca tat kṛtam //
MBh, 15, 38, 11.1 sa mām uvāca tigmāṃśur vṛthāhvānaṃ na te kṣamam /
MBh, 15, 45, 24.2 rājanmṛtyur aniṣṭo 'yaṃ bhavitā te vṛthāgninā //
MBh, 15, 46, 11.1 vṛthā saṃtoṣito vahniḥ khāṇḍave savyasācinā /
MBh, 15, 46, 13.2 vṛthāgninā samāyogo yad abhūt pṛthivīpateḥ //
MBh, 15, 46, 15.2 vṛthāgninā samāyukto niṣṭhāṃ prāptaḥ pitā mama //
MBh, 15, 47, 1.2 nāsau vṛthāgninā dagdho yathā tatra śrutaṃ mayā /
Manusmṛti
ManuS, 4, 63.1 na kurvīta vṛthāceṣṭāṃ na vāry añjalinā pibet /
ManuS, 5, 7.1 vṛthā kṛsarasaṃyāvaṃ pāyasāpūpam eva ca /
ManuS, 5, 34.2 yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ //
ManuS, 5, 37.2 na tv eva tu vṛthā hantuṃ paśum icchet kadācana //
ManuS, 5, 38.2 vṛthāpaśughnaḥ prāpnoti pretya janmani janmani //
ManuS, 5, 89.1 vṛthāsaṃkarajātānāṃ pravrajyāsu ca tiṣṭhatām /
ManuS, 8, 111.1 na vṛthā śapathaṃ kuryāt svalpe 'py arthe naro budhaḥ /
ManuS, 8, 111.2 vṛthā hi śapathaṃ kurvan pretya ceha ca naśyati //
ManuS, 11, 145.2 vṛthālambhe 'nugacched gāṃ dinam ekaṃ payovrataḥ //
Rāmāyaṇa
Rām, Ay, 18, 34.2 na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā //
Rām, Ay, 69, 22.1 pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ /
Rām, Ār, 29, 2.2 śaktihīnataro matto vṛthā tvam avagarjasi //
Rām, Su, 2, 39.2 laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet //
Rām, Su, 10, 6.2 na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ //
Rām, Su, 28, 39.2 laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet //
Rām, Su, 56, 72.1 vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ /
Rām, Yu, 20, 7.1 ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ /
Rām, Yu, 53, 3.1 garjanti na vṛthā śūrā nirjalā iva toyadāḥ /
Rām, Yu, 104, 13.1 na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam /
Rām, Utt, 10, 14.2 kiṃ te kāmaṃ karomyadya na vṛthā te pariśramaḥ //
Rām, Utt, 23, 44.1 tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe /
Rām, Utt, 29, 35.2 vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam //
Rām, Utt, 57, 31.2 naitacchakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam //
Rām, Utt, 85, 13.2 dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ //
Rām, Utt, 96, 9.1 tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 12.1 nyūnādhikān akartavyā asaṃkhyāś ca vṛthā bhavet /
Agnipurāṇa
AgniPur, 8, 12.2 ūcurvṛthā mariṣyāmo jaṭāyurdhanya eva saḥ //
Bhallaṭaśataka
BhallŚ, 1, 30.1 sādhv eva tavidhāv asya vedhā kliṣṭo na yad vṛthā /
BhallŚ, 1, 81.1 aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ /
Bodhicaryāvatāra
BoCA, 5, 16.2 anyacittena mandena vṛthaivetyāha sarvavit //
BoCA, 6, 13.2 vṛthā sahante muktyarthamahaṃ kasmāttu kātaraḥ //
BoCA, 7, 36.2 vṛthā nītaṃ mayā janma kathaṃcil labdham adbhutam //
BoCA, 8, 180.1 śarīrapakṣapātena vṛthā duḥkham upārjyate /
BoCA, 9, 72.2 nirvyāpāraśca tatrātmetyatra vādo vṛthā nanu //
BoCA, 9, 161.1 vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 22.2 khalīkṛtaiḥ kim asmābhir vṛtheva kulaputrakaiḥ //
BKŚS, 9, 88.2 aṅgād aṅgān madīyāt tu vṛthā jāto bhavān iti //
BKŚS, 17, 111.2 are jñātaṃ mayedānīṃ tenaivāmī vṛthāśramāḥ //
BKŚS, 20, 281.1 iti cāhuḥ kim asmābhir vṛthaivātmāvasādibhiḥ /
BKŚS, 21, 127.2 śvaśrūśvaśurayoḥ khedam ātmanaś cākarod vṛthā //
BKŚS, 22, 24.1 so 'bravīt kiṃ vṛthaivāyaṃ dhṛtaḥ kurubhakas tvayā /
BKŚS, 23, 81.2 parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satām iti //
BKŚS, 24, 3.1 kavibhis tair anātmajñair buddhir āyāsyate vṛthā /
Daśakumāracarita
DKCar, 2, 2, 337.1 akathayaṃ ca śṛgālikām bhaṇa bhadre kathaṃbhūtaḥ kanyāpurasaṃniveśaḥ mahān ayaṃ prayāso mā vṛthaiva bhūt //
DKCar, 2, 8, 83.0 tatsarvaṃ sarvāviśvāsahetunā sukhopabhogapratibandhinā bahumārgavikalpanātsarvakāryeṣvamuktasaṃśayena tantrāvāpena mā kṛthā vṛthā //
Divyāvadāna
Divyāv, 6, 64.0 śrutvā ca punasteṣāṃ duḥkhadaurmanasyamutpannam vṛthā asmākamāgamanaṃ jātamiti //
Harṣacarita
Harṣacarita, 1, 51.1 śailūṣa iva vṛthā vahasi kṛtrimamupaśamaśūnyena cetasā tāpasākalpam //
Kirātārjunīya
Kir, 3, 13.2 yas tyaktavān vaḥ sa vṛthā balād vā mohaṃ vidhatte viṣayābhilāṣaḥ //
Kir, 8, 7.1 karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam /
Kir, 8, 15.2 samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam //
Kir, 13, 29.1 avivekavṛthāśramāvivārthaṃ kṣayalobhāv iva saṃśritānurāgam /
Kir, 13, 60.1 tena sūrir upakāritādhanaḥ kartum icchati na yācitaṃ vṛthā /
Kumārasaṃbhava
KumSaṃ, 5, 45.1 divaṃ yadi prārthayase vṛthā śramaḥ pituḥ pradeśās tava devabhūmayaḥ /
Kāmasūtra
KāSū, 5, 5, 3.1 tasmād aśakyatvād garhaṇīyatvācceti na te vṛthā kiṃcid ācareyuḥ //
KāSū, 6, 2, 4.15 vṛthāparādhe tadvyasane vālaṃkārasyāgrahaṇam abhojanaṃ ca /
Kāvyālaṃkāra
KāvyAl, 6, 11.1 tasmāt kūṭastha ityeṣā śābdī vaḥ kalpanā vṛthā /
Kūrmapurāṇa
KūPur, 1, 22, 32.2 kiṃ kṛtaṃ bhavatā pūrvaṃ purīṃ gatvā vṛthā nṛpa //
KūPur, 1, 28, 11.1 kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ /
KūPur, 1, 28, 28.2 vṛthā dharmaṃ cariṣyanti kalau tasmin yugāntike //
KūPur, 1, 28, 30.2 vedabāhyavratācārā durācārā vṛthāśramāḥ //
KūPur, 1, 28, 42.2 teṣāṃ dānaṃ tapo yajño vṛthā jīvitameva ca //
KūPur, 2, 16, 63.1 notsaṅge bhakṣayed bhakṣyaṃ vṛthā ceṣṭāṃ ca nācaret /
KūPur, 2, 17, 11.2 vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca //
KūPur, 2, 17, 22.1 vṛthā kṛśarasaṃyāvaṃ pāyasāpūpameva ca /
KūPur, 2, 29, 42.2 na te paśyanti taṃ devaṃ vṛthā teṣāṃ pariśramaḥ //
KūPur, 2, 33, 21.1 vṛthā kṛsarasaṃyāvaṃ pāyasāpūpasaṃkulam /
KūPur, 2, 34, 10.2 śocanti pitarastaṃ vai vṛthā tasya pariśramaḥ //
KūPur, 2, 37, 60.2 upekṣitaṃ vṛthācārairbhavadbhiriha mohitaiḥ //
KūPur, 2, 37, 65.2 tamāsādya nidhiṃ brāhma hā bhavadbhirvṛthākṛtam //
Liṅgapurāṇa
LiPur, 1, 29, 41.2 vṛthākṛtaṃ yato viprā yuṣmābhir bhāgyavarjitaiḥ //
LiPur, 1, 40, 27.2 kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ //
LiPur, 1, 69, 62.1 yastatpratikṛtau yatno bhojasyāsīdvṛthā hareḥ /
LiPur, 1, 71, 85.1 nāryaścaranti saṃtyajya bhartṝn svairaṃ vṛthādhamāḥ /
Matsyapurāṇa
MPur, 31, 8.2 devayānī prasūtāsau vṛthāhaṃ prāptayauvanā //
MPur, 42, 25.2 na me vṛthā vyāhṛtameva vākyaṃ satyaṃ hi santaḥ pratipūjayanti //
MPur, 148, 35.2 janma tasya vṛthā bhūtam ajanmā tu viśiṣyate //
MPur, 152, 32.2 vadhaṃ na matto'rhasi ceha mūḍha vṛthaiva kiṃ yuddhasamutsuko'si //
MPur, 154, 36.2 surarāja sa tasya bhayena gataṃ vyadadhādaśarīra ito'pi vṛthā //
MPur, 154, 289.2 durbhagatvaṃ vṛthā loko vahate sati sādhane //
MPur, 154, 456.2 vṛthā yamaḥ prakaṭitadantakoṭaraṃ tvamāyudhaṃ vahasi vihāya saṃbhramam //
MPur, 154, 571.0 mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ //
MPur, 158, 3.1 vṛthaiva vīrakaḥ śapto mayā krodhaparītayā /
MPur, 160, 14.1 sa taiḥ prahārair aspṛṣṭo vṛthākleśairmahādyutiḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 36.2 vṛthādānākṣikapaṇā vardhante nāvivakṣitāḥ //
NāSmṛ, 2, 1, 205.2 vṛthā tadantaraṃ te syāt kuryāś cet satyam anyathā //
Tantrākhyāyikā
TAkhy, 2, 269.2 svakarmagranthigrathito hi lokaḥ kartā karotīti vṛthābhimānaḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 7.1 kriyate kiṃ vṛthā vatsa mahān eṣa manorathaḥ /
ViPur, 1, 11, 10.1 uccair manorathas te 'yaṃ matputrasyeva kiṃ vṛthā /
ViPur, 1, 15, 63.1 bhagavan bālavaidhavyād vṛthājanmāham īdṛśī /
ViPur, 1, 18, 21.2 catuṣṭayam idaṃ yasmāt tasmāt kiṃ kim idaṃ vṛthā //
ViPur, 2, 6, 26.1 asipatravanaṃ yāti vanacchedī vṛthaiva yaḥ /
ViPur, 3, 18, 36.2 nagnāste tairyatastyaktaṃ trayīsaṃvaraṇaṃ vṛthā //
ViPur, 3, 18, 104.1 puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśināmakhilaśaucanirākṛtānām /
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 5, 4, 15.2 yuvayorghātitā garbhā vṛthaivaite mayādhunā /
ViPur, 6, 2, 20.1 vṛthā kathā vṛthā bhojyaṃ vṛthejyā ca dvijanmanām /
ViPur, 6, 2, 20.1 vṛthā kathā vṛthā bhojyaṃ vṛthejyā ca dvijanmanām /
ViPur, 6, 2, 20.1 vṛthā kathā vṛthā bhojyaṃ vṛthejyā ca dvijanmanām /
Viṣṇusmṛti
ViSmṛ, 50, 50.2 vṛthālambhe 'nugacched gāṃ dinam ekam payovrataḥ //
ViSmṛ, 51, 20.1 anarcitaṃ vṛthā māṃsaṃ ca //
ViSmṛ, 51, 60.2 vṛthā paśughnaḥ prāpnoti pretya ceha ca niṣkṛtim //
ViSmṛ, 51, 62.2 yādṛśaṃ bhavati pretya vṛthā māṃsāni khādataḥ //
ViSmṛ, 63, 43.1 na vṛthā nadīṃ taret //
ViSmṛ, 71, 69.1 na vṛthāceṣṭāṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 276.2 syād oṣadhivṛthāchede kṣīrāśī go'nugo dinam //
Śatakatraya
ŚTr, 1, 49.2 tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ kūpe paśya payonidhāvapi ghaṭo gṛhṇāti tulyaṃ jalam //
ŚTr, 1, 51.2 kecid vṛṣṭibhir ārdrayanti vasudhāṃ garjanti kecid vṛthā yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ //
ŚTr, 1, 88.2 ity aiśvaryabalānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam //
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ //
ŚTr, 2, 48.2 rāgo nalinyā hi nisargasiddhastatra bhramatyeva vṛthā ṣaḍaṅghriḥ //
ŚTr, 2, 66.1 kiṃ kandarpa karaṃ kadarthayasi re kodaṇḍaṭaṅkāritaṃ re re kokila komalaṃ kalaravaṃ kiṃ vā vṛthā jalpasi /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 10.1 śūnyā dṛṣṭir vṛthā ceṣṭā vikalānīndriyāṇi ca /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 51.2 na bharturnātmanaścārthe yo 'han suptān śiśūn vṛthā //
BhāgPur, 3, 5, 14.2 kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthāvādagatismṛtīnām //
BhāgPur, 3, 30, 12.1 kuṭumbabharaṇākalpo mandabhāgyo vṛthodyamaḥ /
BhāgPur, 10, 4, 12.2 yatra kva vā pūrvaśatrurmā hiṃsīḥ kṛpaṇānvṛthā //
BhāgPur, 11, 4, 11.3 krodhasya yānti viphalasya vaśaṃ pade gor majjanti duścaratapaś ca vṛthotsṛjanti //
BhāgPur, 11, 8, 32.1 aho mayātmā paritāpito vṛthā sāṃketyavṛttyātivigarhyavārttayā /
BhāgPur, 11, 10, 18.2 tathā ca duḥkhaṃ mūḍhānāṃ vṛthāhaṃkaraṇaṃ param //
Bhāratamañjarī
BhāMañj, 1, 1123.1 tamabravīnmunivaraḥ saṃśayaṃ mā kṛthā vṛthā /
BhāMañj, 1, 1376.2 takṣakaste suhṛnnātra sthito yuddhena kiṃ vṛthā //
BhāMañj, 5, 124.2 tadvṛthaivānubhūtāḥ kiṃ vanavāsādiyantraṇāḥ //
BhāMañj, 5, 405.2 duryodhana vṛthā darpaṃ mā kṛthā vyasanodayam //
BhāMañj, 5, 508.2 kathamekapade yāntu nīcasauhārdavadvṛthā //
BhāMañj, 5, 510.2 na haniṣyāmi mā te 'stu praṇayo 'yaṃ vṛthā mayi //
BhāMañj, 7, 136.2 vṛthā manorathaṃ kartuṃ śikṣitā na bhavadvidhāḥ //
BhāMañj, 7, 428.1 tvadvidhaiḥ kururājasya saṃrambhaṃ mā kṛthā vṛthā /
BhāMañj, 7, 595.2 balānusāraṃ yudhyasva vṛthā ślāghāṃ tu mā kṛtāḥ //
BhāMañj, 12, 78.1 avaśyabhāvini śucaṃ kṣaye 'sminmā vṛthā kṛthāḥ /
BhāMañj, 13, 127.1 viṣādaṃ mā vṛthā rājañśarīrocchoṣaṇaṃ kṛthāḥ /
BhāMañj, 13, 175.2 kṛtvā kulocitaṃ karma mā viṣādaṃ vṛthā kṛthāḥ //
BhāMañj, 13, 244.1 tato 'bravīcchāntanavaṃ śaraśreṇīvṛthākulam /
BhāMañj, 13, 862.1 śrutveti daityastaṃ prāha śakra kiṃ katthase vṛthā /
BhāMañj, 13, 902.2 śrūyante vihitāste te kiṃ vṛthā śakra mādyasi //
BhāMañj, 13, 1099.2 vṛthā tadadhunā jātaṃ yattvayoktaṃ nareśvara //
BhāMañj, 13, 1608.1 vṛthāpāko vṛthācāraḥ kūṭasākṣī niṣiddhakṛt /
BhāMañj, 13, 1608.1 vṛthāpāko vṛthācāraḥ kūṭasākṣī niṣiddhakṛt /
BhāMañj, 16, 52.1 tasya kopāgnitaptasya vṛthā bhrūbhaṅgakāriṇaḥ /
Garuḍapurāṇa
GarPur, 1, 53, 13.2 svapoṣaṇaparaḥ śaṅkhī dadyātparanare vṛthā //
GarPur, 1, 96, 64.2 na bhoktavyaṃ vṛthā māṃsaṃ keśakīṭasamanvitam //
GarPur, 1, 96, 70.1 vṛthā kṛsarasaṃyāvapāyasāpūpaśaṣkulīḥ /
GarPur, 1, 115, 75.1 vṛthā vṛṣṭiḥ samudrasya vṛthā tṛptasya bhojanam /
GarPur, 1, 115, 75.1 vṛthā vṛṣṭiḥ samudrasya vṛthā tṛptasya bhojanam /
GarPur, 1, 115, 75.2 vṛthā dānaṃ samṛddhasya nīcasya sukṛtaṃ vṛthā //
GarPur, 1, 115, 75.2 vṛthā dānaṃ samṛddhasya nīcasya sukṛtaṃ vṛthā //
Gītagovinda
GītGov, 3, 9.2 kim vane anusarāmi tām iha kim vṛthā vilapāmi //
GītGov, 10, 20.1 vyathayati vṛthā maunam tanvi prapañcaya pañcamam taruṇi madhurālāpaiḥ tāpam vinodaya dṛṣṭibhiḥ /
Hitopadeśa
Hitop, 4, 99.22 na śaranmeghavat kāryaṃ vṛthaiva ghanagarjitam /
Kathāsaritsāgara
KSS, 2, 2, 4.1 atha saṃgatako 'vādīddeva kiṃ tapyase vṛthā /
KSS, 4, 2, 200.1 tena pāṭitajihvāste vṛthā prāpur dvijihvatām /
KSS, 4, 2, 243.2 eṣo 'tra hi pratīkāro vṛthānyaccintitaṃ tava //
Kṛṣiparāśara
KṛṣiPar, 1, 153.2 kevalaṃ baladarpeṇa sa karoti kṛṣiṃ vṛthā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 80.1 kiṃ tasya caraṇaiḥ kāryaṃ vṛthāsañcaraṇair dvija /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 1.0 aparyālocitapaurvāparyagatānugatamūrkhajanapravartitāt pravādamātrād asakṛddṛṣṭavyabhicārād vastusiddhim icchan aho bata vṛthaiva dainyāspadatām upayāto 'si //
Rasahṛdayatantra
RHT, 1, 9.2 bhogāḥ santi śarīre tadanityamaho vṛthā sakalam //
RHT, 4, 25.2 yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //
Rasamañjarī
RMañj, 1, 8.2 vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //
Rasaratnasamuccaya
RRS, 1, 38.2 bhogāśca santi śarīre tadanityamato vṛthā sakalam //
Rasendracintāmaṇi
RCint, 3, 97.2 yo jānāti na vādī vṛthaiva so 'rthakṣayaṃ kurute //
Rasārṇava
RArṇ, 11, 217.3 dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ //
Rājanighaṇṭu
RājNigh, Gr., 19.2 vṛthā vistarabhītyā ca nokto guṇagaṇo mayā //
Skandapurāṇa
SkPur, 13, 23.2 ājñābalaiśvaryakṛtapramoho vṛthādhikaṃ yatnamupācakāra //
Śukasaptati
Śusa, 9, 4.17 tathā tvamapi kalyāṇi mā kuruṣva vṛthāgraham /
Śyainikaśāstra
Śyainikaśāstra, 2, 3.1 striyo'kṣā madirāgītanṛtyavādyavṛthāṭanam /
Śyainikaśāstra, 2, 28.2 vṛthāṭanaṃ tacchastaṃ tu śarīrālasyaśāntaye //
Śyainikaśāstra, 3, 54.3 vṛthāyāso bhaveddhvaṃsaḥ svīyeṣvevānudṛśyate //
Dhanurveda
DhanV, 1, 211.2 api ca svaśriyai sainyaṃ vṛtheyaṃ muṇḍamaṇḍalī //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 46.2 svapratijñā vṛthā mā bhūd iti brahmādiṣu svayam //
Haribhaktivilāsa
HBhVil, 3, 351.3 vṛthā snānaṃ bhavet tasya niṣpīḍayati cāmbuni //
Mugdhāvabodhinī
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 60.1 vṛthā tasyopavāsaḥ syān na sa puṇyena yujyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 27.2 vṛthā kleśaśca me jāto na kiṃcit sādhitaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 50, 11.2 tasya dānaṃ na dātavyaṃ vṛthā bhavati tasya tat //
SkPur (Rkh), Revākhaṇḍa, 50, 44.1 vṛthā kleśaśca jāyeta brāhmaṇe hyagnihotriṇi /
SkPur (Rkh), Revākhaṇḍa, 50, 46.2 bhṛtyebhyaśca tu yad dānaṃ tadvṛthā niṣphalaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 55, 4.2 prāṇatyāgaṃ mahārāja mā kāle tvaṃ kṛthā vṛthā /
SkPur (Rkh), Revākhaṇḍa, 72, 36.3 tvatprasādena me nātha mātṛśāpo bhavedvṛthā //
SkPur (Rkh), Revākhaṇḍa, 97, 117.1 vṛthā kleśo 'dya me jāta iti matvā papāta ha /
SkPur (Rkh), Revākhaṇḍa, 98, 9.3 vṛthā kleśo bhavedasyāḥ prabhāyāḥ parameśvara //
SkPur (Rkh), Revākhaṇḍa, 209, 26.1 tadvṛthā cintitaṃ sava tvayāgatya kṛtaṃ dvija /
SkPur (Rkh), Revākhaṇḍa, 232, 36.2 pākabhedī vṛthāpākī devabrāhmaṇanindakaḥ //