Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 12.1 śyāmasthalāḍhyaṃ bahuśasyabhūtidaṃ lasattṛṇair babbulavṛkṣavṛddhidam /
RājNigh, 2, 22.2 kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ //
RājNigh, 2, 26.2 guṇāḍhyān api vṛkṣādīn prātilomyaṃ na cācaret //
RājNigh, 2, 36.1 kṣutpipāsā ca nidrā ca vṛkṣādiṣv api lakṣyate /
RājNigh, Dharaṇyādivarga, 24.2 ago nagavanaspatī viṭapiśākhibhūjāgamā mahījadharaṇīruhakṣitijavṛkṣaśālādayaḥ //
RājNigh, Pipp., 208.2 tirīṭo lodhrako vṛkṣaḥ śambaro hastirodhrakaḥ //
RājNigh, Prabh, 157.2 teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā //
RājNigh, Prabh, 157.2 teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā //
RājNigh, Āmr, 115.1 aśvatthavṛkṣasya phalāni pakvāny atīvahṛdyāni ca śītalāni /
RājNigh, Āmr, 234.1 pūgavṛkṣasya niryāso himaḥ saṃmohano guruḥ /
RājNigh, Āmr, 260.1 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
RājNigh, 12, 73.1 vṛkṣaḥ kaṭus tiktaḥ śītas tiktāsradāhajit /
RājNigh, Pānīyādivarga, 123.2 yadvṛkṣakoṭarāntasthaṃ madhu dālamidaṃ smṛtam //
RājNigh, Pānīyādivarga, 151.1 sarveṣāṃ tṛṇavṛkṣāṇāṃ niryāsaṃ śītalaṃ guru /
RājNigh, Ekārthādivarga, Ekārthavarga, 3.2 vallakī sallakīvṛkṣe mātuluṅge tu pūrakaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 28.1 naṭaścāśokavṛkṣe syāddāḍime phalaṣāḍavaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 33.1 udumbare bilvavṛkṣe lajjākhadiravṛkṣayoḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 33.1 udumbare bilvavṛkṣe lajjākhadiravṛkṣayoḥ /