Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 16.1 atha sā yadā vāyupreritair vṛkṣāgraiḥ spṛśyate tadā śabdaṃ karoti anyadā na iti tūṣṇīm āste //
TAkhy, 1, 102.1 asti kasmiṃścit pradeśe vṛkṣaḥ tasmiṃś ca vāyasau dampatī prativasataḥ sma //
TAkhy, 1, 103.1 tayos tu prasavakāle tadvṛkṣavivarānusāryasaṃjātakriyāṇyevāpatyāni kṛṣṇasarpo bhakṣayati sma //
TAkhy, 1, 104.1 atha tenāpakāranirvedanād anyavṛkṣamūlavāsinaṃ priyasuhṛdaṃ gomāyum apṛcchyata yathā //
TAkhy, 1, 172.1 athārakṣipuruṣaiḥ prāsamudgaratomarapāṇibhir mahatā javena gatvā vṛkṣo 'valokitaḥ yāvat tena tat svanīḍe sthāpitam //
TAkhy, 1, 502.1 tena vṛkṣād avatīryābhihitaḥ //
TAkhy, 1, 541.1 yasyaiva vṛkṣasyādhastāt sthāpitaṃ dravyam tenaiva vibhāvayāmi iti //
TAkhy, 1, 547.1 ahaṃ tu tvām adya rātrau vṛkṣavivare 'smin sthāpayāmi //
TAkhy, 1, 557.1 asti kasmiṃścid arjunavṛkṣe bakadampatī prativasataḥ sma //
TAkhy, 1, 558.1 tatra ca vṛkṣavivarānusārī mahākāyo 'hir asaṃjātakriyāṇy eva apatyāni bhakṣayati sma //
TAkhy, 1, 574.1 iti bruvann api tenāsau nītvā sthāpito vṛkṣavivare //
TAkhy, 1, 590.1 ity atraiva vṛkṣamūle 'vasthāpitam //
TAkhy, 1, 593.1 ity uktvāhāryaiḥ śuṣkadāruparṇanicayair vṛkṣavivaram āpūryāgnim ādīpayitum ārabdhaḥ //
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
TAkhy, 2, 268.2 bhāgyāni karmaphalasañcayasaṃcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ //