Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kauśikasūtrakeśavapaddhati
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 18.1 vānyāpi vṛkṣalatāvallyoṣadhīnāṃ ca tṛṇauṣadhīnāṃ ca śyāmākajartilādīnām /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 8, 11.0 athartvijo vipṛcchati adhivṛkṣasūrye vācaṃ visrakṣyadhvā3i nakṣatreṣū3 iti //
BaudhŚS, 16, 8, 12.0 adhivṛkṣasūrya iti vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 8, 13.0 te 'dhivṛkṣasūrya eva vācaṃ visṛjante //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 1.1 amāvāsyāyām adhivṛkṣasūrye piṇḍapitṛyajñena caranti //
Gautamadharmasūtra
GautDhS, 1, 5, 35.1 asamānagrāmo 'tithiraikarātriko 'dhivṛkṣasūryopasthāyī //
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 32.0 ādityaṃ ca nāntardadhate 'nyatra vṛkṣaśaraṇābhyām //
GobhGS, 4, 5, 19.0 kautomatena mahāvṛkṣaphalāni parijapya prayacchet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 7.1 yadi vṛkṣāgrād abhyapatat phalaṃ yad vāntarikṣāt tad u vāyureva /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 9.1 ya u ha vā apakṣo vṛkṣāgraṃ gacchaty ava vai sa tataḥ padyate /
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
Kauśikasūtra
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
KauśS, 11, 3, 32.1 mā tvā vṛkṣa iti vṛkṣamūle nidadhāti //
KauśS, 11, 4, 19.0 punar dehīti vṛkṣamūlād ādatte //
Khādiragṛhyasūtra
KhādGS, 2, 2, 25.0 snātāmahatenācchādya hutvā patiḥ pṛṣṭhatastiṣṭhannanupūrvayā phalavṛkṣaśākhayā sakṛtsīmantamunnayet triśvetayā ca śalalyā 'yamūrjāvato vṛkṣa iti //
KhādGS, 4, 1, 11.0 yenecchetsahakāraṃ kautomatenāsya mahāvṛkṣaphalāni parijapya dadyāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 21.0 mūtayoḥ kṛtvā veṇuyaṣṭyāṃ kupe vāsajyobhayata sthāṇuvṛkṣavaṃśavalmīkānām anyatamasminn utkṣepaṇavad āsajaty etat ta iti //
KātyŚS, 15, 7, 5.0 abhibhūr ity asmai pañcākṣān pāṇāv ādhāya paścād enaṃ yajñiyavṛkṣadaṇḍaiḥ śanais tūṣṇīṃ ghnanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.1 aparāhṇe 'dhivṛkṣasūrye gṛhān upayāyorjaṃ bibhratīti gṛhān pratidṛśya japati /
Mānavagṛhyasūtra
MānGS, 1, 13, 11.1 namo rudrāyaikavṛkṣasada ity ekavṛkṣe /
Pāraskaragṛhyasūtra
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 6, 4.13 adhivṛkṣasūrye vācaṃ visṛjati /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 4.0 sāyam adhivṛkṣasūrye 'rdhāstamitasūrye vā jvalantaṃ gārhapatyād āhavanīyam uddharati prātar uṣasi prāg udayād vāpi vā naktam āhavanīyaṃ dhārayet //
VaikhŚS, 3, 6, 1.0 atropavasathe 'māvāsyāyām aparāhṇe 'dhivṛkṣasūrye vā piṇḍapitṛyajñena yajate //
Vasiṣṭhadharmasūtra
VasDhS, 9, 11.0 vṛkṣamūlaniketana ūrdhvaṃ ṣaḍbhyo māsebhyo 'nagnir aniketaḥ //
VasDhS, 10, 13.1 grāmānte devagṛhe śūnyāgāre vā vṛkṣamūle vā //
VasDhS, 12, 43.1 adhivṛkṣasūryam adhvānaṃ na pratipadyeta //
VasDhS, 13, 18.1 vṛkṣārūḍhasya //
VasDhS, 14, 32.1 laśunapalāṇḍukyākugṛñjanaśleṣmāntakavṛkṣaniryāsalohitavraścanaśvakākāvalīḍhaśūdroccheṣaṇabhojaneṣv atikṛcchraḥ //
Vārāhagṛhyasūtra
VārGS, 15, 5.1 namo rudrāyaikavṛkṣasada ityekavṛkṣe japati /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 35.2 bhūr bhuvaḥ svar ity anvārabhya vācaṃ yacchanty ādhivṛkṣasūryād ā vā nakṣatradarśanāt //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 1.2 grāme prāṇavṛttiṃ pratilabhya śūnyāgāraṃ vṛkṣamūlaṃ vābhyupāśrayen na hi ma āryaiḥ saṃprayogo vidyate /
Āpastambagṛhyasūtra
ĀpGS, 3, 13.1 nakṣatranāmā nadīnāmā vṛkṣanāmā ca garhitāḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 2.1 adhivṛkṣasūrya āviḥsūrye vā dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti //
ĀpŚS, 16, 9, 8.2 vṛkṣāgrāj jvalato brahmavarcasakāmasya /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 6.1 kalyāṇeṣu deśavṛkṣacatuṣpatheṣu mā vidan paripanthina iti japet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 2.0 prātar yatraitan mahāvṛkṣāgrāṇi sūrya ātapati sa homakālaḥ svastyayanatamaḥ sarvāsām āvṛtām anyatra nirdeśāt //
ŚāṅkhGS, 4, 7, 34.0 vṛkṣārohaṇe //
Ṛgveda
ṚV, 5, 41, 11.2 āpa oṣadhīr uta no 'vantu dyaur vanā girayo vṛkṣakeśāḥ //
Ṛgvedakhilāni
ṚVKh, 2, 1, 6.2 śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā //
Arthaśāstra
ArthaŚ, 1, 20, 10.1 pṛṣṭhataḥ kakṣyāvibhāge strīniveśo garbhavyādhisaṃsthā vṛkṣodakasthānaṃ ca //
ArthaŚ, 2, 1, 21.1 anyeṣāṃ vā badhnatāṃ bhūmimārgavṛkṣopakaraṇānugrahaṃ kuryāt puṇyasthānārāmāṇāṃ ca //
ArthaŚ, 4, 13, 14.1 vṛkṣacchedane damyaraśmiharaṇe catuṣpadānām adāntasevane vāhane vā kāṣṭhaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca saṃghaṭṭane apehi iti prakrośann adaṇḍyaḥ //
ArthaŚ, 14, 3, 87.1 tayā vṛkṣaphalānyākāritānyāgacchanti //
Aṣṭasāhasrikā
ASāh, 2, 13.5 naitāni puṣpāṇi vṛkṣagulmalatānirjātāni yāni śakreṇa devānāmindreṇābhyavakīrṇāni manomayānyetāni puṣpāṇīti /
ASāh, 2, 13.7 tatkasya hetoḥ na hi manonirjātāni kānicitpuṣpāṇi nāpi vṛkṣagulmalatānirjātāni /
ASāh, 2, 13.8 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindrametadavocat yattvaṃ kauśika evaṃ vadasi anirjātānyetāni puṣpāṇi naitāni manonirjātāni nāpi vṛkṣagulmalatānirjātānīti /
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 12.0 vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām //
Aṣṭādhyāyī, 8, 3, 93.0 vṛkṣāsanayor viṣṭaraḥ //
Buddhacarita
BCar, 5, 19.1 nivasan kvacideva vṛkṣamūle vijane vāyatane girau vane vā /
BCar, 7, 36.2 tapāṃsi caiṣāmanurudhyamānastasthau śive śrīmati vṛkṣamūle //
BCar, 9, 8.2 upopaviṣṭaṃ pathi vṛkṣamūle sūryaṃ ghanābhogamiva praviṣṭam //
BCar, 9, 12.1 taṃ vṛkṣamūlasthamabhijvalantaṃ purohito rājasutaṃ babhāṣe /
Carakasaṃhitā
Ca, Cik., 3, 117.1 viṣavṛkṣānilasparśāttathānyairviṣasaṃbhavaiḥ /
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 11, 28.2 dhyāyantaṃ girinicalaṃ narendraputraṃ siddhārthaṃ na jahati saiva vṛkṣachāyā //
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Mahābhārata
MBh, 1, 15, 8.1 agamyaṃ manasāpyanyair nadīvṛkṣasamanvitam /
MBh, 1, 46, 29.3 abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau //
MBh, 1, 53, 22.10 śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā /
MBh, 1, 57, 39.3 skannamātraṃ ca tad reto vṛkṣapatreṇa bhūmipaḥ //
MBh, 1, 64, 16.1 nānāvṛkṣasamākīrṇaṃ samprajvalitapāvakam /
MBh, 1, 71, 31.8 gāvaśca sahitāḥ sarvā vṛkṣacchāyām upāśritāḥ /
MBh, 1, 73, 23.27 vṛkṣamūlam upāśritya devatām iva tadvane /
MBh, 1, 101, 3.1 sa āśramapadadvāri vṛkṣamūle mahātapāḥ /
MBh, 1, 110, 8.2 vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ //
MBh, 1, 119, 20.3 pragṛhya vṛkṣamūlaṃ ca pāṇibhyāṃ kampayan drumam /
MBh, 1, 123, 46.1 kṛtrimaṃ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam /
MBh, 1, 138, 1.3 vanaṃ savṛkṣaviṭapaṃ vyāghūrṇitam ivābhavat /
MBh, 1, 138, 8.12 śayiṣye vṛkṣamūle 'tra dhārtarāṣṭrā harantu mām /
MBh, 1, 138, 14.7 mahāraudre vane ghore vṛkṣamūle suśītale /
MBh, 1, 138, 14.10 ajñātavṛkṣanilayapretarākṣasasādhvasān /
MBh, 1, 139, 2.5 mahāvṛkṣagalaskandhaḥ śaṅkukarṇo vibhīṣaṇaḥ /
MBh, 1, 141, 22.8 yadābhavad vanaṃ sarvaṃ nirvṛkṣaṃ vṛkṣasaṃkulam /
MBh, 1, 151, 16.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 1, 160, 26.4 sa savṛkṣakṣupalato hiraṇmaya ivābhavat /
MBh, 1, 181, 4.5 vṛkṣapātair bhīmasenaḥ śarajālair dhanaṃjayaḥ /
MBh, 1, 181, 4.12 atha śalyo gadāṃ vīkṣya na vṛkṣasadṛśīm iti /
MBh, 2, 16, 23.1 yadṛcchayāgataṃ taṃ tu vṛkṣamūlam upāśritam /
MBh, 2, 31, 18.2 bahukakṣyānvitān rājan dīrghikāvṛkṣaśobhitān //
MBh, 3, 12, 42.3 tam abhyadhāvad vegena bhīmo vṛkṣāyudhas tadā //
MBh, 3, 12, 47.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 3, 12, 50.1 tad vṛkṣayuddham abhavat sumuhūrtaṃ viśāṃ pate /
MBh, 3, 34, 62.2 na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī //
MBh, 3, 38, 31.1 tato 'paśyat savyasācī vṛkṣamūle tapasvinam /
MBh, 3, 60, 11.2 sāyāhne vṛkṣamūleṣu mām apaśyan bhaviṣyasi //
MBh, 3, 154, 49.1 tad vṛkṣayuddham abhavan mahīruhavināśanam /
MBh, 3, 197, 2.2 sa vṛkṣamūle kasmiṃścid vedān uccārayan sthitaḥ //
MBh, 3, 281, 103.1 kṛtvā kaṭhinabhāraṃ sā vṛkṣaśākhāvalambinam /
MBh, 3, 281, 105.3 vṛkṣāntarālokitayā jyotsnayā cāpi lakṣaye //
MBh, 6, 5, 17.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
MBh, 6, 8, 20.2 utsedho vṛkṣarājasya divaspṛṅ manujeśvara //
MBh, 6, 99, 36.1 patākādhvajavṛkṣāḍhyā martyakūlāpahāriṇī /
MBh, 7, 13, 9.2 balaughaiḥ sarvataḥ pūrṇāṃ vīravṛkṣāpahāriṇīm //
MBh, 7, 121, 32.2 śakuntam iva vṛkṣāgrāt saindhavasya śiro 'harat //
MBh, 7, 149, 20.2 kṣitikampe yathā śailaḥ savṛkṣagaṇagulmavān //
MBh, 8, 28, 36.1 vṛkṣāgrebhyaḥ sthalebhyaś ca nipatanty utpatanti ca /
MBh, 8, 49, 45.2 bahuvṛkṣalatāgulmam etad vanam upāśritāḥ /
MBh, 9, 8, 29.2 śoṇitodā rathāvartā dhvajavṛkṣāsthiśarkarā //
MBh, 9, 44, 87.1 nānāvṛkṣabhujāḥ kecit kaṭiśīrṣāstathāpare /
MBh, 9, 57, 46.2 cacāla pṛthivī cāpi savṛkṣakṣupaparvatā //
MBh, 11, 5, 14.2 krameṇa parisarpantaṃ vallīvṛkṣasamāvṛtam //
MBh, 11, 5, 15.1 tasya cāpi praśākhāsu vṛkṣaśākhāvalambinaḥ /
MBh, 11, 5, 21.1 vṛkṣaprapātācca bhayaṃ mūṣakebhyaśca pañcamam /
MBh, 12, 9, 8.1 ājighran peśalān gandhān phullānāṃ vṛkṣavīrudhām /
MBh, 12, 9, 13.2 vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ //
MBh, 12, 12, 9.1 aniketaḥ paripatan vṛkṣamūlāśrayo muniḥ /
MBh, 12, 15, 28.1 bhūmiṃ bhittvauṣadhīśchittvā vṛkṣādīn aṇḍajān paśūn /
MBh, 12, 138, 37.2 sa vṛkṣāgraprasupto vā patitaḥ pratibudhyate //
MBh, 12, 145, 9.1 tad vanaṃ vṛkṣasaṃkīrṇaṃ latāviṭapasaṃkulam /
MBh, 12, 220, 48.1 savṛkṣauṣadhiratneyaṃ sasaritparvatākarā /
MBh, 12, 232, 23.2 giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojayet //
MBh, 12, 237, 7.1 kapālaṃ vṛkṣamūlāni kucelam asahāyatā /
MBh, 12, 269, 13.1 śūnyāgāraṃ vṛkṣamūlam araṇyam athavā guhām /
MBh, 12, 273, 34.1 tato vṛkṣauṣadhitṛṇaṃ samāhūya pitāmahaḥ /
MBh, 12, 273, 35.1 tato vṛkṣauṣadhitṛṇaṃ tathaivoktaṃ yathātatham /
MBh, 12, 273, 40.2 tato vṛkṣauṣadhitṛṇam evam uktaṃ mahātmanā /
MBh, 12, 352, 5.2 gantum arhasi viprarṣe vṛkṣamūlagato yathā //
MBh, 13, 10, 6.1 tatrāśramapadaṃ puṇyaṃ nānāvṛkṣagaṇāyutam /
MBh, 13, 17, 53.1 nyagrodharūpo nyagrodho vṛkṣakarṇasthitir vibhuḥ /
MBh, 13, 17, 87.2 vṛkṣākāro vṛkṣaketur analo vāyuvāhanaḥ //
MBh, 13, 17, 87.2 vṛkṣākāro vṛkṣaketur analo vāyuvāhanaḥ //
MBh, 13, 97, 15.3 sūryatejoniruddhāhaṃ vṛkṣacchāyām upāśritā //
MBh, 13, 99, 23.2 vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ //
MBh, 13, 99, 26.2 tārayed vṛkṣaropī ca tasmād vṛkṣān praropayet //
MBh, 13, 99, 30.2 vṛkṣadaṃ putravad vṛkṣāstārayanti paratra ca //
MBh, 13, 99, 32.1 taḍāgakṛd vṛkṣaropī iṣṭayajñaśca yo dvijaḥ /
MBh, 13, 129, 24.1 vṛkṣamūlaśayo nityaṃ śūnyāgāraniveśanaḥ /
MBh, 14, 30, 4.1 sthitasya vṛkṣamūle 'tha tasya cintā babhūva ha /
MBh, 14, 46, 31.2 śūnyāgāram araṇyaṃ vā vṛkṣamūlaṃ nadīṃ tathā /
MBh, 15, 33, 27.2 vṛkṣāśritaṃ tadā rājā dadarśa gatacetanam //
MBh, 15, 33, 37.1 tataste vṛkṣamūleṣu kṛtavāsaparigrahāḥ /
Manusmṛti
ManuS, 3, 9.1 na ṛkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
ManuS, 3, 163.2 gṛhasaṃveśako dūto vṛkṣāropaka eva ca //
ManuS, 4, 73.2 rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet //
ManuS, 5, 6.1 lohitān vṛkṣaniryāsān vṛścanaprabhavāṃs tathā /
ManuS, 6, 13.2 medhyavṛkṣodbhavāny adyāt snehāṃś ca phalasambhavān //
ManuS, 6, 26.2 śaraṇeṣv amamaś caiva vṛkṣamūlaniketanaḥ //
ManuS, 6, 44.1 kapālaṃ vṛkṣamūlāni kucelam asahāyatā /
ManuS, 7, 76.2 guptaṃ sarvartukaṃ śubhraṃ jalavṛkṣasamanvitam //
ManuS, 7, 192.2 vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale //
ManuS, 11, 78.2 āśrame vṛkṣamūle vā gobrāhmaṇahite rataḥ //
ManuS, 11, 129.2 vasan dūratare grāmād vṛkṣamūlaniketanaḥ //
Nyāyasūtra
NyāSū, 4, 1, 47.0 prāṅniṣpattervṛkṣaphalavat tatsyāt //
NyāSū, 4, 1, 51.0 āśrayavyatirekād vṛkṣaphalotpattivad ityahetuḥ //
Rāmāyaṇa
Rām, Bā, 3, 22.1 maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca /
Rām, Bā, 27, 15.2 vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me //
Rām, Ay, 37, 15.1 sa nūnaṃ kvacid evādya vṛkṣamūlam upāśritaḥ /
Rām, Ay, 40, 29.1 niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ /
Rām, Ay, 41, 12.1 tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām /
Rām, Ay, 41, 17.2 vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam //
Rām, Ay, 41, 20.2 svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ //
Rām, Ay, 44, 8.2 vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ //
Rām, Ay, 50, 20.1 tāṃ vṛkṣaparṇacchadanāṃ manojñāṃ yathāpradeśaṃ sukṛtāṃ nivātām /
Rām, Ay, 52, 4.1 kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ /
Rām, Ār, 2, 2.2 dhvastavṛkṣalatāgulmaṃ durdarśasalilāśayam //
Rām, Ār, 10, 20.2 kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam //
Rām, Ki, 1, 31.1 padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ /
Rām, Ki, 13, 13.1 eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate /
Rām, Ki, 13, 22.2 veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ //
Rām, Ki, 37, 21.2 sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate //
Rām, Ki, 47, 3.2 vṛkṣaṣaṇḍāṃś ca vividhān parvatān ghanapādapān //
Rām, Ki, 47, 22.2 ekānte vṛkṣamūle tu niṣedur dīnamānasāḥ //
Rām, Ki, 48, 20.2 sthitvā muhūrtaṃ tatrātha vṛkṣamūlam upāśritāḥ //
Rām, Ki, 51, 9.2 bubhukṣitāḥ pariśrāntā vṛkṣamūlam upāśritāḥ //
Rām, Ki, 52, 32.1 idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam /
Rām, Ki, 57, 25.2 dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ //
Rām, Ki, 59, 13.1 upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ /
Rām, Su, 3, 32.1 śaktivṛkṣāyudhāṃścaiva paṭṭiśāśanidhāriṇaḥ /
Rām, Su, 6, 9.1 mahī kṛtā parvatarājipūrṇā śailāḥ kṛtā vṛkṣavitānapūrṇāḥ /
Rām, Su, 8, 7.2 savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram //
Rām, Su, 12, 4.2 jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām //
Rām, Su, 12, 12.1 diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim /
Rām, Su, 14, 29.2 sā rākṣasībhir vikṛtekṣaṇābhiḥ saṃrakṣyate saṃprati vṛkṣamūle //
Rām, Su, 40, 1.1 tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca /
Rām, Su, 54, 25.2 savṛkṣaśikharodagraḥ praviveśa rasātalam //
Rām, Su, 60, 10.1 apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ /
Rām, Su, 60, 22.1 vṛkṣasthāṃśca talasthāṃśca vānarān baladarpitān /
Rām, Yu, 38, 37.1 praviśya sītā bahuvṛkṣaṣaṇḍāṃ tāṃ rākṣasendrasya vihārabhūmim /
Rām, Yu, 47, 35.1 tacchailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya /
Rām, Yu, 49, 37.1 tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam /
Rām, Yu, 54, 7.2 vṛkṣādrihastā harayaḥ sampratasthū raṇājiram //
Rām, Yu, 55, 9.2 babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ //
Rām, Yu, 58, 27.1 tatastu nīlaḥ pratilabhya saṃjñāṃ śailaṃ samutpāṭya savṛkṣaṣaṇḍam /
Rām, Yu, 61, 46.1 sa vṛkṣaṣaṇḍāṃstarasā jahāra śailāñ śilāḥ prākṛtavānarāṃśca /
Rām, Yu, 61, 49.1 sa parvatān vṛkṣagaṇān sarāṃsi nadīstaṭākāni purottamāni /
Rām, Yu, 63, 32.1 tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām /
Rām, Yu, 66, 3.1 vṛkṣaśūlanipātaiśca śilāparighapātanaiḥ /
Rām, Yu, 73, 14.1 vṛkṣāndhakārānniṣkramya jātakrodhaḥ sa rāvaṇiḥ /
Rām, Utt, 41, 5.2 śobhitāṃ śataśaścitraiścūtavṛkṣāvataṃsakaiḥ //
Saundarānanda
SaundĀ, 1, 24.1 śākavṛkṣapraticchannaṃ vāsaṃ yasmācca cakrire /
SaundĀ, 10, 53.2 rāgāgniradyaiva hi māṃ didhakṣuḥ kakṣaṃ savṛkṣāgramivotthito 'gniḥ //
SaundĀ, 17, 3.1 sa pādayostatra vidhāya śaucaṃ śucau śive śrīmati vṛkṣamūle /
Vaiśeṣikasūtra
VaiśSū, 5, 2, 8.0 vṛkṣābhisarpaṇamityadṛṣṭakāritam //
Śvetāśvataropaniṣad
ŚvetU, 6, 6.1 sa vṛkṣakālākṛtibhiḥ paro 'nyo yasmāt prapañcaḥ parivartate 'yaṃ /
Amarakośa
AKośa, 2, 64.1 vṛkṣādīnāṃ phalaṃ sasyaṃ vṛntaṃ prasavabandhanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 68.2 śailaprāsādasaphalavṛkṣasiṃhanaradvipān //
AHS, Nidānasthāna, 13, 41.2 viṣavṛkṣānilasparśād garayogāvacūrṇanāt //
AHS, Cikitsitasthāna, 5, 40.1 kṣīrivṛkṣāṅkurakvāthakalkasiddhaṃ samākṣikam /
AHS, Cikitsitasthāna, 9, 12.1 bālabilvaśaṭhīdhānyahiṅguvṛkṣāmladāḍimaiḥ /
AHS, Cikitsitasthāna, 11, 56.2 meḍhrāntaḥ kṣīrivṛkṣāmbu mūtrasaṃśuddhaye tataḥ //
AHS, Cikitsitasthāna, 11, 59.1 kṣīrivṛkṣakaṣāyeṇa vraṇaṃ prakṣālya lepayet /
AHS, Cikitsitasthāna, 11, 62.2 naganāgāśvavṛkṣastrīrathān nāpsu plaveta ca //
AHS, Cikitsitasthāna, 12, 39.2 kṣīrivṛkṣāmbu pānāya bastamūtraṃ ca śasyate //
AHS, Cikitsitasthāna, 20, 6.1 phalgvakṣavṛkṣavalkalaniryūheṇendurājikākalkam /
AHS, Utt., 1, 6.2 kṣīrivṛkṣakaṣāyeṇa sarvagandhodakena vā //
AHS, Utt., 22, 42.1 kṣīrivṛkṣāmbugaṇḍūṣo nasyaṃ tailaṃ ca tatkṛtam /
AHS, Utt., 32, 15.2 lepayet kṣīrapiṣṭaiśca kṣīrivṛkṣatvagaṅkuraiḥ //
AHS, Utt., 32, 32.1 sikthaṃ tutthaṃ padmakādyo vasājyaṃ majjā kṣīraṃ kṣīrivṛkṣāmbu cāgnau /
AHS, Utt., 37, 26.2 kṣīrivṛkṣatvagālepaḥ śuddhe kīṭaviṣāpahaḥ //
AHS, Utt., 37, 69.1 suśītaiḥ secayeccānu kaṣāyaiḥ kṣīrivṛkṣajaiḥ /
Bodhicaryāvatāra
BoCA, 8, 27.1 śūnyadevakule sthitvā vṛkṣamūle guhāsu vā /
BoCA, 8, 87.1 vihṛtya yatra kvacidiṣṭakālaṃ śūnyālaye vṛkṣatale guhāsu /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 51.2 muktārtakekam uḍḍīya vṛkṣadurgaṃ viśed iti //
Daśakumāracarita
DKCar, 1, 5, 15.2 bālacandrikā tu tāṃ dūrato vilokya sasambhramaṃ rahasyanirbhedabhiyā hastasaṃjñayā puṣpodbhavasevyamānaṃ rājavāhanaṃ vṛkṣavāṭikāntaritagātramakarot /
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
DKCar, 2, 6, 259.1 sā tathoktā vyaktamabhyupaiṣyati naktaṃ māṃ vṛkṣavāṭikāṃ praveśya tāmapi praveśayiṣyasi tāvataiva tvayāhamanugṛhīto bhaveyam iti //
DKCar, 2, 6, 261.1 so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat //
DKCar, 2, 6, 267.1 sa ca salajjaṃ sasādhvasaṃ cādya rātrau viśrāmapraviṣṭāyāṃ vṛkṣavāṭikāyāṃ prabhraṣṭo mamaikaḥ praśithilabandho nūpuraḥ //
DKCar, 2, 6, 288.1 tāṃ tu roṣād anapekṣāpaviddhām amaravṛkṣamañjarīm ivāntarikṣādāpatantīm unmukhaprasāritobhayakaraḥ karābhyām agrahīṣam //
Divyāvadāna
Divyāv, 2, 437.0 bhūmyāśritān vṛkṣavanāśritāṃśca trāṇārthino vātapiśācadasthāḥ //
Divyāv, 8, 256.0 asya na kiṃcit nistaraṇamanyatra vṛkṣāgrād vṛkṣamadhiruhya gantavyam //
Divyāv, 8, 291.0 so 'dhiroḍhavyas tatra drakṣyasi mahāntaṃ sauvarṇabhūmiṃ pṛthivīpradeśaṃ puṣpaphalacchāyāvṛkṣopaśobhitam //
Divyāv, 13, 91.1 te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 140.1 sa sārthavāhastasyāhāraṃ patrapuṭake baddhvā kiṃcidbhūmau pāṃśunā praticchādya sthāpayati kiṃcidvṛkṣaśākhāpatrairavacchādya //
Divyāv, 13, 142.1 yaṃ vṛkṣaśākhāsu sa pakṣibhiḥ śākhāmṛgaiśca bhakṣyate //
Divyāv, 13, 192.1 nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 17, 5.1 upasaṃkramyānyatamaṃ vṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya //
Divyāv, 17, 19.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda anyataravṛkṣamūlaṃ niśritya vihara mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ //
Divyāv, 17, 20.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya anyatamavṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya //
Divyāv, 19, 59.1 yasya tāvadvṛkṣamūlameva nāsti kutastasya śākhāpatraphalaṃ bhaviṣyatīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 20, 52.1 atha bodhisattvo yenānyataradvṛkṣamūlaṃ tenopasaṃkrāntaḥ //
Divyāv, 20, 53.1 upasaṃkramya tasmin vṛkṣamūle niṣaṇṇaḥ //
Harivaṃśa
HV, 2, 39.2 vṛkṣaśūnyā kṛtā pṛthvī śāmyetām agnimārutau //
HV, 3, 92.1 irā vṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ /
HV, 6, 37.1 dugdheyaṃ vṛkṣavīrudbhiḥ śrūyate ca vasuṃdharā /
Kumārasaṃbhava
KumSaṃ, 5, 22.2 babhūva tasyāḥ kila pāraṇāvidhir na vṛkṣavṛttivyatiriktasādhanaḥ //
KumSaṃ, 8, 36.1 eṣa vṛkṣaśikhare kṛtāspado jātarūparasagauramaṇḍalaḥ /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 3.1 tatra bhavanam āsannodakaṃ vṛkṣavāṭikāvad vibhaktakarmakakṣaṃ dvivāsagṛhaṃ kārayet //
KāSū, 1, 4, 4.15 svāstīrṇā preṅkhādolā vṛkṣavāṭikāyāṃ sapracchāyā /
KāSū, 3, 1, 11.1 nakṣatrākhyāṃ nadīnāmnīṃ vṛkṣanāmnīṃ ca garhitām /
KāSū, 4, 1, 7.1 kubjakāmalakamallikājātīkuraṇṭakanavamālikātagaranandyāvartajapāgulmān anyāṃśca bahupuṣpān bālakośīrakapātālikāṃśca vṛkṣavāṭikāyāṃ ca sthaṇḍilāni manojñāni kārayet //
KāSū, 5, 5, 13.6 maṇibhūmikāṃ vṛkṣavāṭikāṃ mṛdvīkāmaṇḍapaṃ samudragṛhaprāsādān gūḍhabhittisaṃcārāṃścitrakarmāṇi krīḍāmṛgān yantrāṇi śakunān vyāghrasiṃhapañjarādīni ca yāni purastād varṇitāni syuḥ /
KāSū, 6, 3, 2.3 vratavṛkṣārāmadevakulataḍāgodyānotsavaprītidāyavyapadeśaḥ /
KāSū, 7, 1, 3.7 vacāgaṇḍakāni sahakāratailaliptāni śiṃśapāvṛkṣaskandham utkīrya nidadhyāt /
KāSū, 7, 2, 23.0 evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet //
Kātyāyanasmṛti
KātySmṛ, 1, 107.1 vṛkṣaparvatam ārūḍhā hastyaśvarathanausthitāḥ /
KātySmṛ, 1, 757.1 yas tatra saṃkaraśvabhrān vṛkṣāropaṇam eva ca /
Kūrmapurāṇa
KūPur, 1, 17, 12.2 irā vṛkṣalatāvallīstṛṇajātīśca sarvaśaḥ //
KūPur, 1, 20, 38.1 tatrātha nirjane deśe vṛkṣamūle śucismitām /
KūPur, 1, 27, 42.2 ṛtupuṣpaphalaiścaiva vṛkṣagulmāśca jajñire //
KūPur, 1, 27, 44.2 vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam //
KūPur, 2, 12, 15.2 yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca //
KūPur, 2, 28, 15.1 grāmānte vṛkṣamūle vā vased devālaye 'pi vā /
KūPur, 2, 37, 97.1 vṛkṣamūlaniketāśca śilāśayyāstathā pare /
Laṅkāvatārasūtra
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
LAS, 2, 154.6 tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate /
LAS, 2, 154.7 sā ca na chāyā nāchāyā vṛkṣasaṃsthānāsaṃsthānataḥ evameva mahāmate tīrthyadṛṣṭivāsanāvāsitavikalpā ekatvānyatvobhayatvānubhayatvanāstyastitvaṃ vikalpayiṣyanti svacittadṛśyamātrānavadhāritamatayaḥ /
LAS, 2, 154.22 jalavṛkṣacchāyāsadṛśāḥ skandhā vijñānapañcamāḥ /
LAS, 2, 170.31 tṛṇagulmavṛkṣaparvatā api mahāmate vividhāni ca vādyabhāṇḍāni nagarabhavanagṛhavimānāsanasthānāni tathāgatapraveśādhiṣṭhānena pravādyante /
Liṅgapurāṇa
LiPur, 1, 39, 40.2 ṛtupuṣpaphalāścaiva vṛkṣagulmāś ca jajñire //
LiPur, 1, 39, 41.1 prādurbhūtāni caitāni vṛkṣajātyauṣadhāni ca /
LiPur, 1, 39, 43.2 vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam //
LiPur, 1, 63, 40.2 tṛṇavṛkṣalatāgulmamilā sarvamajījanat //
LiPur, 1, 70, 180.1 oṣadhīnāṃ tathātmāno vallīnāṃ vṛkṣavīrudhām /
LiPur, 1, 74, 8.1 lakṣmīvṛkṣamayaṃ lakṣmīrguho vai gomayātmakam /
LiPur, 1, 83, 41.1 hutaśeṣaṃ ca viprendrān vṛkṣamūlāśrito divā /
LiPur, 1, 86, 39.1 puṇyavṛkṣakṣayāttadvadgāṃ patanti divaukasaḥ /
LiPur, 1, 89, 97.1 rasollāsā kṛte vṛttistretāyāṃ gṛhavṛkṣajā /
LiPur, 1, 92, 40.2 nānāvṛkṣasamākīrṇe nānāvihagaśobhite //
Matsyapurāṇa
MPur, 6, 46.1 tṛṇavṛkṣalatāgulmamirā sarvam ajījanat /
MPur, 7, 38.1 na sthātavyaṃ na gantavyaṃ vṛkṣamūleṣu sarvadā /
MPur, 8, 3.1 nakṣatratārādvijavṛkṣagulmalatāvitānasya ca rukmagarbhaḥ /
MPur, 59, 11.3 payasvinīṃ vṛkṣamadhyādutsṛjedgāmudaṅmukhīm //
MPur, 59, 17.1 anena vidhinā yastu kuryādvṛkṣotsavaṃ budhaḥ /
MPur, 83, 13.1 merurmahāvrīhimayastu madhye suvarṇavṛkṣatrayasaṃyutaḥ syāt /
MPur, 85, 3.1 tadvadāmantraṇaṃ pūjāṃ hemavṛkṣasurārcanam /
MPur, 92, 5.2 etadvṛkṣatrayaṃ mūrdhni sarveṣvapi niyojayet //
MPur, 92, 23.4 hemavṛkṣādibhiḥ sārdhaṃ yathāvadvidhipūrvakam //
MPur, 117, 19.1 devadārumahāvṛkṣavrajaśākhānirantaraiḥ /
MPur, 119, 2.2 tasyādhastādvṛkṣagaṇe diśāṃ bhāge ca paścime //
MPur, 135, 37.1 tathā vṛkṣaśilāvajraśūlapaṭṭiparaśvadhaiḥ /
MPur, 154, 576.2 kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle //
MPur, 156, 9.1 tato vibhūṣaṇānyasya vṛkṣavalkaladhāriṇī /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 6.1 bhūpradeśe ākāśe vṛkṣamūle bahiḥ prādakṣiṇyena vā yatra kvacit prativasan śiṣṭamaryādayā āyatanavāsī bhavati //
PABh zu PāśupSūtra, 2, 5, 26.0 tathā vyāpakāni bhūmyudakarasalakṣaṇāni kāraṇāni vyāpyaṃ devamanuṣyatiryagyoni tṛṇauṣadhivṛkṣagulmalatāvanaspatyādikāryam anekavidham ato nāparicchedadoṣaḥ //
PABh zu PāśupSūtra, 2, 13, 15.0 vṛkṣabalivat //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 29, 19.0 śavasambandhāt śmaśānam tasminn ākāśe vṛkṣamūle yathānabhiṣvaṅgamaryādayā jitadvaṃdvena smṛtikriyāniviṣṭena vastavyam //
Suśrutasaṃhitā
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Sū., 26, 7.2 sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 29, 78.1 mahāprāsādasaphalavṛkṣavāraṇaparvatān /
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 46, 289.1 yathāvṛkṣaṃ vijānīyāt puṣpaṃ vṛkṣocitaṃ tathā /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 3, 26.2 dattvā vṛkṣatvacaḥ śītā vastrapaṭṭena veṣṭayet //
Su, Cik., 10, 13.3 eṣa eva sarvavṛkṣasāreṣu kalpaḥ /
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 29, 25.1 sarpanirmokasadṛśau tau vṛkṣāgrāvalambinau /
Su, Cik., 35, 25.2 vṛkṣamūle niṣiktānām apāṃ vīryam iva drumam //
Su, Ka., 5, 55.1 vṛkṣaprapātaviṣamapatitaṃ mṛtamambhasi /
Su, Utt., 36, 9.2 kumārapitṛmeṣāya vṛkṣamūle nivedayet //
Su, Utt., 39, 257.1 kṣīrivṛkṣāsanāriṣṭajambūsaptacchadārjunaiḥ /
Su, Utt., 40, 69.2 śālmalīveṣṭako rodhraṃ vṛkṣadāḍimayostvacaḥ //
Su, Utt., 42, 71.2 ṣaḍgranthātiviṣādārupathyāmaricavṛkṣajān //
Su, Utt., 45, 29.1 palāśavṛkṣasvarase vipakvaṃ sarpiḥ pibet kṣaudrayutaṃ suśītam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
Tantrākhyāyikā
TAkhy, 1, 16.1 atha sā yadā vāyupreritair vṛkṣāgraiḥ spṛśyate tadā śabdaṃ karoti anyadā na iti tūṣṇīm āste //
TAkhy, 1, 103.1 tayos tu prasavakāle tadvṛkṣavivarānusāryasaṃjātakriyāṇyevāpatyāni kṛṣṇasarpo bhakṣayati sma //
TAkhy, 1, 104.1 atha tenāpakāranirvedanād anyavṛkṣamūlavāsinaṃ priyasuhṛdaṃ gomāyum apṛcchyata yathā //
TAkhy, 1, 547.1 ahaṃ tu tvām adya rātrau vṛkṣavivare 'smin sthāpayāmi //
TAkhy, 1, 558.1 tatra ca vṛkṣavivarānusārī mahākāyo 'hir asaṃjātakriyāṇy eva apatyāni bhakṣayati sma //
TAkhy, 1, 574.1 iti bruvann api tenāsau nītvā sthāpito vṛkṣavivare //
TAkhy, 1, 590.1 ity atraiva vṛkṣamūle 'vasthāpitam //
TAkhy, 1, 593.1 ity uktvāhāryaiḥ śuṣkadāruparṇanicayair vṛkṣavivaram āpūryāgnim ādīpayitum ārabdhaḥ //
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.5 paramahaṃsā nāma vṛkṣaikamūle śūnyāgāre śmaśāne āvāsinaḥ sāmbarā digambarā vā /
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 8, 1.0 vṛkṣamūle niṣiktānām apāṃ vṛkṣopari gamanamadṛṣṭena kriyata iti //
VaiSūVṛ zu VaiśSū, 5, 2, 8, 1.0 vṛkṣamūle niṣiktānām apāṃ vṛkṣopari gamanamadṛṣṭena kriyata iti //
Viṣṇupurāṇa
ViPur, 1, 5, 1.3 manuṣyatiryagvṛkṣādīn bhūvyomasalilaukasaḥ //
ViPur, 1, 15, 50.1 vṛkṣāgragarbhasambhūtā māriṣākhyā varānanā /
ViPur, 1, 19, 47.1 devā manuṣyāḥ paśavaḥ pakṣivṛkṣasarīsṛpāḥ /
ViPur, 1, 21, 24.2 irāvṛkṣalatāvallīs tṛṇajātīś ca sarvaśaḥ //
ViPur, 1, 22, 57.2 nyūnā nyūnatarāś caiva vṛkṣagulmādayas tataḥ //
ViPur, 2, 4, 18.1 jambūvṛkṣapramāṇas tu tanmadhye sumahāṃstaruḥ /
ViPur, 2, 7, 35.1 bījādvṛkṣapraroheṇa yathā nāpacayas taroḥ /
ViPur, 2, 13, 89.2 kva vṛkṣasaṃjñā yātā syāddārusaṃjñāthavā nṛpa //
ViPur, 2, 13, 90.1 vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ /
ViPur, 3, 17, 29.2 vṛkṣādibhedairyad bhedi tasmai mukhyātmane namaḥ //
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 5, 6, 45.2 ceratuḥ kvacidatyarthaṃ śītavṛkṣatalāśrayau //
ViPur, 5, 30, 12.2 vṛkṣagulmalatāvallīsamastatṛṇajātayaḥ //
ViPur, 5, 37, 49.1 caṅkramyamāṇau tau rāmaṃ vṛkṣamūle kṛtāsanam /
ViPur, 6, 3, 23.1 tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvija /
Viṣṇusmṛti
ViSmṛ, 3, 6.1 tatra dhanvanṛmahīvārivṛkṣagiridurgāṇām anyatamaṃ durgam āśrayet //
ViSmṛ, 10, 3.1 tatra sāravṛkṣodbhavā pañcahastāyatobhayataḥśikyā tulā //
ViSmṛ, 51, 36.1 vraścanāmedhyaprabhavān lohitāṃś ca vṛkṣaniryāsān //
ViSmṛ, 63, 19.1 na rātrau vṛkṣamūle //
ViSmṛ, 69, 8.1 na vṛkṣamūleṣu //
ViSmṛ, 91, 4.1 vṛkṣāropayitur vṛkṣāḥ paraloke putrā bhavanti //
ViSmṛ, 91, 5.1 vṛkṣaprado vṛkṣaprasūnair devān prīṇayati //
ViSmṛ, 91, 5.1 vṛkṣaprado vṛkṣaprasūnair devān prīṇayati //
ViSmṛ, 96, 11.1 vṛkṣamūlaniketano vā //
Yājñavalkyasmṛti
YāSmṛ, 1, 151.1 kharoṣṭrayānahastyaśvanauvṛkṣeriṇarohaṇe /
YāSmṛ, 3, 54.1 agnīn vāpy ātmasātkṛtvā vṛkṣāvāso mitāśanaḥ /
YāSmṛ, 3, 276.1 vṛkṣagulmalatāvīrucchedane japyam ṛkśatam /
Śikṣāsamuccaya
ŚiSam, 1, 50.7 kuṭhārabhūtaṃ duḥkhavṛkṣasaṃchedanatayā /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 13.1 sarvartusarvavibhavapuṇyavṛkṣalatāśramaiḥ /
BhāgPur, 3, 4, 3.2 sarasvatīm upaspṛśya vṛkṣamūlam upāviśat //
BhāgPur, 11, 9, 26.2 svānte sakṛcchram avaruddhadhanaḥ sa dehaḥ sṛṣṭvāsya bījam avasīdati vṛkṣadharmaḥ //
BhāgPur, 11, 21, 22.2 vṛkṣajīvikayā jīvan vyarthaṃ bhastreva yaḥ śvasan //
Bhāratamañjarī
BhāMañj, 1, 130.1 divyavṛkṣavanaṃ gatvā so 'tha rohaṇapādapam /
BhāMañj, 1, 599.1 tānphalāvacayāsaktānvṛkṣarūḍhānvṛkodaraḥ /
BhāMañj, 5, 83.1 nadīstrīvṛkṣaśaileṣu guruvākyātpuraṃdaraḥ /
BhāMañj, 13, 619.1 lubdhako vṛkṣamūle 'sminsupto hyasmai yathocitam /
BhāMañj, 13, 994.1 kṣetrajñena punaryāti saṃgamaṃ vṛkṣapakṣivat /
BhāMañj, 13, 1281.2 vṛkṣapāyasayoryo 'bhūdvyatyayādbrāhmaṇāgraṇīḥ //
BhāMañj, 15, 46.1 sa vṛkṣamūlamāśritya jñānadeho jvalanniva /
Garuḍapurāṇa
GarPur, 1, 6, 63.2 irā vṛkṣalatāvallīs tṛṇajātīśca sarvaśaḥ //
GarPur, 1, 32, 34.2 saṃkāravṛkṣachettre ca māyābhettre namonamaḥ //
GarPur, 1, 85, 13.2 athavā vṛkṣayonisthās tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 96, 54.1 kharoṣṭrayānahastyaśvanauvṛkṣagirirohaṇe /
GarPur, 1, 105, 37.1 vṛkṣagulmalatāvīrucchedane japyamṛkśatam /
GarPur, 1, 114, 48.2 sa vṛkṣāgre prasupto hi patitaḥ pratibudhyate //
GarPur, 1, 143, 22.2 aśokavṛkṣacchāyāyāṃ rakṣitāṃ tāmadhārayat //
GarPur, 1, 162, 39.2 viṣavṛkṣānilasparśādgarayogāvacūrṇanāt //
Hitopadeśa
Hitop, 1, 56.14 tatra campakavṛkṣaśākhāyāṃ subuddhināmā kāko mṛgasya ciramitraṃ nivasati /
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 1, 184.4 mūṣikaś ca vivaraṃ gataḥ kāko 'pi uḍḍīya vṛkṣāgram ārūḍhaḥ /
Hitop, 3, 24.6 tatra kṣaṇāntare tanmukhād vṛkṣacchāyāpagatā /
Hitop, 3, 24.7 tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā /
Hitop, 3, 83.2 vṛkṣagulmāvṛte cāpair asicarmāyudhaiḥ sthale //
Hitop, 4, 12.11 atha nakulair vṛkṣopari bakaśāvakānāṃ rāvaḥ śrutaḥ /
Hitop, 4, 12.31 sa supta iva vṛkṣāgrāt patitaḥ pratibudhyate //
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Hitop, 4, 66.15 kṣālayanty api vṛkṣāṅghriṃ nadīvelā nikṛntati //
Kathāsaritsāgara
KSS, 2, 2, 91.1 praviṣṭāṃ vṛkṣagahanaṃ tāmapaśyannatha kṣaṇāt /
KSS, 2, 2, 132.2 vṛkṣāgramārurohaināmavekṣitum itastataḥ //
KSS, 2, 2, 133.2 sa cāgatyaiva jagrāha vṛkṣamūlānmṛgāṅkakam //
KSS, 2, 2, 134.1 taṃ dṛṣṭvāpi sa vṛkṣāgrādavatīryaiva pṛṣṭavān /
KSS, 2, 5, 103.1 tatkālamāgato 'nveṣṭuṃ vṛkṣamūle dadarśa saḥ /
KSS, 2, 5, 111.1 athāvatīrya vṛkṣāgrāttadvadbhītā ca tāpasī /
Kṛṣiparāśara
KṛṣiPar, 1, 69.2 vṛkṣāgrārohaṇaṃ cāheḥ sadyovarṣaṇalakṣaṇam //
KṛṣiPar, 1, 184.1 na vṛkṣarūpaṃ dhānyānāṃ bījākarṣaṇamācaret /
Narmamālā
KṣNarm, 1, 120.1 vṛkṣārohasahasreṣu prāyaḥklāntaśateṣu ca /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.1 narkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
Rasaratnasamuccaya
RRS, 15, 30.1 tato bhallātakīvṛkṣamūlāntasthāṃ khanecca tām /
Rasaratnākara
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
RRĀ, Ras.kh., 8, 118.1 tadvṛkṣabījatailairvā tatkāṣṭhaiḥ pācayet sudhīḥ /
RRĀ, V.kh., 3, 59.1 eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /
RRĀ, V.kh., 4, 98.2 śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam //
RRĀ, V.kh., 6, 50.2 śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ //
RRĀ, V.kh., 10, 23.1 sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet /
RRĀ, V.kh., 10, 35.0 yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ //
RRĀ, V.kh., 10, 66.1 ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ /
RRĀ, V.kh., 19, 62.1 babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā /
Rasendracintāmaṇi
RCint, 3, 136.1 yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ /
Rasārṇava
RArṇ, 6, 109.1 eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /
Rājanighaṇṭu
RājNigh, 2, 12.1 śyāmasthalāḍhyaṃ bahuśasyabhūtidaṃ lasattṛṇair babbulavṛkṣavṛddhidam /
RājNigh, 2, 22.2 kīrṇais tadā bhuvi sudhāśakalaiḥ kilāsīd vṛkṣādikaṃ sakalam asya sudhāṃśur īśaḥ //
RājNigh, 2, 26.2 guṇāḍhyān api vṛkṣādīn prātilomyaṃ na cācaret //
RājNigh, 2, 36.1 kṣutpipāsā ca nidrā ca vṛkṣādiṣv api lakṣyate /
RājNigh, Dharaṇyādivarga, 24.2 ago nagavanaspatī viṭapiśākhibhūjāgamā mahījadharaṇīruhakṣitijavṛkṣaśālādayaḥ //
RājNigh, Prabh, 157.2 teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā //
RājNigh, Āmr, 260.1 cūrṇaṃ cārjunavṛkṣajaṃ kaphaharaṃ gulmaghnam arkāhvayaṃ śophaghnaṃ kuṭajaṃ karañjajanitaṃ vātāpahaṃ rucyadam /
RājNigh, Pānīyādivarga, 123.2 yadvṛkṣakoṭarāntasthaṃ madhu dālamidaṃ smṛtam //
Skandapurāṇa
SkPur, 9, 26.3 anekavihagākīrṇaṃ latāvṛkṣakṣupākulam //
SkPur, 12, 23.2 sarvābharaṇapuṣpāḍhyaḥ sarvavṛkṣaphalopagaḥ //
SkPur, 23, 23.2 vāsoyugaṃ vṛkṣajaṃ ca virajaḥ sūkṣmameva ca //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 1.3 ūrdhvamūlam adhaḥśākhaṃ vṛkṣākāraṃ kalevaram //
Ānandakanda
ĀK, 1, 12, 111.1 nandanaṃ dṛśyate tatra dāḍimīvṛkṣasaṃkulam /
ĀK, 1, 17, 50.1 kulutthayūṣakāliṅgaguñjāvṛkṣaphalaṃ tathā /
ĀK, 1, 22, 3.1 vṛkṣādanī kāminī ca vṛkṣarugbandhabandhakam /
ĀK, 1, 22, 29.2 mṛgaśīrṣe tu vandākaṃ tintriṇīvṛkṣasambhavam //
ĀK, 1, 22, 61.2 pūrvāṣāḍhāsu vandākaṃ badarīvṛkṣasambhavam //
ĀK, 1, 22, 84.2 viṣavṛkṣotthavandākaṃ pūrvāṣāḍhoddhṛtaṃ yadi //
ĀK, 1, 22, 87.1 madhūkavṛkṣavandākaṃ dhānyasthaṃ dhānyavṛddhidam /
ĀK, 1, 26, 243.1 athavā sāravṛkṣotthaṃ vitastidvayadīrghakam /
ĀK, 1, 26, 244.2 aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ //
ĀK, 2, 2, 43.2 yavaciñcārajovṛkṣabhallātaiṣṭaṅkaṇena ca //
ĀK, 2, 8, 127.1 eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /
ĀK, 2, 9, 18.2 vṛkṣavallīlatāgulmatṛṇavandānikā iti //
ĀK, 2, 9, 48.1 jyotirnāmnī tridhā proktā vṛkṣakandatṛṇātmikā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 15.0 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ //
ĀVDīp zu Ca, Sū., 27, 3, 7.0 prāṇinām ityanenaiva labdhe'pi prāṇisaṃjñakānām iti vacanaṃ sthāvaraprāṇipratiṣedhārthaṃ vṛkṣādayo hi vanaspatisattvānukāropadeśācchastre prāṇina uktāḥ na tu loke prāṇisaṃjñakāḥ kiṃtarhi jaṅgamā eva //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 6.0 arjunādā arjunavṛkṣapattrabhakṣā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 34.2 śastrāstrapāśāśaniśuṣkavṛkṣagirīndratoyāgniripuprahāraiḥ //
Śukasaptati
Śusa, 4, 6.3 viṣṇunā ca patyau vṛkṣāntaragate sā mohinī bhuktā ātmavaśīkṛtā /
Śusa, 28, 2.3 tāṃ ca prabhākaro brāhmaṇaḥ kṣetramadhye vibhītakavṛkṣasamīpe guptasthāne mudā ramater /
Śusa, 28, 2.5 tena ca vṛkṣārūḍhena tattathaiva dṛṣṭam /
Śusa, 28, 2.13 vṛkṣārūḍhayā ca tayā proktaṃ kapaṭena /
Śyainikaśāstra
Śyainikaśāstra, 4, 15.2 tato vṛkṣādyupari ca prakṣipyāhvāyayet kramāt //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 2.0 kāñcanāro vṛkṣaviśeṣaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.2 kuṭajapalāśāśvakarṇapāribhadrabibhītakāragvadhabilvakārkasnuhyapāmārgapāṭalānaktamālavṛkṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāś catasraḥ kośātakī samūlaphalapatraśākhā dahet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 2.0 bhūrjo vṛkṣaviśeṣaḥ tasya tvak tadākārāṇi tanupatrāṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 7.2 kāñcanāro vṛkṣaviśeṣaḥ prasiddha eva jvālāmukhī jayantī sā caturvidhā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 madhūkaṃ madhūkavṛkṣapuṣpāṇi vānarī kapikacchūḥ eteṣāṃ svarasena pratyekaṃ bhāvayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Gheraṇḍasaṃhitā
GherS, 2, 36.2 tiṣṭhati vṛkṣavad bhūmau vṛkṣāsanam idaṃ viduḥ //
GherS, 7, 19.2 vṛkṣagulmalatāvallītṛṇādyā vāri parvatāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 47.1 mṛtas tadvṛkṣaśākhāyāṃ lagnaṃ tasya kalevaram /
GokPurS, 4, 50.1 rājann adyāpi tac cheṣam aṅgaṃ tad vṛkṣagaṃ kapeḥ /
GokPurS, 4, 51.2 tathaiva vṛkṣasaṃsthaṃ tat kaper aṅgam apātayat //
GokPurS, 5, 58.1 kadācid vipine ghore vṛkṣamūlam upāśritaḥ /
GokPurS, 12, 53.1 vṛkṣamūlam upāśritya nirāhāro 'carat tapaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 41.2 vṛkṣakṣīrāmṛtā drākṣā abhīrūdaśamūlakaiḥ //
Haribhaktivilāsa
HBhVil, 3, 227.1 kṣīrivṛkṣasamudbhūtaṃ mālatīsambhavaṃ śubham /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 34-36, 2.0 śāntavṛkṣamayāv ekaikaśṛṅgā dvitīyā dviśṛṅgā //
Kokilasaṃdeśa
KokSam, 1, 57.2 viśrāntaḥ san kvacana vipule vṛkṣaśākhākuṭumbe tāṃ tatraiva kṣapaya rajanīṃ śrāntavisrastapakṣaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 18.2, 5.0 punaḥ lavaṇaṃ saindhavam āsurī rājikā śigruḥ saubhāñjanaṃ vṛkṣaviśeṣaḥ kāñjikaṃ pūrvoktam amlībhūtam etaiśceti //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 49.2, 2.0 patrābhrakamiti abhrakasya patrāṇi vābhrakasya satvaṃ punaḥ kāṃkṣī saurāṣṭrī kāntamākṣikaṃ kāntaścumbakaḥ mākṣikaṃ svarṇamākṣikaṃ eteṣāṃ dvandva ekatvaṃ punaretat nirguṇḍīgṛhakanyācāṅgerīpalāśaśākaiḥ puṭitaṃ nirguṇḍī sephālikā gṛhakanyā kumārī cāṅgerī amlaśākaḥ palāśo brahmavṛkṣaḥ śāko vṛkṣaviśeṣaḥ eteṣāṃ dvandvasamāsaḥ eteṣāṃ rasaṃ gṛhītvā pūrvauṣadhapuṭitaṃ kuryāt gharme iti śeṣaḥ //
MuA zu RHT, 6, 3.1, 2.0 pūrvoktaprakāreṇa grāsaṃ kavalaṃ yathāsaṃkhyaṃ cārayitvā punargarbhadrutiṃ kṛtvā tatastadanantaraṃ tadgarbhadrutaṃ sūtaṃ bhūrje bhūrjavṛkṣatvakpuṭake sthāpayedityarthaḥ //
MuA zu RHT, 7, 7.2, 1.0 atha kṣāravṛkṣagulmauṣadhiviśeṣānāha kadalītyādi //
MuA zu RHT, 7, 8.2, 2.0 kṣārā uktavṛkṣodbhavāḥ nitarām atiśayena garbhadrutijāraṇe rasāntargrāsajāraṇe śastā utkṛṣṭā bhavanti //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 36.1 prerayan kūpavāpīṣu vṛkṣacchedeṣu pātayan /
ParDhSmṛti, 11, 9.2 palāṇḍuvṛkṣaniryāsadevasvakavakāni ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 70.2, 2.0 bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho 'sāvagnidīptyādikṛd bhavet //
Rasataraṅgiṇī
RTar, 2, 16.1 koladāḍimavṛkṣāmlacāṅgerīciñcikārasaiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 3.1 yadā cāhaṃ bhagavan abhīkṣṇaṃ gacchāmi parvatagirikandarāṇi vanaṣaṇḍānyārāmanadīvṛkṣamūlānyekāntāni divāvihārāya tadāpyahaṃ bhagavan yadbhūyastvena anenaiva vihāreṇa viharāmi //
SDhPS, 6, 7.1 taccāsya buddhakṣetraṃ śuddhaṃ bhaviṣyati śuci apagatapāṣāṇaśarkarakaṭhalyam apagataśvabhraprapātam apagatasyandanikāgūthoḍigallaṃ samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ vaiḍūryamayaṃ ratnavṛkṣapratimaṇḍitaṃ suvarṇasūtrāṣṭāpadanibaddhaṃ puṣpābhikīrṇam //
SDhPS, 6, 37.1 samaṃ ca tad buddhakṣetraṃ bhaviṣyati ramaṇīyaṃ sphaṭikamayaṃ ratnavṛkṣavicitritamapagataśvabhraprapātamapagatagūtholigallaṃ manojñaṃ puṣpābhikīrṇam //
SDhPS, 6, 61.1 pariśuddhaṃ cāsya buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ darśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ suvarṇasūtrāchoḍitaṃ puṣpasaṃstarasaṃstṛtam apagatanirayatiryagyoniyamalokāsurakāyaṃ bahunaradevapratipūrṇaṃ bahuśrāvakaśatasahasropaśobhitaṃ bahubodhisattvaśatasahasrālaṃkṛtam //
SDhPS, 6, 81.1 pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca //
SDhPS, 7, 26.0 sa bodhivṛkṣamūle bodhimaṇḍe ekamantarakalpamasthāt //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 50.1 āgatāgatāśca te tathāgatā ratnavṛkṣamūle siṃhāsanamupaniśritya viharanti sma //
SDhPS, 11, 52.1 ekaikasmiṃśca ratnavṛkṣamūle siṃhāsanaṃ prajñaptamabhūt pañcayojanaśatānyuccaistvena mahāratnapratimaṇḍitam //
SDhPS, 11, 54.1 anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan //
SDhPS, 11, 62.1 sarvasmiṃśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt //
SDhPS, 11, 63.1 teṣu ratnavṛkṣamūleṣv āgatāgatāstathāgatāḥ siṃhāsaneṣu paryaṅkaṃ baddhvā niṣīdante sma //
SDhPS, 11, 67.1 tānyapi buddhakṣetrāṇi vaiḍūryamayāni saptaratnahemajālapraticchannāni kiṅkiṇījālālaṃkṛtāni māndāravamahāmāndāravapuṣpasaṃstīrṇāni divyavitānavitatāni divyapuṣpadāmābhipralambitāni divyagandhadhūpanadhūpitāni ratnavṛkṣopaśobhitāni //
SDhPS, 11, 70.1 tataste tathāgatā niṣīdante sma pṛthak pṛthak siṃhāsaneṣu ratnavṛkṣamūleṣu paryaṅkaṃ baddhvā //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 16, 15.1 teṣu ca lokadhātukoṭīnayutaśatasahasreṣu yāni tāni buddhakoṭīnayutaśatasahasrāṇyāgatya ratnavṛkṣamūleṣu siṃhāsanopaviṣṭāni tāni sarvāṇi cāvakiranti smābhyavakiranti smābhiprakiranti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 37.1 api kīṭapataṅgāśca vṛkṣagulmalatādayaḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 11.1 paśyate medinīṃ devaḥ savṛkṣauṣadhipalvalām /
SkPur (Rkh), Revākhaṇḍa, 10, 16.2 lokakṣayakarī raudrā vṛkṣavīrudvināśinī //
SkPur (Rkh), Revākhaṇḍa, 17, 14.1 bhaumaṃ yajjīvanaṃ kiṃcinnānāvṛkṣatṛṇālayam /
SkPur (Rkh), Revākhaṇḍa, 28, 30.1 gṛhān unmūlayāmāsa vṛkṣajātīnanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 36.1 vṛkṣagulmalatāvallyo gṛhāṇi ca samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 27.1 pārijātakapuṣpāṇi vṛkṣajātīnanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 17.2 vṛkṣacchāyāṃ samāśritya viśrāmamakaronnṛpaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 28.1 vicintyaivaṃ tato rājā vṛkṣamūlamupāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 40.1 tāvadvṛkṣasamārūḍhāṃ striyaṃ raktāmbarāvṛtām /
SkPur (Rkh), Revākhaṇḍa, 85, 43.1 vṛkṣacchāyānvitaḥ kaṇvo brāhmaṇenāvalokitaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 45.2 vṛkṣārūḍhāvadadvākyaṃ madbhartā preṣyatāmiti //
SkPur (Rkh), Revākhaṇḍa, 85, 49.1 vṛkṣasthāṃ dadṛśo bālāmuvāca nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 98, 28.2 dāmbhikaṃ vṛkṣacchedotthaṃ vivāhasya niṣedhajam //
SkPur (Rkh), Revākhaṇḍa, 156, 9.1 yatra sthitaiḥ pradṛśyante vṛkṣāgrāṇi narottamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 73.2 gulmavṛkṣalatāvallītvaksāratṛṇajātiṣu //
SkPur (Rkh), Revākhaṇḍa, 198, 7.1 aśokāśramamadhyastho vṛkṣamūle mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 10.1 vṛkṣāntarikṣasaṃsthāni jalasthalagatāni ca /
Sātvatatantra
SātT, 2, 19.2 dattvā svapādabhajanaṃ vasatāṃ gṛheṣu kanyāṃ ca vṛkṣajanitām adiśad dayāluḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 13.8 viṣayo vṛkṣādikampanahetuḥ /
Uḍḍāmareśvaratantra
UḍḍT, 8, 2.1 ekavṛkṣataṭe nārī snānaṃ kṛtvābhimantrayet /
UḍḍT, 9, 35.2 vaṭavṛkṣasamīpe sthitvā madyamāṃsādinaivedyaṃ tasyai mūlamantreṇa dattvā śeṣaṃ svayam apy aṅgīkṛtya sahasram ekaṃ mūlamantraṃ japet /
UḍḍT, 9, 47.1 lakṣadvayaṃ japen mantraṃ vaṭavṛkṣatale śuciḥ /
UḍḍT, 9, 53.4 madhūkavṛkṣatale mantraṃ caturdaśadināvadhi /
UḍḍT, 9, 82.3 vaṭavṛkṣatale kṛtvā candanena sumaṇḍalam //
UḍḍT, 12, 39.4 vṛkṣasthāvarajaṅgamākṛtiṃ samāṅgīkārāc ca vyāghralomādikaṃ pūrvodaryāṃ bhasmīkaroti sarvajanapriyo bhavati cirāyur bhavati /
UḍḍT, 13, 7.0 huṃ amukaṃ phaṭ phaṭ svāhā anena mantreṇa bhānuvṛkṣasamīpe sthitvāyutaikaṃ japet tataḥ kaṭutailena daśāṃśena havanaṃ kuryāt nipātīkaraṇaṃ bhavati //
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
UḍḍT, 15, 8.2 śirīṣavṛkṣatvakcūrṇaṃ khadiraṃ vinā tāmbūlarāgaṃ janayati /
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /