Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Garuḍapurāṇa
Kathāsaritsāgara
Āyurvedadīpikā

Lalitavistara
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
Mahābhārata
MBh, 1, 46, 30.1 sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā /
MBh, 1, 181, 4.8 jaghāna vīrān vṛkṣeṇa vāmenādbhutam ācaran /
MBh, 1, 192, 3.2 trāsayaṃścāpi saṃkruddho vṛkṣeṇa puruṣān raṇe //
MBh, 4, 32, 18.2 mā tvā vṛkṣeṇa karmāṇi kurvāṇam atimānuṣam /
MBh, 13, 5, 7.2 kṛtajñaḥ saha vṛkṣeṇa dharmātmā sa vyaśuṣyata //
Rāmāyaṇa
Rām, Ār, 58, 23.2 vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase //
Rām, Ār, 59, 4.1 vṛkṣeṇācchādya yadi māṃ sīte hasitum icchasi /
Rām, Yu, 44, 29.1 sa vṛkṣeṇa hatastena sakrodhena mahātmanā /
Rām, Yu, 46, 19.2 vṛkṣeṇābhihato mūrdhni prāṇāṃstatyāja rākṣasaḥ //
Garuḍapurāṇa
GarPur, 1, 114, 57.1 ekenāpi suvṛkṣeṇa puṣpitena sugandhinā /
Kathāsaritsāgara
KSS, 5, 2, 169.2 tasmāt sametu tenāsau vṛkṣeṇevārtavī latā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 11.2, 1.3 anadhyārūḍhānīti na mahatā pārśvasthena vṛkṣeṇākrāntāni /