Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 54.2 jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ //
KūPur, 1, 13, 15.2 teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā //
KūPur, 1, 15, 106.2 kāmavṛttyā mahāyogau pāpānnastrātumarhathaḥ //
KūPur, 1, 27, 21.1 kṛte tu mithunotpattirvṛttiḥ sākṣād rasollasā /
KūPur, 1, 27, 56.2 eṣā rajastamoyuktā vṛttirvai dvāpare smṛtā //
KūPur, 1, 44, 18.2 gacchanti tāṃ dharmaratā ye vai tāmasavṛttayaḥ //
KūPur, 2, 11, 12.1 mayyekacittatāyogo vṛttyantaranirodhataḥ /
KūPur, 2, 11, 40.1 deśāvasthitimālambya buddheryā vṛttisaṃtatiḥ /
KūPur, 2, 11, 40.2 vṛttyantarairasaṃsṛṣṭā taddhyānaṃ sūrayo viduḥ //
KūPur, 2, 12, 60.2 bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā //
KūPur, 2, 14, 26.1 vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu /
KūPur, 2, 14, 27.1 śreyaḥsu guruvad vṛttiṃ nityameva samācaret /
KūPur, 2, 14, 36.2 mātṛvad vṛttim ātiṣṭhen māttābhyo garīyasī //
KūPur, 2, 16, 13.1 aliṅgī liṅgiveṣeṇa yo vṛttimupajīvati /
KūPur, 2, 19, 18.2 vṛttyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam //
KūPur, 2, 21, 31.1 dattānuyogān vṛttyarthaṃ patitān manurabravīt /
KūPur, 2, 23, 27.1 vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ /
KūPur, 2, 24, 13.1 yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
KūPur, 2, 25, 4.2 kaṣṭā pāpīyasī vṛttiḥ kusīdaṃ tad vivarjayet //
KūPur, 2, 25, 5.1 kṣātravṛttiṃ parāṃ prāhurna svayaṃ karṣaṇaṃ dvijaiḥ /
KūPur, 2, 25, 6.1 tena cāvāpya jīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet /
KūPur, 2, 25, 10.2 vidyāśilpādayastvanye bahavo vṛttihetavaḥ //
KūPur, 2, 25, 11.2 śiloñche tasya kathite dve vṛttī paramarṣibhiḥ //
KūPur, 2, 25, 17.1 na lokavṛttiṃ varteta vṛttihetoḥ kathañcana /
KūPur, 2, 25, 17.1 na lokavṛttiṃ varteta vṛttihetoḥ kathañcana /
KūPur, 2, 26, 71.1 vṛttisaṅkocamanvicchenneheta dhanavistaram /
KūPur, 2, 27, 23.1 dantolūkhaliko vā syāt kāpotīṃ vṛttimāśrayet /
KūPur, 2, 42, 23.2 vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu nidhāya ca //
KūPur, 2, 44, 70.1 prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ /