Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 13, 68.1 tvaṃ no vṛttiprado dhātrā prajāpālo nirūpitaḥ /
ViPur, 1, 22, 26.1 āśritya tamaso vṛttim antakāle tathā prabhuḥ /
ViPur, 2, 14, 2.3 śrute tasminbhramantīva manaso mama vṛttayaḥ //
ViPur, 3, 5, 3.2 śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā //
ViPur, 3, 8, 23.1 vṛttyarthaṃ yājayeccānyān anyānadhyāpayet tathā /
ViPur, 3, 11, 23.1 tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam /
ViPur, 3, 18, 49.2 tatrāsyā sādhuvṛttīnām upaghātāya jāyate //
ViPur, 4, 2, 77.2 apyetatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim apekṣyaitat saṃcintayāmāsa /
ViPur, 4, 2, 92.1 tatrāpyanudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmanyagnīn samāropya bhikṣur abhavat //
ViPur, 4, 6, 37.1 so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva //
ViPur, 4, 21, 4.1 yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati //
ViPur, 4, 24, 83.1 anyāyam eva vṛttihetuḥ //
ViPur, 5, 7, 68.2 sāmarthyavānkṛpāmātramanovṛttiḥ prasīda me //
ViPur, 5, 10, 28.2 vidyā hyekā mahābhāga vārtā vṛttitrayāśrayā //
ViPur, 5, 10, 29.1 karṣakāṇāṃ kṛṣirvṛttiḥ paṇyaṃ vipaṇijīvinām /
ViPur, 5, 10, 29.2 asmākaṃ gauḥ parā vṛttirvārtābhedairiyaṃ tribhiḥ //
ViPur, 5, 21, 20.1 tasya śiṣyatvamabhyetya guruvṛttiparau hi tau /
ViPur, 6, 1, 36.2 śūdravṛttyā pravartsyanti kārukarmopajīvinaḥ //
ViPur, 6, 1, 37.2 pāṣaṇḍasaṃśrayāṃ vṛttim āśrayiṣyantyasaṃskṛtāḥ //