Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasikapriyā
Ratnadīpikā
Rājamārtaṇḍa
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Atharvaprāyaścittāni
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 6.2 vṛttyā śūdrasamo hy eṣa yāvad vedena jāyate iti //
BaudhDhS, 1, 5, 8.1 tasya vṛttiḥ //
BaudhDhS, 2, 2, 14.1 teṣāṃ tu nirveśaḥ patitavṛttir dvau saṃvatsarau //
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
BaudhDhS, 2, 4, 19.1 vaiśyavṛttir anuṣṭheyā pratyanantaratvāt //
BaudhDhS, 2, 5, 20.1 subrāhmaṇaśrotriyavedapāragebhyo gurvarthaniveśauṣadhārthavṛttikṣīṇayakṣyamāṇādhyayanādhvasaṃyogavaiśvajiteṣu dravyasaṃvibhāgo yathāśakti kāryo bahirvedi bhikṣamāṇeṣu //
BaudhDhS, 3, 1, 1.1 atha śālīnayāyāvaracakracaradharmakāṅkṣiṇāṃ navabhir vṛttibhir vartamānānām //
BaudhDhS, 3, 1, 2.1 teṣāṃ tadvartanād vṛttir ity ucyate //
BaudhDhS, 3, 1, 4.1 vṛttyā varayā yātīti yāyāvaratvam //
BaudhDhS, 3, 1, 8.1 tāsām eva vānyāpi daśamī vṛttir bhavati //
BaudhDhS, 3, 1, 9.1 ā navavṛtteḥ //
BaudhDhS, 3, 2, 10.1 vṛtter vṛtter avārttāyāṃ tayaiva tasya dhruvaṃ vartanād dhruveti parikīrtitā //
BaudhDhS, 3, 2, 10.1 vṛtter vṛtter avārttāyāṃ tayaiva tasya dhruvaṃ vartanād dhruveti parikīrtitā //
BaudhDhS, 3, 2, 16.2 vṛttibhiḥ śrānto vṛddhatvād dhātukṣayād vā sajjanebhyaḥ siddham annam icchatīti siddhecchā //
BaudhDhS, 3, 2, 19.3 tair eva sadṛśī vṛttiḥ pratyakṣaṃ svargalakṣaṇam //
BaudhDhS, 3, 3, 21.1 kṛcchrāṃ vṛttim asaṃhāryāṃ sāmānyāṃ mṛgapakṣibhiḥ /
BaudhDhS, 3, 3, 22.1 parigṛhya śubhāṃ vṛttim etāṃ durjanavarjitām /
BaudhDhS, 3, 3, 23.2 tair eva sadṛśī vṛttiḥ pratyakṣaṃ svargalakṣaṇam //
BaudhDhS, 4, 5, 28.2 kāpotavṛttiniṣṭhasya pītvāpaḥ śudhyate tribhiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 17.1 athāsmā atithir bhavati guroḥ samānavṛttir vaikhānaso vā gṛhastho vānaprasthaḥ /
BaudhGS, 3, 3, 16.2 adhonābhy uparijānv ācchādya triṣavaṇam udakam upaspṛśan anagnipakvavṛttir acchāyopayogo nāgāraṃ praviśed anyatra guruniyogāt //
BaudhGS, 3, 3, 25.1 guroḥ samānavṛttiṣu guruvṛttiḥ syāt //
BaudhGS, 3, 3, 25.1 guroḥ samānavṛttiṣu guruvṛttiḥ syāt //
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 1.0 dakṣiṇataḥ prācīnāvītī vaiśampāyanāya phaliṅgave tittiraya ukhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya kaṇvāya bodhāyanāya bharadvājāya sūtrakārāyāpastambāya sarvebhyaḥ sūtrakārebhya ācāryebhyaḥ ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhyaśca kalpayāmīti //
Gautamadharmasūtra
GautDhS, 1, 3, 7.1 gurvabhāve tadapatyavṛttis tadabhāve vṛddhe sabrahmacāriṇyagnau vā //
GautDhS, 1, 4, 22.1 asamānāyāṃ tu śūdrāt patitavṛttiḥ //
GautDhS, 1, 7, 6.1 tadalābhe kṣatravṛttiḥ //
GautDhS, 1, 7, 7.1 tadalābhe vaiśyavṛttiḥ //
GautDhS, 1, 7, 22.1 sarvathā vṛttir aśaktāv aśaudreṇa //
GautDhS, 1, 8, 7.1 tadapekṣas tadvṛttiḥ //
GautDhS, 1, 9, 69.1 āryavṛttiḥ //
GautDhS, 2, 1, 19.1 kṣatriyaś ced anyas tam upajīvet tadvṛttyā //
GautDhS, 2, 1, 30.1 adhikena vṛttiḥ //
GautDhS, 2, 1, 55.1 svadāravṛttiḥ //
GautDhS, 2, 1, 57.1 tebhyo vṛttiṃ lipseta //
GautDhS, 2, 1, 61.1 śilpavṛttiś ca //
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
GautDhS, 2, 8, 5.1 vṛttiś cennāntareṇa śūdrāt //
GautDhS, 3, 10, 37.1 śūdrāputro 'pyanapatyasya śuśrūṣuś cellabhate vṛttimūlam antevāsividhinā //
Gobhilagṛhyasūtra
GobhGS, 4, 8, 18.0 vṛttyavicchittikāmo haritagomayān sāyaṃ prātar juhuyāt //
GobhGS, 4, 9, 15.0 vṛttyavicchittikāmaḥ kambūkān sāyaṃ prātar juhuyāt kṣudhe svāhā kṣutpipāsābhyāṃ svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 20, 1.1 vaiśampāyanāya paliṅgave tittirāyokhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya sūtrakārebhyaḥ satyāṣāḍhāya pravacanakartṛbhya ācāryebhya ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhya iti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 30.2 nirbhayās tu sukhaṃ vaidyāś caranty akṣayyavṛttayaḥ //
Khādiragṛhyasūtra
KhādGS, 4, 3, 6.0 kambūkān sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
KhādGS, 4, 3, 17.0 haritagomayena sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 24.0 vivṛtyāvṛtya vetarathāvṛttiḥ //
KātyŚS, 20, 2, 14.0 brāhmaṇo 'śvamedhe 'vidvān vṛttiḥ sa vaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 4.0 bhaikṣācāryavṛttiḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 2.0 mārgavāsāḥ saṃhatakeśo bhaikṣācāryavṛttiḥ saśalkadaṇḍaḥ saptamuñjāṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
Vasiṣṭhadharmasūtra
VasDhS, 1, 23.1 yo 'gnīn apavidhyed guruṃ ca yaḥ pratidaghnuyān nāstiko nāstikavṛttiḥ somaṃ ca vikrīṇīyād ity upapātakāni //
VasDhS, 2, 6.3 vṛttyā śūdrasamo hy eṣa yāvad vede na jāyata iti //
VasDhS, 2, 20.1 teṣāṃ paricaryā śūdrasya niyatā ca vṛttiḥ //
VasDhS, 2, 22.1 ajīvantaḥ svadharmeṇānantarāṃ yavīyasīṃ vṛttim ātiṣṭheran //
VasDhS, 13, 54.1 guror gurau saṃnihite guruvadvṛttir iṣyate /
VasDhS, 19, 30.1 etena mātṛvṛttir vyākhyātā //
VasDhS, 21, 31.1 nāstikavṛttis tv atikṛcchram //
VasDhS, 29, 16.2 yat kiṃcit kurute pāpaṃ puruṣo vṛttikarṣitaḥ /
Vārāhagṛhyasūtra
VārGS, 6, 3.0 mārgavāsāḥ saṃhatakeśaḥ bhaikṣācaryavṛttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
VārGS, 6, 15.0 indriyasaṃyataḥ sāyaṃ prātar bhaikṣyavṛttiḥ //
VārGS, 6, 17.0 adhaḥśāyī ācāryādhīnavṛttiḥ tannisargād aśanam ayācitaṃ lavaṇam //
VārGS, 9, 20.1 yājanaṃ vṛttiḥ /
VārGS, 9, 20.3 asaṃsidhyamānāyāṃ vā vaiśyavṛttiḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 35.0 yasmiṃstv anācāryasaṃbandhād gauravaṃ vṛttis tasminn anvaksthānīye 'py ācāryasya //
ĀpDhS, 1, 7, 26.0 śāstuś cānāgamād vṛttir anyatra //
ĀpDhS, 1, 7, 27.0 anyatropasaṃgrahaṇād ucchiṣṭāśanāc cācāryavad ācāryadāre vṛttiḥ //
ĀpDhS, 1, 7, 30.0 ucchiṣṭāśanavarjam ācāryavad ācāryaputre vṛttiḥ //
ĀpDhS, 1, 8, 23.0 tasmin guror vṛttiḥ //
ĀpDhS, 1, 18, 8.0 vṛttiṃ prāpya viramet //
ĀpDhS, 1, 18, 15.0 suvarṇam dattvā paśuṃ vā bhuñjīta nātyantam anvavasyed vṛttiṃ prāpya viramet //
ĀpDhS, 1, 21, 4.0 vṛttiṃ prāpya viramet //
ĀpDhS, 1, 24, 16.0 sā vṛttiḥ //
ĀpDhS, 1, 28, 19.2 sā vṛttiḥ ṣaṇmāsān //
ĀpDhS, 1, 29, 1.2 grāme prāṇavṛttiṃ pratilabhya śūnyāgāraṃ vṛkṣamūlaṃ vābhyupāśrayen na hi ma āryaiḥ saṃprayogo vidyate /
ĀpDhS, 1, 29, 17.0 patanīyavṛttis tv aśucikarāṇāṃ dvādaśa māsān dvādaśārdhamāsān dvādaśa dvādaśāhān dvādaśa saptāhān dvādaśa tryahān dvādaśāhaṃ saptāhaṃ tryaham ekāham //
ĀpDhS, 1, 30, 4.0 teṣu sarveṣu snātakavadvṛttiḥ //
ĀpDhS, 2, 5, 5.0 āsane śayane bhakṣye bhojye vāsasi vā saṃnihite nihīnataravṛttiḥ syāt //
ĀpDhS, 2, 17, 17.0 udīcyavṛttis tv āsanagatānāṃ hasteṣūdapātrānayanam //
ĀpDhS, 2, 18, 4.1 adhonābhyuparijānvācchādya triṣavaṇam udakam upaspṛśann anagnipakvavṛttir acchāyopagaḥ sthānāsanikaḥ saṃvatsaram etad vrataṃ caret /
ĀpDhS, 2, 21, 10.2 svādhyāya evotsṛjamāno vācaṃ grāme prāṇavṛttiṃ pratilabhyāniho 'namutraś caret //
ĀpDhS, 2, 22, 17.0 tasyāraṇyenaivāta ūrdhvaṃ homo vṛttiḥ pratīkṣācchādanaṃ ca //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 13.0 uñchaśilam ayācitapratigrahaḥ sādhubhyo yācito vā yājanaṃ vṛttiḥ //
ŚāṅkhGS, 4, 11, 15.0 asaṃsidhyamānāyāṃ vaiśyavṛttir vā //
Arthaśāstra
ArthaŚ, 1, 3, 10.1 brahmacāriṇaḥ svādhyāyo 'gnikāryābhiṣekau bhaikṣavratitvam ācārye prāṇāntikī vṛttistadabhāve guruputre sabrahmacāriṇi vā //
ArthaŚ, 1, 6, 4.1 tadviruddhavṛttir avaśyendriyaś cāturanto api rājā sadyo vinaśyati //
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 9, 4.1 pratyakṣaparokṣānumeyā hi rājavṛttiḥ //
ArthaŚ, 1, 11, 7.1 vṛttikāmāṃścopajapet etenaiva veṣeṇa rājārthaścaritavyo bhaktavetanakāle copasthātavyam iti //
ArthaŚ, 1, 11, 9.1 karṣako vṛttikṣīṇaḥ prajñāśaucayukto gṛhapatikavyañjanaḥ //
ArthaŚ, 1, 11, 11.1 vāṇijako vṛttikṣīṇaḥ prajñāśaucayukto vaidehakavyañjanaḥ //
ArthaŚ, 1, 11, 13.1 muṇḍo jaṭilo vā vṛttikāmastāpasavyañjanaḥ //
ArthaŚ, 1, 11, 20.1 mantrī caiṣāṃ vṛttikarmabhyāṃ viyateta //
ArthaŚ, 1, 12, 4.1 parivrājikā vṛttikāmā daridrā vidhavā pragalbhā brāhmaṇyantaḥpure kṛtasatkārā mahāmātrakulānyabhigacchet //
ArthaŚ, 1, 15, 7.1 iṅgitam anyathāvṛttiḥ //
ArthaŚ, 1, 15, 18.1 pratyakṣaparokṣānumeyā hi rājavṛttiḥ //
ArthaŚ, 1, 16, 9.1 durgarāṣṭrapramāṇaṃ sāravṛttigupticchidrāṇi copalabheta //
ArthaŚ, 1, 18, 1.1 vinīto rājaputraḥ kṛcchravṛttir asadṛśe karmaṇi niyuktaḥ pitaram anuvarteta anyatra prāṇabādhakaprakṛtikopakapātakebhyaḥ //
ArthaŚ, 1, 18, 6.1 bandhavadhabhayād vā yaḥ sāmanto nyāyavṛttir dhārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ tam āśrayeta //
ArthaŚ, 1, 19, 32.2 dakṣiṇā vṛttisāmyaṃ tu dīkṣā tasyābhiṣecanam //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 7, 13.1 tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ vā strījanaṃ dāyavṛttistrījanābhimantāraṃ vā bandhum //
ArthaŚ, 14, 3, 71.1 eteṣām ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti pade 'syāsane vā nikhātaḥ śoṣeṇa mārayati āpaṇe kṣetre gṛhe vā vṛtticchedaṃ karoti //
Avadānaśataka
AvŚat, 17, 5.2 pañcānām api gāndharvikaśatānāṃ prītisaumanasyajātānām etad abhavat vayaṃ nīce karmaṇi vartāmahe kṛcchravṛttayaś ca /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 38.0 vṛttisargatāyaneṣu kramaḥ //
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Aṣṭādhyāyī, 5, 2, 101.0 prajñāśraddhārcāvṛttibhyo ṇaḥ //
Buddhacarita
BCar, 7, 14.2 yathāgamaṃ vṛttiriyaṃ munīnāṃ bhinnāstu te te tapasāṃ vikalpāḥ //
BCar, 7, 16.1 aśmaprayatnārjitavṛttayo 'nye kecitsvadantāpahatānnabhakṣāḥ /
BCar, 9, 16.1 meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām /
BCar, 9, 16.2 tāṃ vṛttimasmāsu karoti śoko vikarṣaṇocchoṣaṇadāhabhedaiḥ //
BCar, 11, 2.2 yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ //
BCar, 11, 2.2 yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ //
BCar, 11, 18.2 cintāpi teṣāmaśivā vadhāya sadvṛttināṃ kiṃ punaravratānām //
Carakasaṃhitā
Ca, Sū., 1, 67.2 svasthavṛttau mataṃ kiṃcittrividhaṃ dravyamucyate //
Ca, Sū., 5, 14.2 svasthavṛttimabhipretya guṇataḥ sampravakṣyate //
Ca, Sū., 5, 104.2 vṛttyupāyānniṣeveta ye syurdharmāvirodhinaḥ /
Ca, Sū., 7, 41.1 viparītaguṇasteṣāṃ svasthavṛttervidhirhitaḥ /
Ca, Sū., 9, 26.2 prakṛtistheṣu bhūteṣu vaidyavṛttiścaturvidheti //
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 13, 7.2 acche saṃśodhane caiva snehe kā vṛttiriṣyate //
Ca, Sū., 13, 81.2 syāttvasaṃśodhanārthīye vṛttiḥ snehe viriktavat //
Ca, Sū., 21, 51.1 dehavṛttau yathāhārastathā svapnaḥ sukho mataḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 29, 12.1 vṛttihetorbhiṣaṅmānapūrṇān mūrkhaviśāradān /
Ca, Sū., 30, 29.2 tatrānugrahārthaṃ prāṇināṃ brāhmaṇaiḥ ārakṣārthaṃ rājanyaiḥ vṛttyarthaṃ vaiśyaiḥ sāmānyato vā dharmārthakāmaparigrahārthaṃ sarvaiḥ /
Ca, Sū., 30, 32.2 sa cārthaḥ prakaraṇairvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayād daśaprakaraṇaḥ tāni ca prakaraṇāni kevalenopadekṣyante tantreṇa //
Ca, Vim., 3, 14.2 śasyate dehavṛttiśca bheṣajaiḥ pūrvamuddhṛtaiḥ //
Ca, Śār., 3, 13.5 nānāvidhāni khalu sattvāni tāni sarvāṇyekapuruṣe bhavanti na ca bhavantyekakālam ekaṃ tu prāyovṛttyāha //
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Ca, Śār., 6, 23.4 sa tenāhāreṇopaṣṭabdhaḥ paratantravṛttirmātaramāśritya vartayatyantargataḥ //
Ca, Śār., 6, 24.2 paraṃ tvataḥ svatantravṛttirbhavati //
Ca, Cik., 1, 3, 9.1 saṃvatsaraṃ payovṛttirgavāṃ madhye vaset sadā /
Ca, Cik., 1, 4, 59.1 kurvate ye tu vṛttyarthaṃ cikitsāpaṇyavikrayam /
Ca, Cik., 2, 1, 21.2 prītirbalaṃ sukhaṃ vṛttir vistāro vipulaṃ kulam //
Mahābhārata
MBh, 1, 3, 34.3 vatsopamanyo kena vṛttiṃ kalpayasi /
MBh, 1, 3, 35.2 bhaikṣeṇa vṛttiṃ kalpayāmīti //
MBh, 1, 3, 38.3 kenedānīṃ vṛttiṃ kalpayasīti //
MBh, 1, 3, 39.3 tena vṛttiṃ kalpayāmīti //
MBh, 1, 3, 40.2 naiṣā nyāyyā guruvṛttiḥ /
MBh, 1, 3, 40.3 anyeṣām api vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ //
MBh, 1, 3, 43.4 kena vṛttiṃ kalpayasīti //
MBh, 1, 3, 44.2 bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti //
MBh, 1, 3, 47.6 kena vṛttiṃ kalpayasīti //
MBh, 1, 3, 49.3 tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ /
MBh, 1, 3, 75.2 prītau svas tavānayā guruvṛttyā /
MBh, 1, 67, 33.10 pativratānāṃ yad vṛttistāṃ vṛttim anupālaya /
MBh, 1, 67, 33.10 pativratānāṃ yad vṛttistāṃ vṛttim anupālaya /
MBh, 1, 72, 7.3 guror garīyasī vṛttyā tasmād gurutarā mama /
MBh, 1, 74, 8.4 svavṛttim ananuṣṭhāya dharmam utsṛjya tattvataḥ //
MBh, 1, 74, 9.1 śiṣyasyāśiṣyavṛtter hi na kṣantavyaṃ bubhūṣatā /
MBh, 1, 74, 9.2 śiṣye cācāryavṛttiṃ hi visṛjya vipathaṃ gate /
MBh, 1, 81, 13.2 śiloñchavṛttim āsthāya śeṣānnakṛtabhojanaḥ //
MBh, 1, 93, 45.2 tasya kīrtiṃ ca vṛttiṃ ca mahato nṛpasadguṇān /
MBh, 1, 109, 12.2 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā /
MBh, 1, 110, 19.1 etayā satataṃ vṛttyā carann evaṃprakārayā /
MBh, 1, 110, 21.2 upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi //
MBh, 1, 110, 29.3 svavṛttim anuvartiṣye tām ahaṃ pitur avyayām //
MBh, 1, 114, 63.2 adhikāṃ sma tato vṛttim avartan pāṇḍavān prati /
MBh, 1, 116, 27.2 vṛttim ārye cariṣyāmi spṛśed enastathā hi mām /
MBh, 1, 116, 30.52 tasmāt sarve kurudhvaṃ vai guruvṛttim atandritāḥ /
MBh, 1, 122, 11.5 droṇaḥ samuditān dṛṣṭvā kurūn vṛttiparīpsayā /
MBh, 1, 123, 13.1 tasminn ācāryavṛttiṃ ca paramām āsthitastadā /
MBh, 1, 137, 16.32 ātmanaśca pituścaiva satyadharmāryavṛttibhiḥ /
MBh, 1, 150, 6.2 lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā //
MBh, 1, 176, 7.1 tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ /
MBh, 1, 200, 9.35 lopenāgamadharmeṇa saṃkrameṇa ca vṛttiṣu /
MBh, 1, 220, 19.3 babhāra caitān saṃjātān svavṛttyā snehaviklavā //
MBh, 2, 5, 8.2 vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu //
MBh, 2, 5, 15.2 kaccid vṛttim udāsīne madhyame cānuvartase //
MBh, 2, 5, 82.2 āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca /
MBh, 2, 5, 91.1 kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha /
MBh, 2, 15, 9.3 kṣatriyaḥ sarvaśo rājan yasya vṛttiḥ parājaye //
MBh, 2, 50, 15.1 kṣatriyasya mahārāja jaye vṛttiḥ samāhitā /
MBh, 2, 50, 15.2 sa vai dharmo 'stvadharmo vā svavṛttau bharatarṣabha //
MBh, 2, 50, 20.2 śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī //
MBh, 2, 50, 22.2 yena sādhāraṇī vṛttiḥ sa śatrur netaro janaḥ //
MBh, 2, 63, 3.2 anavadyā vai patiṣu kāmavṛttir nityaṃ dāsye viditaṃ vai tavāstu //
MBh, 3, 2, 59.1 etāṃ yo vartate vṛttiṃ vartamāno gṛhāśrame /
MBh, 3, 26, 16.1 satyena dharmeṇa yathārhavṛttyā hriyā tathā sarvabhūtānyatītya /
MBh, 3, 27, 20.1 brāhmaṇeṣūttamā vṛttis tava nityaṃ yudhiṣṭhira /
MBh, 3, 29, 13.2 preṣyāḥ putrāś ca bhṛtyāś ca tathodāsīnavṛttayaḥ //
MBh, 3, 31, 38.1 āryāñśīlavato dṛṣṭvā hrīmato vṛttikarśitān /
MBh, 3, 33, 4.2 jaṅgamāḥ karmaṇā vṛttim āpnuvanti yudhiṣṭhira //
MBh, 3, 33, 5.2 icchanti karmaṇā vṛttim avāptuṃ pretya ceha ca //
MBh, 3, 33, 10.3 nānyathā hyabhijānanti vṛttiṃ loke kathaṃcana //
MBh, 3, 37, 13.1 samā yadyapi bhīṣmasya vṛttirasmāsu teṣu ca /
MBh, 3, 38, 7.1 sarvayodheṣu caivāsya sadā vṛttir anuttamā /
MBh, 3, 80, 64.1 śākavṛttiḥ phalair vāpi kaumāraṃ vindate padam /
MBh, 3, 90, 21.1 sa ced yathocitāṃ vṛttiṃ na dadyānmanujeśvaraḥ /
MBh, 3, 115, 25.2 brāhmaṇaḥ kṣatravṛttir vai tava putro bhaviṣyati //
MBh, 3, 156, 6.2 mātāpitroś ca te vṛttiḥ kaccit pārtha na sīdati //
MBh, 3, 177, 30.1 vṛttyā śūdrasamo hyeṣa yāvad vede na jāyate /
MBh, 3, 180, 26.1 yathā tvam evārhasi teṣu vṛttiṃ prayoktum āryā ca yathaiva kuntī /
MBh, 3, 185, 8.2 bhakṣayanti yathā vṛttir vihitā naḥ sanātanī //
MBh, 3, 188, 53.2 yugānte bharataśreṣṭha vṛttilobhāt kariṣyati //
MBh, 3, 200, 41.2 prājñasyānantarā vṛttir iha loke paratra ca //
MBh, 3, 200, 42.2 asaṃkleśena lokasya vṛttiṃ lipseta vai dvija //
MBh, 3, 201, 17.1 teṣām api guṇāḥ sarve guṇavṛttiḥ parasparam /
MBh, 3, 218, 47.3 sinīvālīṃ kuhūṃ caiva sadvṛttim aparājitām //
MBh, 3, 222, 17.1 vartāmyahaṃ tu yāṃ vṛttiṃ pāṇḍaveṣu mahātmasu /
MBh, 3, 238, 15.1 brāhmaṇāḥ śreṇimukhyāś ca tathodāsīnavṛttayaḥ /
MBh, 3, 238, 24.1 brāhmaṇeṣu sadā vṛttiṃ kurvīthāś cāpramādataḥ /
MBh, 3, 246, 3.2 śiloñchavṛttir dharmātmā mudgalaḥ saṃśitavrataḥ /
MBh, 3, 246, 4.1 atithivratī kriyāvāṃśca kāpotīṃ vṛttim āsthitaḥ /
MBh, 3, 246, 5.2 kapotavṛttyā pakṣeṇa vrīhidroṇam upārjayat //
MBh, 3, 246, 8.1 sa parvakālaṃ kṛtvā tu munivṛttyā samanvitaḥ /
MBh, 3, 247, 41.2 śiloñchavṛttim utsṛjya śamam ātiṣṭhad uttamam //
MBh, 3, 281, 21.1 tapasā guruvṛttyā ca bhartuḥ snehād vratena ca /
MBh, 3, 281, 46.2 satāṃ sadā śāśvatī dharmavṛttiḥ santo na sīdanti na ca vyathanti /
MBh, 3, 287, 21.2 samyagvṛttyānavadyāṅgi tava bhṛtyajaneṣvapi //
MBh, 4, 3, 19.7 vyasanaśatanimagnā vikriyante na sādhvyo muditahṛdayavṛttir vākyam etajjagāda //
MBh, 5, 22, 3.1 nāhaṃ kvacit saṃjaya pāṇḍavānāṃ mithyāvṛttiṃ kāṃcana jātvapaśyam /
MBh, 5, 23, 8.2 sa kauravyaḥ kuśalī tāta bhīṣmo yathāpūrvaṃ vṛttir apyasya kaccit //
MBh, 5, 23, 15.1 kaccid rājā brāhmaṇānāṃ yathāvat pravartate pūrvavat tāta vṛttim /
MBh, 5, 23, 16.2 kaccinna hetor iva vartmabhūta upekṣate teṣu sa nyūnavṛttim //
MBh, 5, 23, 18.1 kaccid rājā dhṛtarāṣṭraḥ saputro bubhūṣate vṛttim amātyavarge /
MBh, 5, 26, 27.2 yaccāsmākaṃ kauravair bhūtapūrvaṃ yā no vṛttir dhārtarāṣṭre tadāsīt //
MBh, 5, 28, 3.1 evam etāvāpadi liṅgam etad dharmādharmau vṛttinityau bhajetām /
MBh, 5, 28, 6.1 manīṣiṇāṃ tattvavicchedanāya vidhīyate satsu vṛttiḥ sadaiva /
MBh, 5, 29, 25.2 akāmātmā samavṛttiḥ prajāsu nādhārmikān anurudhyeta kāmān //
MBh, 5, 30, 31.1 kaccit putrā jīvaputrāḥ susamyag vartante vo vṛttim anṛśaṃsarūpām /
MBh, 5, 30, 33.1 kaccid vṛttiṃ śvaśureṣu bhadrāḥ kalyāṇīṃ vartadhvam anṛśaṃsarūpām /
MBh, 5, 30, 33.2 yathā ca vaḥ syuḥ patayo 'nukūlās tathā vṛttim ātmanaḥ sthāpayadhvam //
MBh, 5, 30, 38.1 kaccid vṛttir vartate vai purāṇī kaccid bhogān dhārtarāṣṭro dadāti /
MBh, 5, 37, 21.1 na bhṛtyānāṃ vṛttisaṃrodhanena bāhyaṃ janaṃ saṃjighṛkṣed apūrvam /
MBh, 5, 37, 22.1 kṛtyāni pūrvaṃ parisaṃkhyāya sarvāṇy āyavyayāvanurūpāṃ ca vṛttim /
MBh, 5, 37, 35.1 utpādya putrān anṛṇāṃśca kṛtvā vṛttiṃ ca tebhyo 'nuvidhāya kāṃcit /
MBh, 5, 38, 7.1 nīvāramūleṅgudaśākavṛttiḥ susaṃyatātmāgnikāryeṣv acodyaḥ /
MBh, 5, 39, 19.1 dīyantāṃ grāmakāḥ kecit teṣāṃ vṛttyartham īśvara /
MBh, 5, 44, 10.1 samā gurau yathā vṛttir gurupatnyāṃ tathā bhavet /
MBh, 5, 44, 12.2 satāṃ vṛttiṃ bahuguṇām evam eti guroḥ putre bhavati ca vṛttir eṣā //
MBh, 5, 44, 12.2 satāṃ vṛttiṃ bahuguṇām evam eti guroḥ putre bhavati ca vṛttir eṣā //
MBh, 5, 63, 16.2 sabhrātṝn abhijānīhi vṛttyā ca pratipādaya //
MBh, 5, 70, 46.2 sa naḥ svadharmo 'dharmo vā vṛttir anyā vigarhitā //
MBh, 5, 71, 5.1 na hi kārpaṇyam āsthāya śakyā vṛttir yudhiṣṭhira /
MBh, 5, 72, 21.1 apyudāsīnavṛttiḥ syād yathā naḥ kurubhiḥ saha /
MBh, 5, 75, 11.1 lokasya nānyato vṛttiḥ pāṇḍavānyatra karmaṇaḥ /
MBh, 5, 82, 25.2 āryāḥ kulīnā hrīmanto brāhmīṃ vṛttim anuṣṭhitāḥ //
MBh, 5, 88, 73.2 vṛtteḥ kṛpaṇalabdhāyā apratiṣṭhaiva jyāyasī //
MBh, 5, 90, 8.2 bhūyasīṃ vartate vṛttiṃ na śame kurute manaḥ //
MBh, 5, 93, 45.2 guror garīyasī vṛttir yā ca śiṣyasya bhārata //
MBh, 5, 93, 54.2 saputre tvayi vṛttiṃ ca vartate yāṃ narādhipa //
MBh, 5, 122, 10.1 viparītā tviyaṃ vṛttir asakṛl lakṣyate tvayi /
MBh, 5, 125, 18.2 bhayād vṛttiṃ samīkṣyaivaṃ praṇamed iha kasyacit //
MBh, 5, 126, 16.1 evaṃbuddhiḥ pāṇḍaveṣu mithyāvṛttiḥ sadā bhavān /
MBh, 5, 126, 17.2 mithyāvṛttir anāryaḥ sann adya vipratipadyase //
MBh, 5, 131, 23.1 na tveva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi /
MBh, 5, 131, 38.2 kṛpaṇānām asattvānāṃ mā vṛttim anuvartithāḥ //
MBh, 5, 132, 22.2 atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase //
MBh, 5, 132, 37.2 bhayād vṛttisamīkṣo vā na named iha kasyacit //
MBh, 5, 146, 14.1 nāhaṃ tvatto 'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa /
MBh, 5, 154, 27.2 saṃbandhiṣu samāṃ vṛttiṃ vartasva madhusūdana //
MBh, 7, 69, 12.1 yathāśakti ca te brahman vartaye vṛttim uttamām /
MBh, 7, 133, 35.2 guruvṛttiratāḥ prājñā dharmanityā yaśasvinaḥ //
MBh, 7, 134, 62.2 pataṃgavṛttim āsthāya phalgunaṃ yoddhum icchati //
MBh, 7, 167, 45.1 sa prāpya tādṛśīṃ vṛttiṃ satkṛtaḥ satataṃ paraiḥ /
MBh, 9, 47, 29.2 vṛttyarthaṃ phalamūlāni samāhartuṃ yayuḥ kila //
MBh, 9, 47, 30.1 teṣāṃ vṛttyarthināṃ tatra vasatāṃ himavadvane /
MBh, 9, 50, 35.2 vṛttyarthaṃ prādravan rājan kṣudhārtāḥ sarvatodiśam //
MBh, 10, 1, 46.1 pataṃgāgnisamāṃ vṛttim āsthāyātmavināśinīm /
MBh, 10, 17, 17.2 ābhyo māṃ bhagavān pātu vṛttir āsāṃ vidhīyatām //
MBh, 12, 8, 7.1 kāpālīṃ nṛpa pāpiṣṭhāṃ vṛttim āsthāya jīvataḥ /
MBh, 12, 9, 37.1 etayā satataṃ vṛttyā carann evaṃprakārayā /
MBh, 12, 18, 5.1 taṃ dadarśa priyā bhāryā bhaikṣyavṛttim akiṃcanam /
MBh, 12, 18, 7.2 kāpālīṃ vṛttim āsthāya dhānāmuṣṭir vane 'caraḥ //
MBh, 12, 18, 33.2 dharmadhvajānāṃ muṇḍānāṃ vṛttyartham iti me matiḥ //
MBh, 12, 22, 11.2 jñātīnāṃ pāpavṛttīnāṃ jaghāna navatīr nava //
MBh, 12, 41, 6.2 dhṛtarāṣṭre yathāpūrvaṃ vṛttiṃ vartitum arhatha //
MBh, 12, 45, 8.1 kṛpāya ca mahārāja guruvṛttim avartata /
MBh, 12, 56, 59.1 na vṛttyā parituṣyanti rājadeyaṃ haranti ca /
MBh, 12, 57, 26.1 pratyakṣā ca parokṣā ca vṛttiścāsya bhavet sadā /
MBh, 12, 59, 56.1 duṣṭeṅgitaṃ ca vividhaṃ vṛttiścaivānujīvinām /
MBh, 12, 59, 68.2 vṛttir bharataśārdūla nityaṃ caivānvavekṣaṇam //
MBh, 12, 60, 24.1 tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanam /
MBh, 12, 60, 31.1 tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanam /
MBh, 12, 60, 34.2 kalpyāṃ tasya tu tenāhur vṛttiṃ dharmavido janāḥ /
MBh, 12, 61, 16.2 gṛhasthavṛttiṃ praviśodhya samyak svarge viśuddhaṃ phalam āpnute saḥ //
MBh, 12, 63, 6.1 nirmaryāde cāśane krūravṛttau hiṃsātmake tyaktadharmasvavṛtte /
MBh, 12, 65, 10.1 anyathā vartamānasya na sā vṛttiḥ prakalpyate /
MBh, 12, 65, 20.1 ahiṃsā satyam akrodho vṛttidāyānupālanam /
MBh, 12, 66, 6.2 yathoktavṛtter vīrasya kṣemāśramapadaṃ bhavet //
MBh, 12, 67, 22.3 viśeṣato manuṣyeṣu mithyāvṛttiṣu nityadā //
MBh, 12, 76, 1.2 yayā vṛttyā mahīpālo vivardhayati mānavān /
MBh, 12, 77, 14.1 sa cenno parivarteta kṛtavṛttiḥ paraṃtapa /
MBh, 12, 78, 1.3 kayā ca vṛttyā varteta tanme brūhi pitāmaha //
MBh, 12, 79, 1.2 vyākhyātā kṣatradharmeṇa vṛttir āpatsu bhārata /
MBh, 12, 79, 2.3 kṛṣigorakṣam āsthāya vyasane vṛttisaṃkṣaye //
MBh, 12, 80, 13.2 taṃ ca vikretum icchanti na vṛthā vṛttir iṣyate /
MBh, 12, 83, 1.2 eṣā prathamato vṛttir dvitīyāṃ śṛṇu bhārata /
MBh, 12, 83, 23.3 bhaktyā vṛttiṃ samākhyātuṃ bhavato 'ntikam āgamam //
MBh, 12, 84, 48.2 svāminaṃ tvanuvartanti vṛttyartham iha mantriṇaḥ //
MBh, 12, 87, 2.3 nyāyyaṃ tatra paripraṣṭuṃ guptiṃ vṛttiṃ ca bhārata //
MBh, 12, 87, 24.2 yogakṣemaṃ ca vṛttiṃ ca nityam eva prakalpayet //
MBh, 12, 88, 12.1 utpattiṃ dānavṛttiṃ ca śilpaṃ samprekṣya cāsakṛt /
MBh, 12, 90, 3.2 parikalpyāsya vṛttiḥ syāt sadārasya narādhipa //
MBh, 12, 90, 25.1 eṣā te rāṣṭravṛttiśca rāṣṭraguptiśca bhārata /
MBh, 12, 94, 1.3 tāṃ vṛttim upajīvanti ye bhavanti tadanvayāḥ //
MBh, 12, 94, 3.1 yad vṛttim upajīvanti prakṛtisthasya mānavāḥ /
MBh, 12, 94, 5.1 yo 'tyantācaritāṃ vṛttiṃ kṣatriyo nānuvartate /
MBh, 12, 97, 10.2 tāṃ vṛttiṃ nānuvarteta vijigīṣur mahīpatiḥ /
MBh, 12, 105, 49.1 na tveva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi /
MBh, 12, 105, 49.2 nṛśaṃsavṛttiṃ pāpiṣṭhāṃ duḥkhāṃ kāpuruṣocitām //
MBh, 12, 106, 6.2 dātum arhati te vṛttiṃ vaidehaḥ satyasaṃgaraḥ //
MBh, 12, 108, 1.3 dharmo vṛttaṃ ca vṛttiśca vṛttyupāyaphalāni ca //
MBh, 12, 108, 1.3 dharmo vṛttaṃ ca vṛttiśca vṛttyupāyaphalāni ca //
MBh, 12, 108, 5.1 kṣīṇasaṃgrahavṛttiśca yathāvat saṃprakīrtitā /
MBh, 12, 108, 6.2 gaṇānāṃ vṛttim icchāmi śrotuṃ matimatāṃ vara //
MBh, 12, 108, 13.1 tatra dānena bhidyante gaṇāḥ saṃghātavṛttayaḥ /
MBh, 12, 108, 15.2 bāhyāśca maitrīṃ kurvanti teṣu saṃghātavṛttiṣu //
MBh, 12, 109, 8.2 pitṛvṛttyā tvimaṃ lokaṃ mātṛvṛttyā tathāparam /
MBh, 12, 109, 8.2 pitṛvṛttyā tvimaṃ lokaṃ mātṛvṛttyā tathāparam /
MBh, 12, 109, 8.3 brahmalokaṃ guror vṛttyā nityam eva cariṣyasi //
MBh, 12, 111, 3.1 ye dambhānna japanti sma yeṣāṃ vṛttiśca saṃvṛtā /
MBh, 12, 111, 5.1 mātāpitrośca ye vṛttiṃ vartante dharmakovidāḥ /
MBh, 12, 112, 16.2 iha cāmutra cāniṣṭāṃ tasmād vṛttiṃ na rocaye //
MBh, 12, 112, 29.1 kiṃ tu svenāsmi saṃtuṣṭo duḥkhā vṛttir anuṣṭhitā /
MBh, 12, 112, 35.2 kalpitā yā ca te vṛttiḥ sā bhavet tava susthirā //
MBh, 12, 112, 51.2 sarveṣām eva so 'smākaṃ vṛttibhaṅgeṣu vartate //
MBh, 12, 114, 14.2 saṃśrayed vaitasīṃ vṛttim evaṃ prajñānalakṣaṇam //
MBh, 12, 124, 31.1 brāhmaṇo 'pi yathānyāyaṃ guruvṛttim anuttamām /
MBh, 12, 124, 39.1 yathāvad guruvṛttyā te prīto 'smi dvijasattama /
MBh, 12, 128, 14.2 dharmaṃ prāpya nyāyavṛttim abalīyānna vindati //
MBh, 12, 128, 20.1 kṣatriyo vṛttisaṃrodhe kasya nādātum arhati /
MBh, 12, 128, 24.1 svadharmānantarā vṛttir yānyān anupajīvataḥ /
MBh, 12, 128, 25.2 api hyetad brāhmaṇeṣu dṛṣṭaṃ vṛttiparikṣaye //
MBh, 12, 128, 28.1 anyatra rājan hiṃsāyā vṛttir nehāsti kasyacit /
MBh, 12, 128, 29.1 na śaṅkhalikhitāṃ vṛttiṃ śakyam āsthāya jīvitum /
MBh, 12, 130, 7.1 yeṣāṃ balakṛtā vṛttir naiṣām anyābhirocate /
MBh, 12, 131, 5.1 uccair vṛtteḥ śriyo hānir yathaiva maraṇaṃ tathā /
MBh, 12, 133, 21.1 ye hi rāṣṭroparodhena vṛttiṃ kurvanti kecana /
MBh, 12, 133, 23.3 vṛttiṃ ca lebhire sarve pāpebhyaścāpyupāraman //
MBh, 12, 134, 9.2 saiva vṛttir ayajñeṣu tathā dharmo vidhīyate //
MBh, 12, 140, 36.1 yā devatāsu vṛttiste sāstu vipreṣu sarvadā /
MBh, 12, 141, 14.1 evaṃ tu vartamānasya tasya vṛttiṃ durātmanaḥ /
MBh, 12, 141, 15.2 daivayogavimūḍhasya nānyā vṛttir arocata //
MBh, 12, 142, 17.1 yāsmākaṃ vihitā vṛttiḥ kāpotī jātidharmataḥ /
MBh, 12, 142, 36.2 babhūva bharataśreṣṭha garhayan vṛttim ātmanaḥ //
MBh, 12, 152, 20.2 yeṣu vṛttibhayaṃ nāsti paralokabhayaṃ na ca //
MBh, 12, 158, 9.2 samāneṣveva doṣeṣu vṛttyartham upaghātayet //
MBh, 12, 159, 5.1 yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
MBh, 12, 159, 13.2 śrutaśīle samājñāya vṛttim asya prakalpayet /
MBh, 12, 161, 2.1 dharme cārthe ca kāme ca lokavṛttiḥ samāhitā /
MBh, 12, 162, 48.2 vṛttyartham iha samprāptaṃ viddhi māṃ dvijasattama //
MBh, 12, 172, 8.1 kā nu prajñā śrutaṃ vā kiṃ vṛttir vā kā nu te mune /
MBh, 12, 173, 34.2 jugupsitāṃ sukṛpaṇāṃ pāpāṃ vṛttim upāsate //
MBh, 12, 173, 35.1 utsahante ca te vṛttim anyām apyupasevitum /
MBh, 12, 181, 12.1 goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ /
MBh, 12, 183, 4.1 tatra tvevaṃvidhā vṛttir loke satyānṛtā bhavet /
MBh, 12, 184, 18.1 uñchavṛttir gṛhastho yaḥ svadharmacaraṇe rataḥ /
MBh, 12, 192, 94.1 te coñchavṛttaye rājanmayā samapavarjite /
MBh, 12, 207, 10.1 samyagvṛttir brahmalokaṃ prāpnuyānmadhyamaḥ surān /
MBh, 12, 207, 10.2 dvijāgryo jāyate vidvān kanyasīṃ vṛttim āsthitaḥ //
MBh, 12, 208, 20.2 yena tantramayaṃ tantraṃ vṛttiḥ syāt tat tad ācaret //
MBh, 12, 220, 5.1 yasya rājño narāstāta sāttvikīṃ vṛttim āsthitāḥ /
MBh, 12, 221, 82.2 aṣṭamī vṛttir etāsāṃ purogā pākaśāsana //
MBh, 12, 224, 51.1 pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ /
MBh, 12, 227, 3.2 asaṃrodhena bhūtānāṃ vṛttiṃ lipseta vai dvijaḥ //
MBh, 12, 227, 10.1 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 227, 25.2 asaṃrodhena dharmasya vṛttiṃ lipsed agarhitām //
MBh, 12, 227, 29.1 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 230, 1.2 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate /
MBh, 12, 230, 5.1 pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ /
MBh, 12, 234, 2.1 bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm /
MBh, 12, 234, 2.1 bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm /
MBh, 12, 234, 5.2 yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam /
MBh, 12, 235, 2.1 gṛhasthavṛttayaścaiva catasraḥ kavibhiḥ smṛtāḥ /
MBh, 12, 235, 3.1 aśvastano 'tha kāpotīm āśrito vṛttim āharet /
MBh, 12, 235, 20.2 gṛhasthavṛttayastisras tāsāṃ niḥśreyasaṃ param //
MBh, 12, 235, 23.2 gṛhasthavṛttayastvetā vartayed yo gatavyathaḥ //
MBh, 12, 236, 1.2 proktā gṛhasthavṛttiste vihitā yā manīṣiṇām /
MBh, 12, 236, 2.1 kramaśastvavadhūyaināṃ tṛtīyāṃ vṛttim uttamām /
MBh, 12, 236, 8.1 vānaprasthāśrame 'pyetāścatasro vṛttayaḥ smṛtāḥ /
MBh, 12, 250, 34.2 evaṃ dharmastvām upaiṣyatyameyo na cādharmaṃ lapsyase tulyavṛttiḥ //
MBh, 12, 250, 39.2 nānāvṛttir dehināṃ dehabhede tasmād vāyur devadevo viśiṣṭaḥ //
MBh, 12, 254, 6.2 yā vṛttiḥ sa paro dharmastena jīvāmi jājale //
MBh, 12, 254, 44.1 kṛṣiṃ sādhviti manyante sā ca vṛttiḥ sudāruṇā /
MBh, 12, 255, 1.3 svargadvāraṃ ca vṛttiṃ ca bhūtānām avarotsyate //
MBh, 12, 255, 4.2 vakṣyāmi jājale vṛttiṃ nāsmi brāhmaṇa nāstikaḥ /
MBh, 12, 255, 34.2 grāmyāṃ vṛttiṃ lipsamānaḥ kāṃ gatiṃ yāti jājale /
MBh, 12, 259, 26.1 śreyasaḥ śreyasīm evaṃ vṛttiṃ loko 'nuvartate /
MBh, 12, 261, 46.2 jñānād apetya yā vṛttiḥ sā vināśayati prajāḥ //
MBh, 12, 264, 2.3 uñchavṛtteḥ purāvṛttaṃ yajñārthe brāhmaṇasya ha //
MBh, 12, 264, 3.2 uñchavṛttir ṛṣiḥ kaścid yajñe yajñaṃ samādadhe //
MBh, 12, 276, 41.1 śiṣyopādhyāyikā vṛttir yatra syāt susamāhitā /
MBh, 12, 276, 51.1 aśucīnyatra paśyeta brāhmaṇān vṛttikarśitān /
MBh, 12, 276, 58.1 evaṃ pravartamānasya vṛttiṃ praṇihitātmanaḥ /
MBh, 12, 280, 2.1 sevāśritena manasā vṛttihīnasya śasyate /
MBh, 12, 282, 1.2 vṛttiḥ sakāśād varṇebhyastribhyo hīnasya śobhanā /
MBh, 12, 282, 2.1 vṛttiścennāsti śūdrasya pitṛpaitāmahī dhruvā /
MBh, 12, 282, 2.2 na vṛttiṃ parato mārgecchuśrūṣāṃ tu prayojayet //
MBh, 12, 283, 3.2 śūdrasyāpi vidhīyante yadā vṛttir na jāyate //
MBh, 12, 284, 34.2 dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate //
MBh, 12, 308, 28.1 so 'haṃ tām akhilāṃ vṛttiṃ trividhāṃ mokṣasaṃhitām /
MBh, 12, 308, 85.2 tatra yā nṛpate vṛttistat prayojanam iṣyate //
MBh, 12, 309, 55.2 prakāśagūḍhavṛttiṣu svadharmam eva pālaya //
MBh, 12, 313, 15.1 tapasā guruvṛttyā ca brahmacaryeṇa cābhibho /
MBh, 12, 316, 7.2 sadvṛttiḥ samudācāraḥ śreya etad anuttamam //
MBh, 12, 329, 12.2 apadhvastā dasyubhūtā bhavanti yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ //
MBh, 12, 341, 4.2 kule mahati vikhyāte viśiṣṭāṃ vṛttim āsthitaḥ //
MBh, 12, 351, 1.3 uñchavṛttivrate siddho munir eṣa divaṃ gataḥ //
MBh, 13, 23, 2.2 svavṛttim abhipannāya liṅgine vetarāya vā /
MBh, 13, 24, 22.2 prāṇivikrayavṛttiśca rājannārhanti ketanam //
MBh, 13, 24, 28.2 bhikṣāvṛttiḥ kriyāvāṃśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 30.2 sasaṃjño bhaikṣyavṛttiśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 50.1 cāritraniyatā rājan ye kṛśāḥ kṛśavṛttayaḥ /
MBh, 13, 24, 65.1 vṛtticchedaṃ gṛhacchedaṃ dāracchedaṃ ca bhārata /
MBh, 13, 24, 66.1 sūcakāḥ saṃdhibhettāraḥ paravṛttyupajīvakāḥ /
MBh, 13, 25, 5.1 brāhmaṇaṃ svayam āhūya bhikṣārthe kṛśavṛttinam /
MBh, 13, 25, 6.2 vṛttiṃ harati durbuddhistaṃ vidyād brahmaghātinam //
MBh, 13, 27, 19.3 śiloñchavṛtteḥ saṃvādaṃ siddhasya ca yudhiṣṭhira //
MBh, 13, 27, 21.1 śilavṛtter gṛhaṃ prāptaḥ sa tena vidhinārcitaḥ /
MBh, 13, 27, 23.1 śilavṛttiḥ kathānte tu siddham āmantrya yatnataḥ /
MBh, 13, 27, 24.1 śilavṛttir uvāca /
MBh, 13, 27, 102.1 śilavṛttistu siddhasya vākyaiḥ saṃbodhitastadā /
MBh, 13, 32, 19.2 kapotavṛttayo nityaṃ tānnamasyāmi yādava //
MBh, 13, 41, 33.1 vipulasya gurau vṛttiṃ bhaktim ātmani ca prabhuḥ /
MBh, 13, 45, 17.2 āsurād adhisaṃbhūtā dharmād viṣamavṛttayaḥ //
MBh, 13, 58, 11.1 kṛśāya hrīmate tāta vṛttikṣīṇāya sīdate /
MBh, 13, 58, 28.2 vṛttim arhatyupakṣeptuṃ tvad anyaḥ kurusattama //
MBh, 13, 60, 14.2 ajugupsāṃśca vijñāya brāhmaṇān vṛttikarśitān //
MBh, 13, 60, 15.1 upacchannaṃ prakāśaṃ vā vṛttyā tān pratipādaya /
MBh, 13, 60, 17.2 ātmanaśca pareṣāṃ ca vṛttiṃ saṃrakṣa bhārata //
MBh, 13, 61, 16.1 yat kiṃcit puruṣaḥ pāpaṃ kurute vṛttikarśitaḥ /
MBh, 13, 61, 26.1 kṛśāya mriyamāṇāya vṛttimlānāya sīdate /
MBh, 13, 61, 26.2 bhūmiṃ vṛttikarīṃ dattvā satrī bhavati mānavaḥ //
MBh, 13, 63, 21.1 dattvā yathoktaṃ viprebhyo vṛttim iṣṭāṃ sa vindati /
MBh, 13, 68, 17.2 yaścāsya kurute vṛttiṃ sarve te pitarastrayaḥ //
MBh, 13, 68, 20.2 vṛttiṃ viprāyātisṛjeta tasmai yastulyaśīlaśca saputradāraḥ //
MBh, 13, 70, 34.1 goṣu kṣāntaṃ gośaraṇyaṃ kṛtajñaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ /
MBh, 13, 70, 34.2 vṛttiglāne saṃbhrame vā mahārthe kṛṣyarthe vā homahetoḥ prasūtyām //
MBh, 13, 72, 3.2 saśarīrā hi tān yānti brāhmaṇāḥ śubhavṛttayaḥ //
MBh, 13, 72, 21.2 manasā goṣu na druhyed govṛttir go'nukampakaḥ //
MBh, 13, 72, 37.2 goṣu kṣāntaṃ nātitīkṣṇaṃ śaraṇyaṃ vṛttiglānaṃ tādṛśaṃ pātram āhuḥ //
MBh, 13, 72, 38.1 vṛttiglāne sīdati cātimātraṃ kṛṣyarthaṃ vā homahetoḥ prasūtyām /
MBh, 13, 72, 45.1 mṛtyukāle sahasrākṣa yāṃ vṛttim anukāṅkṣate /
MBh, 13, 76, 11.2 asṛjad vṛttim evāgre prajānāṃ hitakāmyayā //
MBh, 13, 76, 12.2 tathā vṛttiṃ samāśritya vartayanti prajā vibho //
MBh, 13, 76, 15.1 etānyeva tu bhūtāni prākrośan vṛttikāṅkṣayā /
MBh, 13, 76, 15.2 vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat //
MBh, 13, 76, 18.2 suvarṇavarṇāḥ kapilāḥ prajānāṃ vṛttidhenavaḥ //
MBh, 13, 76, 31.1 lokajyeṣṭhā lokavṛttipravṛttā rudropetāḥ somaviṣyandabhūtāḥ /
MBh, 13, 94, 11.2 kṛcchrām āpedire vṛttim annahetostapasvinaḥ //
MBh, 13, 96, 22.3 śvaśurāt tasya vṛttiḥ syād yaste harati puṣkaram //
MBh, 13, 96, 34.3 śunaḥ karṣatu vṛttyarthe yaste harati puṣkaram //
MBh, 13, 96, 36.2 sa rājāstvakṛtaprajñaḥ kāmavṛttiśca pāpakṛt /
MBh, 13, 96, 39.2 ekapādena vṛttyarthaṃ grāmadvāre sa tiṣṭhatu /
MBh, 13, 108, 2.3 guror garīyasī vṛttir yā cecchiṣyasya bhārata //
MBh, 13, 108, 16.2 sa hyeṣāṃ vṛttidātā syāt sa caitān paripālayet //
MBh, 13, 125, 13.1 avṛttyā kliśyamāno 'pi vṛttyupāyān vigarhayan /
MBh, 13, 127, 50.2 tasyā vṛttyā ca buddhyā ca prītimān abhavat prabhuḥ //
MBh, 13, 129, 7.2 vṛttyarthaṃ brāhmaṇānāṃ vai śṛṇu tāni samāhitā //
MBh, 13, 129, 20.2 tasya vṛttiṃ pravakṣyāmi śṛṇu me devi tattvataḥ //
MBh, 13, 129, 39.2 uñcham uñchanti dharmajñāḥ śākunīṃ vṛttim āsthitāḥ //
MBh, 13, 132, 16.2 vṛttyarthaṃ dharmahetor vā sevitavyaḥ sadā naraiḥ /
MBh, 13, 132, 19.1 vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca /
MBh, 13, 137, 16.2 kṣatrād vṛttir brāhmaṇānāṃ taiḥ kathaṃ brāhmaṇo varaḥ //
MBh, 13, 137, 17.1 sarvabhūtapradhānāṃstān bhaikṣavṛttīn ahaṃ sadā /
MBh, 13, 147, 23.1 brāhmaṇeṣu ca vṛttir yā pitṛpaitāmahocitā /
MBh, 13, 149, 7.2 na vidvān vidyayā hīnaṃ vṛttyartham upasaṃśrayet //
MBh, 14, 2, 6.1 nemām arhasi mūḍhānāṃ vṛttiṃ tvam anuvartitum /
MBh, 14, 2, 6.2 pitṛpaitāmahīṃ vṛttim āsthāya dhuram udvaha //
MBh, 14, 16, 26.2 bhāvena toṣayaccainaṃ guruvṛttyā paraṃtapaḥ //
MBh, 14, 36, 13.1 asmṛtiścāvipākaśca nāstikyaṃ bhinnavṛttitā /
MBh, 14, 36, 13.2 nirviśeṣatvam andhatvaṃ jaghanyaguṇavṛttitā //
MBh, 14, 39, 4.2 saṃghātavṛttayo hyete vartante hetvahetubhiḥ //
MBh, 14, 42, 8.1 bahir ātmāna ityete dīnāḥ kṛpaṇavṛttayaḥ /
MBh, 14, 45, 21.2 dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttim ācaret //
MBh, 14, 46, 17.2 ya icchenmokṣam āsthātum uttamāṃ vṛttim āśrayet //
MBh, 14, 46, 26.1 mudhāvṛttir asaktaśca sarvabhūtair asaṃvidam /
MBh, 14, 46, 30.1 asaṃrodhena bhūtānāṃ vṛttiṃ lipseta mokṣavit /
MBh, 14, 49, 4.1 hiṃsāparāśca ye loke ye ca nāstikavṛttayaḥ /
MBh, 14, 55, 3.2 auttaṅkīṃ guruvṛttiṃ vai prāpnuyām iti bhārata //
MBh, 14, 92, 7.2 uñchavṛtter vadānyasya kurukṣetranivāsinaḥ //
MBh, 14, 92, 19.3 uñchavṛtter vadānyasya kurukṣetranivāsinaḥ //
MBh, 14, 92, 21.2 uñchavṛtter yathāvṛttaṃ kurukṣetranivāsinaḥ //
MBh, 14, 93, 2.2 uñchavṛttir dvijaḥ kaścit kāpotir abhavat purā //
MBh, 14, 93, 17.1 sa uñchavṛttiḥ taṃ prekṣya kṣudhāparigataṃ dvijam /
MBh, 14, 93, 29.2 tam uñchavṛttir ālakṣya tataścintāparo 'bhavat //
MBh, 14, 93, 40.2 uñchavṛttistu savrīḍo babhūva dvijasattamaḥ //
MBh, 14, 93, 48.2 kṛcchravṛttiṃ nirāhārāṃ drakṣyāmi tvāṃ kathaṃ nvaham //
MBh, 14, 93, 53.3 yā tvaṃ dharmavratopetā guruvṛttim avekṣase //
MBh, 14, 93, 77.2 nyāyavṛttir hi tapasā dānavit svargam aśnute //
MBh, 14, 95, 2.1 tatoñchavṛtter yad vṛttaṃ saktudāne phalaṃ mahat /
MBh, 15, 1, 8.3 samāṃ vṛttim avartanta tayoḥ śvaśrvor yathāvidhi //
MBh, 15, 1, 10.1 tathaiva kuntī gāndhāryāṃ guruvṛttim avartata /
MBh, 15, 2, 11.2 śiṣyavṛttau sthitānnityaṃ guruvat paryapaśyata //
MBh, 15, 3, 2.1 vartamāneṣu sadvṛttiṃ pāṇḍaveṣu mahātmasu /
MBh, 15, 11, 16.2 tiṣṭhethā rājaśārdūla vaitasīṃ vṛttim āsthitaḥ //
MBh, 15, 33, 3.1 kaccid vartasi paurāṇīṃ vṛttiṃ rājarṣisevitām /
MBh, 15, 44, 50.1 nyāyataḥ śvaśure vṛttiṃ prayujya prayayustataḥ /
Manusmṛti
ManuS, 1, 113.1 vṛttīnāṃ lakṣaṇaṃ caiva snātakasya vratāni ca /
ManuS, 2, 24.2 śūdras tu yasmin kasmin vā nivased vṛttikarśitaḥ //
ManuS, 2, 133.2 mātṛvad vṛttim ātiṣṭhen mātā tābhyo garīyasī //
ManuS, 2, 141.2 yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate //
ManuS, 2, 188.2 bhaikṣeṇa vratino vṛttir upavāsasamā smṛtā //
ManuS, 2, 205.1 guror gurau saṃnihite guruvad vṛttim ācaret /
ManuS, 2, 206.1 vidyāguruṣv evam eva nityā vṛttiḥ svayoniṣu /
ManuS, 2, 207.1 śreyaḥsu guruvad vṛttiṃ nityam eva samācaret /
ManuS, 2, 247.2 gurudāre sapiṇḍe vā guruvad vṛttim ācaret //
ManuS, 3, 150.1 ye stenapatitaklībā ye ca nāstikavṛttayaḥ /
ManuS, 3, 164.2 hiṃsro vṛṣalavṛttiś ca gaṇānāṃ caiva yājakaḥ //
ManuS, 3, 286.2 dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatām iti //
ManuS, 4, 2.2 yā vṛttis tāṃ samāsthāya vipro jīved anāpadi //
ManuS, 4, 11.1 na lokavṛttaṃ varteta vṛttihetoḥ kathaṃcana /
ManuS, 4, 13.1 ato 'nyatamayā vṛttyā jīvaṃs tu snātako dvijaḥ /
ManuS, 4, 200.1 aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati /
ManuS, 4, 252.2 ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā //
ManuS, 4, 259.1 eṣoditā gṛhasthasya vṛttir viprasya śāśvatī /
ManuS, 5, 22.2 bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā //
ManuS, 7, 125.2 pratyahaṃ kalpayed vṛttiṃ sthānaṃ karmānurūpataḥ //
ManuS, 7, 135.1 śrutavṛtte viditvāsya vṛttiṃ dharmyāṃ prakalpayet /
ManuS, 8, 173.2 varteta yāmyayā vṛttyā jitakrodho jitendriyaḥ //
ManuS, 8, 411.1 kṣatriyaṃ caiva vaiśyaṃ ca brāhmaṇo vṛttikarśitau /
ManuS, 9, 73.1 vidhāya vṛttiṃ bhāryāyāḥ pravaset kāryavān naraḥ /
ManuS, 9, 74.1 vidhāya proṣite vṛttiṃ jīven niyamam āsthitā /
ManuS, 10, 2.1 sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi /
ManuS, 10, 83.1 vaiśyavṛttyāpi jīvaṃs tu brāhmaṇaḥ kṣatriyo 'pi vā /
ManuS, 10, 84.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
ManuS, 10, 85.1 idaṃ tu vṛttivaikalyāt tyajato dharmanaipuṇyam /
ManuS, 10, 95.2 na tv eva jyāyaṃsīṃ vṛttim abhimanyeta karhicit //
ManuS, 10, 98.1 vaiśyo 'jīvan svadharmeṇa śūdravṛttyāpi vartayet /
ManuS, 10, 101.1 vaiśyavṛttim anātiṣṭhan brāhmaṇaḥ sve pathi sthitaḥ /
ManuS, 10, 121.1 śūdras tu vṛttim ākāṅkṣan kṣatram ārādhayed yadi /
ManuS, 10, 124.1 prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ /
ManuS, 11, 7.1 yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
ManuS, 11, 22.2 śrutaśīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet //
ManuS, 11, 23.1 kalpayitvāsya vṛttiṃ ca rakṣed enaṃ samantataḥ /
ManuS, 12, 33.1 lobhaḥ svapno 'dhṛtiḥ krauryaṃ nāstikyaṃ bhinnavṛttitā /
Nyāyasūtra
NyāSū, 2, 1, 11.0 yugapatsiddhau pratyarthaniyatatvāt kramavṛttitvābhāvo buddhīnām //
NyāSū, 3, 2, 6.0 kramavṛttitvāt ayugapat grahaṇam //
NyāSū, 3, 2, 26.0 nāntaḥśarīravṛttitvāt manasaḥ //
NyāSū, 4, 2, 6.0 vṛttyanupapatterapi tarhi na saṃśayaḥ //
Rāmāyaṇa
Rām, Ay, 3, 27.1 parokṣayā vartamāno vṛttyā pratyakṣayā tathā /
Rām, Ay, 10, 34.1 sadā te jananītulyāṃ vṛttiṃ vahati rāghavaḥ /
Rām, Ay, 20, 21.1 pūrvarājarṣivṛttyā hi vanavāso vidhīyate /
Rām, Ay, 39, 5.1 vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ /
Rām, Ay, 52, 15.2 sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu //
Rām, Ay, 57, 24.2 mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati //
Rām, Ay, 66, 42.1 sa svavṛttiṃ samāsthāya pitā te tat tathākarot /
Rām, Ay, 67, 6.1 nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām /
Rām, Ay, 67, 6.2 vartate guruvṛttijño yathā mātari vartate //
Rām, Ay, 84, 19.3 guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā //
Rām, Ay, 96, 18.2 vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe //
Rām, Ay, 101, 8.2 anayā vartamāno 'haṃ vṛttyā hīnapratijñayā //
Rām, Ay, 107, 16.2 nivedya gurave rājyaṃ bhajiṣye guruvṛttitām //
Rām, Ay, 108, 7.2 pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate //
Rām, Ay, 110, 5.1 yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ /
Rām, Ay, 110, 10.2 tathāvṛttiś ca yātā tvaṃ patiśuśrūṣayā divam //
Rām, Ki, 17, 28.2 rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ //
Rām, Ki, 17, 28.2 rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ //
Rām, Ki, 18, 49.1 yā te narapate vṛttir bharate lakṣmaṇe ca yā /
Rām, Ki, 57, 30.1 asmākaṃ vihitā vṛttir nisargeṇa ca dūrataḥ /
Rām, Ki, 57, 30.2 vihitā pādamūle tu vṛttiś caraṇayodhinām //
Rām, Su, 50, 5.1 rājan dharmaviruddhaṃ ca lokavṛtteśca garhitam /
Rām, Yu, 116, 22.1 mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca /
Rām, Utt, 79, 3.2 puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayatyasau //
Saundarānanda
SaundĀ, 2, 42.2 tena satsvapi bhogeṣu nāsevīndriyavṛttitā //
SaundĀ, 11, 17.2 marṣaṇaṃ praṇayaścaiva mitravṛttiriyaṃ satām //
SaundĀ, 13, 14.2 tyāgācca jyotiṣādīnāṃ caturṇāṃ vṛttighātinām //
SaundĀ, 13, 18.2 ājīvo bhikṣuṇā caiva pareṣvāyattavṛttinā //
SaundĀ, 17, 59.1 agnidrumājyāmbuṣu yā hi vṛttiḥ kabandhavāyvagnidivākarāṇām /
SaundĀ, 17, 59.2 doṣeṣu tāṃ vṛttimiyāya nando nirvāpaṇotpāṭanadāhaśoṣaiḥ //
Yogasūtra
YS, 1, 2.1 yogaś cittavṛttinirodhaḥ //
YS, 1, 4.1 vṛttisārūpyam itaratra //
YS, 1, 5.1 vṛttayaḥ pañcatayyaḥ kliṣṭāḥ akliṣṭāḥ //
YS, 1, 10.1 abhāvapratyayālambanā vṛttir nidrā //
YS, 2, 11.1 dhyānaheyās tadvṛttayaḥ //
YS, 2, 15.1 pariṇāmatāpasaṃskāraduḥkhaguṇavṛttirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
YS, 2, 50.1 sa tu bāhyābhyantarastambhavṛttir deśakālasaṃkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ //
YS, 3, 43.1 bahirakalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ //
YS, 4, 17.1 sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt //
Abhidharmakośa
AbhidhKo, 1, 23.2 dūrāśutaravṛttyānyat yathāsthānaṃ kramo'thavā //
AbhidhKo, 5, 21.1 dvidhordhvavṛtternāto 'nyau catvāryeveti bāhyakāḥ /
Amarakośa
AKośa, 2, 587.2 ājīvo jīvikā vārtā vṛttir vartanajīvane //
AKośa, 2, 588.1 striyāṃ kṛṣiḥ pāśupālyaṃ vāṇijyaṃ ceti vṛttayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 6.2 rasajaṃ vapuṣo janma vṛttir vṛddhir alolatā //
AHS, Nidānasthāna, 6, 2.2 jīvitāntāya jāyante viṣe tūtkarṣavṛttitaḥ //
AHS, Cikitsitasthāna, 3, 119.1 palaṃ kṣīrayutaṃ māsaṃ kṣīravṛttiranannabhuk /
AHS, Cikitsitasthāna, 7, 3.2 madyasya viṣasādṛśyād viṣaṃ tūtkarṣavṛttibhiḥ //
AHS, Cikitsitasthāna, 7, 75.1 snātaḥ praṇamya suravipragurūn yathāsvaṃ vṛttiṃ vidhāya ca samastaparigrahasya /
AHS, Cikitsitasthāna, 12, 37.2 gośakṛnmūtravṛttir vā gobhireva saha bhramet //
AHS, Cikitsitasthāna, 15, 112.2 nivātasthaḥ payovṛttiḥ snehadroṇyāṃ vaset tataḥ //
AHS, Cikitsitasthāna, 15, 118.1 syāt kṣīravṛttiḥ ṣaṇmāsāṃstrīn peyāṃ payasā pibet /
AHS, Utt., 36, 9.1 pāpavṛttitayā vairād devarṣiyamacodanāt /
AHS, Utt., 39, 55.1 lihyān madhughṛtābhyāṃ vā kṣīravṛttir anannabhuk /
AHS, Utt., 39, 167.1 sarpiḥsnigdhaṃ māsam ekaṃ yatātmā māsād ūrdhvaṃ sarvathā svairavṛttiḥ /
Bhallaṭaśataka
BhallŚ, 1, 10.1 sadvṛttayaḥ sadasadarthavivekino ye te paśya kīdṛśam amuṃ samudāharanti /
BhallŚ, 1, 12.1 paṅktau viśantu gaṇitāḥ pratilomavṛttyā pūrve bhaveyur iyatāpy athavā traperan /
BhallŚ, 1, 59.1 maulau sanmaṇayo gṛhaṃ giriguhā tyāgitvam ātmatvaco niryatnopanataś caiva vṛttir anilair ekatra caryedṛśī /
Bodhicaryāvatāra
BoCA, 5, 15.1 sahāpi vākcharīrābhyāṃ mandavṛtterna tatphalam /
BoCA, 8, 166.2 sthāpyo navavadhūvṛttau hrīto bhīto'tha saṃvṛtaḥ //
BoCA, 10, 28.2 nirdvaṃdvā nirupāyāstāḥ santu svādhīnavṛttayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 73.2 svāmicittānukūlaiva vṛttir āsthīyatām iti //
BKŚS, 9, 27.2 na vidyāsiddhim āptvāpi jāyante paṅguvṛttayaḥ //
BKŚS, 12, 84.2 yācñāvṛttikadarthitair bahubhir apy āptair na hi prārthakāḥ prītiṃ yānti tathā yathā tanubhir apy arthaiḥ sukhābhyāgataiḥ //
BKŚS, 17, 151.1 vṛttibhir dakṣiṇādyābhis tad gītaṃ gītakaṃ tayā /
BKŚS, 20, 257.1 athavā niṣpravīṇeṣu bahirvṛttikuṭumbiṣu /
BKŚS, 20, 350.1 cittavṛttinirodhena yat khinnair mokṣubhiś ciram /
BKŚS, 22, 56.1 yeṣāṃ karma ca vṛttiś ca vihite pāṭhapāṭhane /
Daśakumāracarita
DKCar, 1, 4, 12.2 manasābhimukhaiḥ samākuñcitai rāgalajjāntarālavartibhiḥ sāṅgavartibhirīkṣaṇaviśeṣairnijamanovṛttimakathayat //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 1, 1.1 śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata dayita tvatprasādādadya me caritārthā śrotravṛttiḥ //
DKCar, 2, 1, 9.1 tadārambhasphuritayā ca rāgavṛttyā bhūyo 'pyāvartatātimātracitropacāraśīpharo ratiprabandhaḥ //
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
DKCar, 2, 2, 205.1 tasyāśca mayā sulakṣitā bhāvavṛttiḥ //
DKCar, 2, 3, 104.1 anyedyurananyathāvṛttiranaṅgo mayyeveṣuvarṣamavarṣat //
DKCar, 2, 4, 9.0 prayatnasaṃvardhito 'pi pitrā daivacchandānuvartī cauryavṛttirāsam //
DKCar, 2, 4, 22.0 tadviramya karmaṇo 'smānmalīmasātkimalamasi pratipadyāsmānāryavṛttyā vartitum iti //
DKCar, 2, 4, 102.0 punaranyo 'pi yadi syādanyāyavṛttis tamapyevameva yathārheṇa daṇḍena yojayiṣyati devaḥ iti //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 19.0 divyaṃ hi cakṣurbhūtabhavadbhaviṣyatsu vyavahitaviprakṛṣṭādiṣu ca viṣayeṣu śāstraṃ nāmāpratihatavṛtti //
DKCar, 2, 8, 264.0 yāvadaśmakendreṇa sa janyavṛttirna jātastāvadenamanantavarmatanayaṃ bhāskaravarmāṇamanusariṣyatha //
DKCar, 2, 8, 278.0 na cedrājatanayacaraṇapraṇāmaṃ vidhāya tadīyāḥ santaḥ svasvavṛttyupabhogapūrvakaṃ nijānnijānadhikārānniḥśaṅkaṃ paripālayantaḥ sukhenāvatiṣṭhantu iti //
Harivaṃśa
HV, 2, 24.2 prajānāṃ vṛttikāmena devaiḥ sarṣigaṇaiḥ saha //
HV, 5, 40.2 vṛttīnām eṣa vo dātā bhaviṣyati janeśvaraḥ //
HV, 5, 41.2 tvaṃ no vṛttiṃ vidhatsveti maharṣivacanāt tadā //
HV, 6, 43.2 pṛthur eva namaskāryo vṛttidaḥ sa sanātanaḥ //
HV, 6, 47.1 vaiśyair api ca vittāḍhyair vaiśyavṛttim anuṣṭhitaiḥ /
HV, 6, 47.2 pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ //
Harṣacarita
Harṣacarita, 1, 40.1 nisargavirodhinī ceyaṃ payaḥpāvakayoriva dharmakrodhayorekatra vṛttiḥ //
Harṣacarita, 1, 64.1 jānāsyeva yādṛśyo visaṃsthulā guṇavatyapi jane durjanavannirdākṣiṇyāḥ kṣaṇabhaṅginyo duratikramaṇīyā na ramaṇīyā daivasya vāmā vṛttayaḥ //
Harṣacarita, 1, 112.1 kevalamiyamālokanakṛtārthāya cakṣuṣe spṛhayantī prerayatyudantaśravaṇakutūhalinī śrotravṛttiḥ //
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 1, 1.1 śriyaḥ kurūṇām adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṅkta veditum /
Kir, 1, 18.2 na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum //
Kir, 1, 37.1 imām ahaṃ veda na tāvakīṃ dhiyaṃ vicitrarūpāḥ khalu cittavṛttayaḥ /
Kir, 2, 7.2 avasīdati yat surair api tvayi saṃbhāvitavṛtti pauruṣam //
Kir, 2, 16.1 atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā /
Kir, 2, 38.1 samavṛttir upaiti mārdavaṃ samaye yaś ca tanoti tigmatām /
Kir, 2, 53.1 laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam /
Kir, 3, 3.1 anuddhatākāratayā viviktāṃ tanvantam antaḥkaraṇasya vṛttim /
Kir, 3, 11.2 abhyarhitā bandhuṣu tulyarūpā vṛttir viśeṣeṇa tapodhanānām //
Kir, 3, 16.1 vidhāya vidhvaṃsanam ātmanīnaṃ śamaikavṛtter bhavataś chalena /
Kir, 3, 41.2 tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam ivābhimānam //
Kir, 11, 33.1 paravān arthasaṃsiddhau nīcavṛttir apatrapaḥ /
Kir, 11, 56.2 asadvṛtter ahovṛttaṃ durvibhāvaṃ vidher iva //
Kir, 11, 58.1 avadhūyāribhir nītā hariṇais tulyavṛttitām /
Kir, 13, 4.1 iha vītabhayās tapo'nubhāvājjahati vyālamṛgāḥ pareṣu vṛttim /
Kir, 13, 27.2 saha pūrvataraṃ nu cittavṛtter apatitvā nu cakāra lakṣyabhedam //
Kir, 14, 16.1 anāyudhe sattvajighāṃsite munau kṛpeti vṛttir mahatām akṛtrimā /
Kir, 14, 44.2 mahodayānām api saṃghavṛttitāṃ sahāyasādhyāḥ pradiśanti siddhayaḥ //
Kir, 16, 24.2 alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ //
Kir, 16, 63.2 vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ //
Kir, 17, 23.2 ākāravaiṣamyam idaṃ ca bheje durlakṣyacihnā mahatāṃ hi vṛttiḥ //
Kumārasaṃbhava
KumSaṃ, 3, 50.1 mano navadvāraniṣiddhavṛtti hṛdi vyavasthāpya samādhivaśyam /
KumSaṃ, 3, 73.1 tīvrābhiṣaṅgaprabhaveṇa vṛttim mohena saṃstambhayatendriyāṇām /
KumSaṃ, 5, 22.2 babhūva tasyāḥ kila pāraṇāvidhir na vṛkṣavṛttivyatiriktasādhanaḥ //
KumSaṃ, 5, 28.1 svayaṃviśīrṇadrumaparṇavṛttitā parā hi kāṣṭhā tapasas tayā punaḥ /
KumSaṃ, 5, 36.1 yad ucyate pārvati pāpavṛttaye na rūpam ity avyabhicāri tad vacaḥ /
KumSaṃ, 5, 76.2 jagaccharaṇyasya nirāśiṣaḥ sataḥ kim ebhir āśopahatātmavṛttibhiḥ //
KumSaṃ, 5, 82.2 mamātra bhāvaikarasaṃ manaḥ sthitaṃ na kāmavṛttir vacanīyam īkṣate //
KumSaṃ, 7, 64.2 tathā hi śeṣendriyavṛttir āsāṃ sarvātmanā cakṣur iva praviṣṭā //
KumSaṃ, 7, 77.2 vṛttis tayoḥ pāṇisamāgamena samaṃ vibhakteva manobhavasya //
KumSaṃ, 7, 91.1 tau sandhiṣu vyañjitavṛttibhedaṃ rasāntareṣu pratibaddharāgam /
KumSaṃ, 8, 51.2 kiṃ na vetsi sahadharmacāriṇaṃ cakravākasamavṛttim ātmanaḥ //
Kāmasūtra
KāSū, 1, 5, 12.2 ahaṃ ca niḥsāratvāt kṣīṇavṛttyupāyaḥ /
KāSū, 2, 9, 4.1 sā tato ratim ābhimānikīṃ vṛttiṃ ca lipset /
KāSū, 2, 9, 27.1 śiṣṭavipratipatteḥ smṛtivākyasya ca sāvakāśatvād deśasthiter ātmanaśca vṛttipratyayānurūpaṃ pravarteta /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 5, 1, 2.1 teṣu sādhyatvam anatyayaṃ gamyatvam āyatiṃ vṛttiṃ cādita eva parīkṣeta //
KāSū, 5, 5, 5.1 grāmādhipater ayuktakasya halotthavṛttiputrasya yūno grāmīṇayoṣito vacanamātrasādhyāḥ /
KāSū, 5, 5, 14.15 etayā vṛttyarthināṃ mahāmātrābhitaptānāṃ balād vigṛhītānāṃ vyavahāre durbalānāṃ svabhogenāsaṃtuṣṭānāṃ rājani prītikāmānāṃ rājyajaneṣu paṅktim icchatāṃ sajātair bādhyamānānāṃ sajātān bādhitukāmānāṃ sūcakānām anyeṣāṃ kāryavaśināṃ jāyā vyākhyātāḥ //
KāSū, 5, 6, 5.1 strīyogeṇaiva puruṣāṇām apyalabdhavṛttīnāṃ viyoniṣu vijātiṣu strīpratimāsu kevalopamardanāccābhiprāyanivṛttir vyākhyātā //
KāSū, 5, 6, 20.2 pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
KāSū, 6, 1, 1.1 veśyānāṃ puruṣādhigame ratir vṛttiśca sargāt /
KāSū, 6, 1, 3.1 kevalārthāstvamī gamyāḥ svatantraḥ pūrve vayasi vartamāno vittavān aparokṣavṛttir adhikaraṇavān akṛcchrādhigatavittaḥ /
KāSū, 6, 1, 5.2 na cāsāṃ vaśagaḥ svatantravṛttir aniṣṭhuro 'nīrṣyālur anavaśaṅkī ceti nāyakaguṇāḥ //
KāSū, 6, 1, 6.1 nāyikāyāḥ punā rūpayauvanalakṣaṇamādhuryayoginī guṇeṣvanuraktā na tathārtheṣu prītisaṃyogaśīlā sthiram atirekajātīyā viśeṣārthinī nityam akadaryavṛttir goṣṭhīkalāpriyā ceti //
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
KāSū, 6, 2, 5.17 svayaṃ vātmano vṛttigrahaṇam /
KāSū, 6, 2, 7.1 nisṛṣṭabhāvaḥ samānavṛttiḥ prayojanakārī nirāśaṅko nirapekṣo 'rtheṣv iti saktalakṣaṇāni //
KāSū, 6, 5, 28.1 deśakālavibhavasāmarthyānurāgalokapravṛttivaśād aniyatalābhādiyamavṛttir iti vātsyāyanaḥ //
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
Kātyāyanasmṛti
KātySmṛ, 1, 361.1 tadvṛttijīvino ye ca tatsevāhitakāriṇaḥ /
KātySmṛ, 1, 426.2 kośaḥ prājñair na dātavyo ye ca nāstikavṛttayaḥ //
KātySmṛ, 1, 570.2 teṣāṃ tu tatparā vṛttiḥ kuṭumbaṃ ca tadāśrayam //
KātySmṛ, 1, 592.2 vaiśyavṛttyarpitaṃ caiva so 'rthas tūpanidhiḥ smṛtaḥ //
KātySmṛ, 1, 958.1 rājakrīḍāsu ye saktā rājavṛttyupajīvinaḥ /
Kāvyādarśa
KāvĀ, 1, 66.1 padasaṃdhānavṛttyā vā vākyārthatvena vā punaḥ /
KāvĀ, 1, 95.1 niḥṣṭhyūtodgīrṇavāntādi gauṇavṛttivyapāśrayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 207.2 kasyāṃcid iha bālāyām icchāvṛttir vibhāvyate //
Kāvyālaṃkāra
KāvyAl, 1, 25.1 prakṛtānākulaśravyaśabdārthapadavṛttinā /
KāvyAl, 4, 5.1 kramavṛttiṣu varṇeṣu saṃghātādi na yujyate /
KāvyAl, 5, 7.2 jātyādyapohe vṛttiḥ kva kva viśeṣaḥ kutaśca saḥ //
KāvyAl, 5, 8.2 avastukaṃ cedvitathaṃ pratyakṣaṃ tattvavṛtti hi //
KāvyAl, 5, 23.1 parapakṣānupādānaṃ tadvṛtteścānudāhṛtau /
KāvyAl, 6, 9.2 varṇānāṃ kramavṛttitvān nyāyyā nāpi ca saṃhatiḥ //
KāvyAl, 6, 37.2 akena ca na kurvīta vṛttiṃ tadgamako yathā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.15 kākacoryathāyogaṃ vṛttiḥ //
Kūrmapurāṇa
KūPur, 1, 2, 54.2 jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ //
KūPur, 1, 13, 15.2 teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā //
KūPur, 1, 15, 106.2 kāmavṛttyā mahāyogau pāpānnastrātumarhathaḥ //
KūPur, 1, 27, 21.1 kṛte tu mithunotpattirvṛttiḥ sākṣād rasollasā /
KūPur, 1, 27, 56.2 eṣā rajastamoyuktā vṛttirvai dvāpare smṛtā //
KūPur, 1, 44, 18.2 gacchanti tāṃ dharmaratā ye vai tāmasavṛttayaḥ //
KūPur, 2, 11, 12.1 mayyekacittatāyogo vṛttyantaranirodhataḥ /
KūPur, 2, 11, 40.1 deśāvasthitimālambya buddheryā vṛttisaṃtatiḥ /
KūPur, 2, 11, 40.2 vṛttyantarairasaṃsṛṣṭā taddhyānaṃ sūrayo viduḥ //
KūPur, 2, 12, 60.2 bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā //
KūPur, 2, 14, 26.1 vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu /
KūPur, 2, 14, 27.1 śreyaḥsu guruvad vṛttiṃ nityameva samācaret /
KūPur, 2, 14, 36.2 mātṛvad vṛttim ātiṣṭhen māttābhyo garīyasī //
KūPur, 2, 16, 13.1 aliṅgī liṅgiveṣeṇa yo vṛttimupajīvati /
KūPur, 2, 19, 18.2 vṛttyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam //
KūPur, 2, 21, 31.1 dattānuyogān vṛttyarthaṃ patitān manurabravīt /
KūPur, 2, 23, 27.1 vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ /
KūPur, 2, 24, 13.1 yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
KūPur, 2, 25, 4.2 kaṣṭā pāpīyasī vṛttiḥ kusīdaṃ tad vivarjayet //
KūPur, 2, 25, 5.1 kṣātravṛttiṃ parāṃ prāhurna svayaṃ karṣaṇaṃ dvijaiḥ /
KūPur, 2, 25, 6.1 tena cāvāpya jīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet /
KūPur, 2, 25, 10.2 vidyāśilpādayastvanye bahavo vṛttihetavaḥ //
KūPur, 2, 25, 11.2 śiloñche tasya kathite dve vṛttī paramarṣibhiḥ //
KūPur, 2, 25, 17.1 na lokavṛttiṃ varteta vṛttihetoḥ kathañcana /
KūPur, 2, 25, 17.1 na lokavṛttiṃ varteta vṛttihetoḥ kathañcana /
KūPur, 2, 26, 71.1 vṛttisaṅkocamanvicchenneheta dhanavistaram /
KūPur, 2, 27, 23.1 dantolūkhaliko vā syāt kāpotīṃ vṛttimāśrayet /
KūPur, 2, 42, 23.2 vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu nidhāya ca //
KūPur, 2, 44, 70.1 prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ /
Laṅkāvatārasūtra
LAS, 2, 110.2 vṛttiśca varṇyate cittaṃ lakṣaṇārthaṃ hi bāliśān //
LAS, 2, 111.1 na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam /
LAS, 2, 112.2 tenāsya dṛśyate vṛttistaraṃgaiḥ saha sādṛśā //
LAS, 2, 113.2 ālayasya tathā vṛttiḥ kasmādbuddhyā na gamyate //
LAS, 2, 114.2 taraṃgavṛttisādharmyaṃ dṛṣṭāntenopanīyate //
LAS, 2, 118.1 vaikalyādviṣayāṇāṃ hi kramavṛttyā pravartate /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi svacittadṛśyadhārāviśuddhyarthaṃ bhagavantam adhyeṣate sma kathaṃ bhagavansvacittadṛśyadhārā viśudhyati yugapatkramavṛttyā vā bhagavānāha kramavṛttyā mahāmate svacittadṛśyadhārā viśudhyati na yugapat /
LAS, 2, 132.4 tadyathā mahāmate pṛthivyāṃ tṛṇagulmauṣadhivanaspatayaḥ kramavṛttyā virohanti na yugapat evameva mahāmate sattvānāṃ tathāgataḥ kramaśaḥ svacittadṛśyadhārāṃ viśodhayati na yugapat /
LAS, 2, 132.11 punaraparaṃ mahāmate parikalpitasvabhāvavṛttilakṣaṇaṃ paratantrasvabhāvābhiniveśataḥ pravartate /
LAS, 2, 143.33 ete hi mahāmate svavikalpakalpitā bālapṛthagjanairna kramavṛttyā na yugapatpravartante /
LAS, 2, 143.35 atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvātkramavṛttyā na pravartate /
LAS, 2, 143.35 atha kramavṛttyā pravarteran alabdhasya lakṣaṇātmakatvātkramavṛttyā na pravartate /
LAS, 2, 143.36 ajātaputrapitṛśabdavan mahāmate kramavṛttisaṃbandhayogā na ghaṭante /
LAS, 2, 143.37 tārkikāṇāṃ hetvārambaṇanirantarādhipatipratyayādibhir janyajanakatvānmahāmate kramavṛttyā notpadyante /
LAS, 2, 173.7 yugapadvyavasthitānāṃ bhagavann etadbhavati asmin satīdaṃ bhavatīti na kramavṛttyapekṣāvasthitānām /
Liṅgapurāṇa
LiPur, 1, 2, 33.1 rajasvalānāṃ vṛttiś ca vṛttyā putraviśiṣṭatā /
LiPur, 1, 2, 33.1 rajasvalānāṃ vṛttiś ca vṛttyā putraviśiṣṭatā /
LiPur, 1, 3, 17.1 mahatastu tathā vṛttiḥ saṃkalpādhyavasāyikā /
LiPur, 1, 4, 56.1 guṇātmikā ca tadvṛttistasya devasya vai tridhā /
LiPur, 1, 8, 6.2 niruddhendriyavṛttestu yogasiddhirbhaviṣyati //
LiPur, 1, 8, 37.2 nyāyenāgatayā vṛttyā saṃtuṣṭo yastu suvrataḥ //
LiPur, 1, 9, 6.2 aśraddhābhāvarahitā vṛttirvai sādhaneṣu ca //
LiPur, 1, 10, 20.1 vartate tvasakṛdvṛttiḥ kṛtsnā hyeṣā dayā smṛtā /
LiPur, 1, 29, 72.1 vṛttibhiścānurūpābhistān vibhajya sutānmuniḥ /
LiPur, 1, 29, 78.2 vratenānaśanenāpi toyavṛttyāpi vā punaḥ //
LiPur, 1, 29, 79.1 parṇavṛttyā payovṛttyā phalavṛttyāpi vā yatiḥ /
LiPur, 1, 29, 79.1 parṇavṛttyā payovṛttyā phalavṛttyāpi vā yatiḥ /
LiPur, 1, 29, 79.1 parṇavṛttyā payovṛttyā phalavṛttyāpi vā yatiḥ /
LiPur, 1, 39, 6.2 kalistamaś ca vijñeyaṃ yugavṛttiryugeṣu ca //
LiPur, 1, 39, 14.2 kṛte tu mithunotpattirvṛttiḥ sākṣādrasollasā //
LiPur, 1, 39, 22.2 sarvavṛttyupabhogastu tāsāṃ tebhyaḥ prajāyate //
LiPur, 1, 39, 35.1 kṛtvā dvandvopaghātāṃstān vṛttyupāyamacintayan /
LiPur, 1, 39, 46.2 vārtā vṛttiḥ samākhyātā kṛṣikāmaprayatnataḥ //
LiPur, 1, 39, 69.1 eṣā rajastamoyuktā vṛttir vai dvāpare smṛtā /
LiPur, 1, 40, 9.1 rājavṛttisthitāś caurāścaurācārāś ca pārthivāḥ /
LiPur, 1, 70, 28.2 saṃkalpo'dhyavasāyaś ca tasya vṛttidvayaṃ smṛtam //
LiPur, 1, 70, 256.2 pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ //
LiPur, 1, 70, 259.2 ṛṣīṇāṃ nāmadheyāni yāś ca vedeṣu vṛttayaḥ //
LiPur, 1, 71, 89.2 tathāpi bhartṝn svāṃs tyaktvā babhūvuḥ svairavṛttayaḥ //
LiPur, 1, 77, 26.2 vṛttyarthaṃ vā prakurvīta naraḥ karma śivālaye //
LiPur, 1, 82, 34.2 baddho hṛtpuṇḍarīkākhye staṃbhe vṛttiṃ nirudhya ca //
LiPur, 1, 89, 14.2 śreṣṭhā tu prathamā hīyaṃ vṛttirasyopajāyate //
LiPur, 1, 89, 16.2 bhaikṣyacaryā hi varṇeṣu jaghanyā vṛttirucyate //
LiPur, 1, 89, 97.1 rasollāsā kṛte vṛttistretāyāṃ gṛhavṛkṣajā /
LiPur, 1, 98, 148.2 parārthavṛttir varado viviktaḥ śrutisāgaraḥ //
LiPur, 1, 107, 8.1 uñchavṛttyārjitān bījān svayaṃ piṣṭvā ca sā tadā /
LiPur, 2, 1, 32.2 kauśikādyāśca tāṃ jñātvā manovṛttiṃ nṛpasya vai //
LiPur, 2, 5, 124.1 kāmavānapi bhāvo'yaṃ munivṛttiraho kila /
LiPur, 2, 6, 55.2 śayanāsanakāleṣu bhojanāṭanavṛttiṣu //
LiPur, 2, 6, 83.2 anāthāhaṃ jagannātha vṛttiṃ dehi namo'stu te //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
Matsyapurāṇa
MPur, 7, 48.1 tasmāttvamanayā vṛttyā garbhe'sminyatnamācara /
MPur, 21, 7.2 ūcuste kalpitā vṛttistava tāta vadasva tat //
MPur, 35, 14.2 śiloñchavṛttimāsthāya śeṣānnakṛtabhojanaḥ //
MPur, 44, 31.2 narmadāṃ nṛpa ekākī kevalaṃ vṛttikāmataḥ //
MPur, 131, 45.2 bhāryāṃ gatvā na śudhyanti rahovṛttiṣu nistrapāḥ //
MPur, 144, 41.2 divyavṛttāśca ye kecidvṛttyarthaṃ śrutiliṅginaḥ //
MPur, 163, 37.1 amuñcaccārciṣāṃ vṛndaṃ bhūmivṛttir vibhāvasuḥ /
MPur, 165, 3.1 viprāḥ sthitā dharmaparā rājavṛttau sthitā nṛpāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 8.2 kaḥ saṃnaddhe virahavidhurāṃ tvayyupekṣeta jāyāṃ na syādanyo 'pyahamiva jano yaḥ parādhīnavṛttiḥ //
Megh, Uttarameghaḥ, 3.2 kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ //
Megh, Uttarameghaḥ, 33.2 tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā //
Nāradasmṛti
NāSmṛ, 2, 1, 16.2 teṣāṃ tatpratyayā vṛttiḥ kuṭumbaṃ ca tadāśrayam //
NāSmṛ, 2, 1, 52.1 āpatsv anantarā vṛttir brāhmaṇasya vidhīyate /
NāSmṛ, 2, 1, 52.2 vaiśyavṛttis tataś coktā na jaghanyā kathaṃcana //
NāSmṛ, 2, 1, 55.1 āpadaṃ brāhmaṇas tīrtvā kṣatravṛttyā hṛtair dhanaiḥ /
NāSmṛ, 2, 1, 55.2 utsṛjet kṣatravṛttiṃ tāṃ kṛtvā pāvanam ātmanaḥ //
NāSmṛ, 2, 1, 56.1 tasyām eva tu yo vṛttau brāhmaṇo ramate rasāt /
NāSmṛ, 2, 1, 57.1 vaiśyavṛttāv avikreyaṃ brāhmaṇasya payo dadhi /
NāSmṛ, 2, 1, 86.2 tat kusīdam iti proktaṃ tena vṛttiḥ kusīdinām //
NāSmṛ, 2, 1, 165.2 aghaśaṃsyātmavikretṛhīnāṅgabhagavṛttayaḥ //
NāSmṛ, 2, 5, 4.2 jātikarmakṛtas tūkto viśeṣo vṛttir eva ca //
NāSmṛ, 2, 5, 8.2 tadvṛttir gurudāreṣu guruputre tathaiva ca //
NāSmṛ, 2, 5, 14.2 pratīyāt svagṛhān eṣā śiṣyavṛttir udāhṛtā //
NāSmṛ, 2, 10, 3.2 yac caiṣāṃ vṛttyupādānam anumanyeta tat tathā //
NāSmṛ, 2, 15/16, 12.1 śvapākapaṇḍacaṇḍālavyaṅgeṣu vadhavṛttiṣu /
NāSmṛ, 2, 18, 4.1 varṇasaṃkaradoṣaś ca tadvṛttiniyamas tathā /
NāSmṛ, 2, 18, 31.1 tasya vṛttiḥ prajārakṣā vṛddhaprājñopasevanam /
NāSmṛ, 2, 18, 47.2 yājanādhyāpane vṛttis tṛtīyas tu pratigrahaḥ //
NāSmṛ, 2, 18, 48.1 svakarmaṇi dvijas tiṣṭhed vṛttim āhārayet kṛtām /
NāSmṛ, 2, 19, 3.1 pratirūpakarāś caiva maṅgaloddeśavṛttayaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 41.1 bhāratīṃ sātvatīṃ caiva vṛttim ārabhaṭīṃ tathā /
NāṭŚ, 6, 10.1 rasā bhāvā hyabhinayāḥ dharmī vṛttipravṛttayaḥ /
NāṭŚ, 6, 25.1 catasro vṛttayo hyetā yāsu nāṭyaṃ pratiṣṭhitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 25.0 sarvakaraṇānāṃ vṛttau pratyāhāraṃ kṛtvā kāyikavācikamānasikābhiḥ kriyābhir upahāraṃ kṛtvā bhṛtyavad upahāreṇa stheyam //
PABh zu PāśupSūtra, 1, 9, 100.0 athavā manaḥpūrvakatvāt sarvavṛttīnāṃ tannigrahāt sarvavṛttīnāṃ nigrahaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 9, 100.0 athavā manaḥpūrvakatvāt sarvavṛttīnāṃ tannigrahāt sarvavṛttīnāṃ nigrahaḥ kṛto bhavati //
PABh zu PāśupSūtra, 1, 9, 277.2 carenmādhukarīṃ vṛttiṃ valmīkanicayopamām /
PABh zu PāśupSūtra, 1, 16, 3.0 sa ca puruṣavṛttir draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 21, 28.0 vijñeyā vṛttayaḥ //
PABh zu PāśupSūtra, 1, 36.1, 3.0 atra prāṇādivṛttinirodho mṛtyurityucyate //
PABh zu PāśupSūtra, 1, 40, 19.0 sāñjanavṛttyalābhāt //
PABh zu PāśupSūtra, 2, 5, 9.0 āha kāryakāraṇayorvṛttisaṃkaradoṣo gojāvimahiṣīkṣīravat //
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
PABh zu PāśupSūtra, 2, 5, 49.0 sthitisthānaśarīrendriyaviṣayādyāyatanānāṃ parasparopakārāc cānugrahaḥ īśvaracodanānugrahaḥ viyojanaṃ vṛttilopaśca //
PABh zu PāśupSūtra, 2, 25, 3.0 mathanatvaṃ nāma balavṛttinirodhanam udadhimathanavat //
PABh zu PāśupSūtra, 3, 14, 3.0 kṛtsnasyāśubhasya ca vṛttir asmiñcharīre upalabhyate //
PABh zu PāśupSūtra, 3, 16, 3.0 kuryād iti kuśalāṃ hāsavṛttimadhikurute //
PABh zu PāśupSūtra, 3, 17, 1.0 atra apiśabdaḥ sarvendriyavṛttyapādānasambhāvane //
PABh zu PāśupSūtra, 3, 17, 3.0 bhāṣed iti vākyavṛttimadhikurute //
PABh zu PāśupSūtra, 4, 5, 11.0 kramavṛttitvāc ca buddhereva prayuṅkte śeṣāṇy akartṛtvenaivāprayuktāni //
PABh zu PāśupSūtra, 4, 6, 1.0 atra buddhyā antaḥkaraṇānāṃ śrotrādīnāṃ ca bāhyānāṃ vṛttivibhramaḥ kartavyo'sati viṣaye viṣayagrahaṇam //
PABh zu PāśupSūtra, 4, 6, 9.0 kiṃcidunmattapretavat tasyāntaḥkaraṇādivṛttivibhramamātraṃ parigṛhyate //
PABh zu PāśupSūtra, 4, 6, 25.0 āha kāṃ vṛttimāsthāya loke vihartavyam sarvabhakṣameva //
PABh zu PāśupSūtra, 4, 7.1, 34.0 anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 12, 10.0 sa teṣāmiṣṭāpūrtam ityukte parāpadeśenāsya vṛttir nirguṇīkṛtā //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
PABh zu PāśupSūtra, 5, 7, 8.0 tathā manaḥ pravartate manojavī mano'mana iti saṃkalpavikalpavṛttinānātvaṃ ca siddham //
PABh zu PāśupSūtra, 5, 7, 9.0 evaṃ trikālavṛttyantaḥkaraṇaṃ puruṣasya vyākhyātam //
PABh zu PāśupSūtra, 5, 7, 16.0 evamadhikārivṛttibhirbudhyaty ebhiḥ puruṣa iti buddhīndriyāṇi //
PABh zu PāśupSūtra, 5, 7, 23.0 atra vikāratadvṛttibhiḥ karmotpattiḥ puruṣe iti karmendriyāṇi evametāni trayodaśa karaṇānīndriyāṇi sūtrato vyākhyātāni //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 13, 15.0 āha kāṃ vṛttimāsthāya śūnyāgāre guhāyāṃ vāsaḥ kāryaḥ //
PABh zu PāśupSūtra, 5, 17, 9.0 apy apaḥ pītvā stheyaṃ na tu śāstravyapetena krameṇa vṛttyarjanaṃ kartavyamityarthaḥ //
PABh zu PāśupSūtra, 5, 25, 16.0 tasyoṃkārāt pracyutasya viṣayebhyo vṛttivikāramātreṇa gatasya pratyānayanaṃ pratyāhāraḥ //
PABh zu PāśupSūtra, 5, 28, 10.0 evaṃ yasmād indriyajaye vartate ato vasatyarthavṛttibalakriyālābhādayaśca vyākhyātā iti //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 28, 14.0 āhosvid dṛṣṭo'syāpi vasatyartho vṛttirbalakriyālābhāśceti //
PABh zu PāśupSūtra, 5, 29, 4.0 ihāvasthānād avasthānaṃ prāpya brāhmaṇasya sarvatra vasatyarthavṛttibalakriyālābhādayo 'yutasiddhā vaktavyāḥ //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 29, 9.0 yathālabdhamiti vṛttiḥ kriyā smṛtiḥ asmṛtyapohaḥ śuddhiḥ lābhastu sāyujyam //
PABh zu PāśupSūtra, 5, 30, 4.0 āha kimasya bhaikṣyameva vṛttiḥ //
PABh zu PāśupSūtra, 5, 34, 7.0 tathā yasyātmavṛttir adhyayanadhyānasmaraṇādi ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 37, 16.0 tathāntaḥkaraṇavṛttim āsthāya kālaviśeṣanimittaraśmimaṇidīpavat tathātmavṛttiradhyayanadhyānasmaraṇādīni cittasthitiśca vyākhyātā //
PABh zu PāśupSūtra, 5, 37, 16.0 tathāntaḥkaraṇavṛttim āsthāya kālaviśeṣanimittaraśmimaṇidīpavat tathātmavṛttiradhyayanadhyānasmaraṇādīni cittasthitiśca vyākhyātā //
PABh zu PāśupSūtra, 5, 38, 1.0 atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 9.0 sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 9.0 sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 34.1 svarūpatas tu dvidhā vivekavṛttiḥ sāmānyavṛttiś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 34.1 svarūpatas tu dvidhā vivekavṛttiḥ sāmānyavṛttiś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 35.1 tatra vivekavṛttiḥ prāyeṇopadeśavyaṅgyā na ca tatra samākhyāntaram asti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 36.1 vidyaiva hi viśeṣasamākhyā sāmānyavṛttis tu pramāṇamātravyaṅgyā cittam ity uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 137.0 tattvavṛttayaḥ bhāvāśrayā guṇās tatra pṛthivyādiṣu yathāsambhavaṃ rūparasagandhasparśaśabdāḥ pañcaiva vartante //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 106.0 saṅgādinivṛtterupāyāntaramindriyajaya ityeke //
Saṃvitsiddhi
SaṃSi, 1, 14.1 vṛttyarthasya nañarthasya na padārthāntarānvayaḥ /
SaṃSi, 1, 65.3 tanmukhyavṛtti tādātmyam api vastudvayāśrayam //
SaṃSi, 1, 148.2 abādhitāḥ pratīyante svapnavṛttivilakṣaṇāḥ //
SaṃSi, 1, 149.2 pravṛttibhedānumitā viruddhamitivṛttayaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 19.1 tad idaṃ śāśvataṃ puṇyaṃ svargyaṃ yaśasyamāyuṣyaṃ vṛttikaraṃ ceti //
Su, Sū., 20, 9.2 avekṣyāgnyādikān bhāvān rogavṛtteḥ prayojayet //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Ka., 3, 26.1 te tu vṛttiṃ prakupitā jahati svāṃ viṣārditāḥ /
Su, Utt., 37, 12.1 ūcuḥ prāñjalayaścainaṃ vṛttiṃ naḥ saṃvidhatsva vai /
Su, Utt., 37, 17.1 tadyuṣmākaṃ śubhā vṛttirbāleṣveva bhaviṣyati /
Su, Utt., 37, 20.1 tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati /
Su, Utt., 60, 26.1 satyatvādapavṛtteṣu vṛttisteṣāṃ gaṇaiḥ kṛtā /
Su, Utt., 64, 56.3 tatra śītoṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ //
Su, Utt., 64, 64.2 ataḥ paraṃ tu svasthānāṃ vṛttyarthaṃ sarva eva ca /
Sāṃkhyakārikā
SāṃKār, 1, 12.2 anyonyābhibhavāśrayajananamithunavṛttayaśca guṇāḥ //
SāṃKār, 1, 13.2 guru varaṇakam eva tamaḥ pradīpavaccārthato vṛttiḥ //
SāṃKār, 1, 28.1 śabdādiṣu pañcānām ālocanamātram iṣyate vṛttiḥ /
SāṃKār, 1, 29.1 svālakṣaṇyaṃ vṛttis trayasya saiṣā bhavatyasāmānyā /
SāṃKār, 1, 29.2 sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca //
SāṃKār, 1, 30.1 yugapaccatuṣṭayasya tu vṛttiḥ kramaśaśca tasya nirdiṣṭā /
SāṃKār, 1, 30.2 dṛṣṭe tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiḥ //
SāṃKār, 1, 31.1 svāṃ svām pratipadyante parasparākūtahetukāṃ vṛttim /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.14 tathānyonyābhibhavāśrayajananamithunavṛttayaśca /
SKBh zu SāṃKār, 12.2, 1.15 anyonyābhibhavā anyonyāśrayā anyonyajananā anyonyamithunā anyonyavṛttayaśca te tathoktāḥ /
SKBh zu SāṃKār, 12.2, 2.2 anyonyavṛttayaśca parasparaṃ vartante /
SKBh zu SāṃKār, 12.2, 2.4 yathā surūpā suśīlā strī sarvasukhahetuḥ sapatnīnāṃ saiva duḥkhahetuḥ saiva rāgiṇāṃ mohaṃ janayatyevaṃ sattvaṃ rajastamasor vṛttihetuḥ /
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
SKBh zu SāṃKār, 12.2, 2.6 tathā tamaḥ svarūpeṇāvaraṇātmakena sattvarajasor vṛttiṃ janayati /
SKBh zu SāṃKār, 12.2, 2.8 evaṃ anyonyavṛttayo guṇāḥ /
SKBh zu SāṃKār, 13.2, 1.5 yathā vṛṣo vṛṣadarśana utkaṭam upaṣṭambhakaṃ karotyevaṃ rajovṛttiḥ /
SKBh zu SāṃKār, 13.2, 1.6 tathā rajaśca calaṃ dṛṣṭaṃ rajovṛttiścalacitto bhavati /
SKBh zu SāṃKār, 13.2, 1.11 pradīpavaccārthato vṛttiḥ /
SKBh zu SāṃKār, 13.2, 1.13 arthataḥ sādhanā vṛttir iṣṭā /
SKBh zu SāṃKār, 27.2, 1.10 tatra manasaḥ kā vṛttir iti /
SKBh zu SāṃKār, 27.2, 1.11 saṃkalpo vṛttiḥ /
SKBh zu SāṃKār, 27.2, 1.12 buddhīndriyāṇāṃ śabdādayo vṛttayaḥ karmendriyāṇāṃ vacanādayaḥ /
SKBh zu SāṃKār, 27.2, 2.6 guṇānāṃ yā vṛttiḥ sā guṇaviṣayā eveti bāhyārthā vijñeyā guṇakṛtā evetyarthaḥ pradhānaṃ yasya kāraṇam iti /
SKBh zu SāṃKār, 27.2, 2.7 athendriyasya kasya kā vṛttir ityucyate //
SKBh zu SāṃKār, 28.2, 1.5 evam eṣāṃ buddhīndriyāṇāṃ vṛttiḥ kathitā /
SKBh zu SāṃKār, 28.2, 1.6 karmendriyāṇāṃ vṛttiḥ kathyate /
SKBh zu SāṃKār, 28.2, 1.9 viṣayā vṛttir iti saṃbandhaḥ /
SKBh zu SāṃKār, 29.2, 1.2 adhyavasāyo buddhiriti lakṣaṇam uktaṃ saiva buddhivṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.3 tathābhimāno 'haṃkāra ityabhimānalakṣaṇo 'bhimānavṛttiśca /
SKBh zu SāṃKār, 29.2, 1.4 saṃkalpakaṃ mana iti lakṣaṇam uktaṃ tena saṃkalpa eva manaso vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.5 trayasya buddhyahaṃkāramanasāṃ svālakṣaṇyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.6 asāmānyā yā prāgabhihitā buddhīndriyāṇāṃ ca vṛttiḥ sāpyasāmānyaiveti /
SKBh zu SāṃKār, 29.2, 1.7 idānīṃ sāmānyā vṛttir ākhyāyate /
SKBh zu SāṃKār, 29.2, 1.8 sāmānyakaraṇavṛttiḥ sāmānyena karaṇānāṃ vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.8 sāmānyakaraṇavṛttiḥ sāmānyena karaṇānāṃ vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.9 prāṇādyā vāyavaḥ pañca prāṇāpānasamānodānavyānā iti pañca vāyavaḥ sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.10 yataḥ prāṇo nāma vāyurmukhanāsikāntargocaras tasya yat spandanaṃ karma tat trayodaśavidhasyāpi sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.13 tathāpanayanād apānas tatra yat spandanaṃ tad api sāmānyavṛttir indriyasya /
SKBh zu SāṃKār, 29.2, 1.14 tathā samāno madhyadeśavartī ya āhārādīnāṃ samaṃ nayanāt samāno vāyus tatra yat spandanaṃ tat sāmānyakaraṇavṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.15 tathordhvārohaṇād utkarṣād unnayanād vodāno nābhideśamastakāntargocaras tatrodāne yat spandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ /
SKBh zu SāṃKār, 29.2, 1.17 tatra yat spandanaṃ tat karaṇajālasya sāmānyā vṛttir iti /
SKBh zu SāṃKār, 29.2, 1.18 evam ete pañca vāyavaḥ sāmānyakaraṇavṛttiriti vyākhyātās trayodaśavidhasyāpi karaṇasāmānyā vṛttir ityarthaḥ //
SKBh zu SāṃKār, 29.2, 1.18 evam ete pañca vāyavaḥ sāmānyakaraṇavṛttiriti vyākhyātās trayodaśavidhasyāpi karaṇasāmānyā vṛttir ityarthaḥ //
SKBh zu SāṃKār, 30.2, 1.3 catuṣṭayasya dṛṣṭe prativiṣayādhyavasāye yugapad vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.9 tasyeti catuṣṭayasya kramaśaśca vṛttir bhavati /
SKBh zu SāṃKār, 30.2, 1.14 evaṃ buddhyahaṃkāramanaścakṣuṣāṃ kramaśo vṛttir dṛṣṭā /
SKBh zu SāṃKār, 30.2, 1.17 kiṃcānyat tathāpyadṛṣṭe trayasya tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 31.2, 1.2 buddhyahaṃkāramanāṃsi svāṃ svāṃ vṛttiṃ parasparākūtahetukām ākūtādarasaṃbhrama iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.3 asaṃdigdhaviparītānadhigataviṣayā cittavṛttiḥ bodhaḥ pauruṣeyaḥ phalaṃ pramā tatsādhanaṃ pramāṇam iti saṃśayaviparyayasmṛtisādhanānāṃ pramāṇeṣvaprasaṅgaḥ /
STKau zu SāṃKār, 5.2, 1.6 vṛttiśca saṃnikarṣaḥ arthasaṃnikṛṣṭam indriyam ityarthaḥ /
STKau zu SāṃKār, 5.2, 1.9 upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate /
STKau zu SāṃKār, 5.2, 1.9 upāttaviṣayāṇām indriyāṇāṃ vṛttau satyāṃ buddhes tamo'bhibhave sati yaḥ sattvasamudrekaḥ so 'dhyavasāya iti ca vṛttir iti ca jñānam iti cākhyāyate /
STKau zu SāṃKār, 5.2, 3.40 yo hi śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare tasya vācako yathā gośabdo gotvasya /
STKau zu SāṃKār, 11.2, 1.10 vijñānarūpatve tvasādhāraṇyād vijñānānām vṛttirūpāṇām te 'pyasādhāraṇāḥ syuḥ /
STKau zu SāṃKār, 12.2, 1.19 prayojanam uktvā kriyām āha anyonyābhibhavāśrayajananamithunavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.20 vṛttiḥ kriyā /
STKau zu SāṃKār, 12.2, 1.22 anyonyābhibhavavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.24 tathā hi sattvaṃ rajastamasī abhibhūya śāntām ātmano vṛttiṃ labhate /
STKau zu SāṃKār, 12.2, 1.27 anyonyāśrayavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.32 anyonyajananavṛttayaḥ /
STKau zu SāṃKār, 12.2, 1.38 anyonyamithunavṛttayaḥ /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.13 ata āha pradīpavaccārthato vṛttiḥ /
Sūryaśataka
SūryaŚ, 1, 6.2 gharmāṃśor yasya vo'ntardviguṇaghanaghṛṇānighnanirvighnavṛtter dattārghāḥ siddhasaṃghair vidadhatu ghṛṇayaḥ śīghramaṃhovighātam //
Tantrākhyāyikā
TAkhy, 1, 113.1 asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ //
TAkhy, 1, 120.1 samprāpto mamādya vṛttivicchedaḥ //
TAkhy, 1, 131.1 aham api vṛtticchedād utsanna eva //
TAkhy, 1, 227.1 asaṃbhāvyam etat tvadvidhānām agnimukhānāṃ daṃśavṛttīnām //
TAkhy, 1, 447.1 kiṃcid anviṣyatāṃ vane sattvajātam yenāham etadavastho 'pi bhavatāṃ vṛttim āpādayiṣyāmi //
TAkhy, 2, 51.1 asti kasmiṃścid adhiṣṭhāne māṃsavṛttir vyādhaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.5 ghorācāriko niyamair yukto yajate na yājayaty adhīte nādhyāpayati dadāti na pratigṛhṇāty uñchavṛttim upajīvati /
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 2.0 yathā loṣṭavṛtti patanaṃ gurutvasya liṅgamevaṃ puruṣavṛtti niṣkramaṇamākāśasya liṅgamiti cet na //
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 2.0 yathā loṣṭavṛtti patanaṃ gurutvasya liṅgamevaṃ puruṣavṛtti niṣkramaṇamākāśasya liṅgamiti cet na //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 4.0 ātmavṛttitve tu parair aprayogaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 5, 1.0 tathaiva pratigraho'pi prakṣīṇavṛtteravadātajanmanaḥ pratigrahānurūpaguṇayuktasya dharmāyaiva bhavati //
VaiSūVṛ zu VaiśSū, 7, 2, 31.1, 1.0 yathā salliṅgāviśeṣād eko bhāvas tathā ihaliṅgāviśeṣādekaḥ samavāyo vṛttirahito nityo niravayavaśca //
VaiSūVṛ zu VaiśSū, 9, 18.1, 4.0 tatra evaṃvidhaprasiddhasambandhasyārthaikadeśam asaṃdigdhaṃ paśyataḥ śeṣānuvyavasāyo yaḥ sa liṅgadarśanāt saṃjāyamāno laiṅgikam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 9, 21, 1.0 yathā arthasya pratipattāviyaṃ hastaceṣṭā kāraṇaṃ pratipattavyā iti vṛttasaṅketaḥ tāṃ hastaceṣṭāṃ dṛṣṭvā tataḥ śabdāt kāraṇādarthaṃ pratipadyate evam asyārthasya pratipattāvayaṃ śabdaḥ kāraṇam iti prasiddhasaṅketastataḥ śabdāt kāraṇādarthaṃ pratipadyate yathā abhinayāderapi arthaṃ pratipadyante laukikā evaṃ śabdo'rthasya saṅketavaśena vyañjakatvāt kāraṇam iti vṛttikāraḥ //
VaiSūVṛ zu VaiśSū, 10, 21.1, 4.2 ānandayati sa vṛttiṃ candrānando vyadhādetām //
Viṃśatikākārikā
ViṃKār, 1, 15.2 vicchinnānekavṛttiśca sūkṣmānīkṣā ca no bhavet //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 15.2, 5.0 vicchinnasya cānekasya hastyaśvādikasyānekatra vṛttirna syādyatraiva hyekaṃ tatraivāparamiti kathaṃ tayorviccheda iṣyate //
Viṣṇupurāṇa
ViPur, 1, 13, 68.1 tvaṃ no vṛttiprado dhātrā prajāpālo nirūpitaḥ /
ViPur, 1, 22, 26.1 āśritya tamaso vṛttim antakāle tathā prabhuḥ /
ViPur, 2, 14, 2.3 śrute tasminbhramantīva manaso mama vṛttayaḥ //
ViPur, 3, 5, 3.2 śiṣyaḥ paramadharmajño guruvṛttiparaḥ sadā //
ViPur, 3, 8, 23.1 vṛttyarthaṃ yājayeccānyān anyānadhyāpayet tathā /
ViPur, 3, 11, 23.1 tataḥ svavarṇadharmeṇa vṛttyarthaṃ ca dhanārjanam /
ViPur, 3, 18, 49.2 tatrāsyā sādhuvṛttīnām upaghātāya jāyate //
ViPur, 4, 2, 77.2 apyetatputrān putrasamanvitān paśyeyam evamādimanorathān anudinakālasaṃpattivṛttim apekṣyaitat saṃcintayāmāsa /
ViPur, 4, 2, 92.1 tatrāpyanudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmanyagnīn samāropya bhikṣur abhavat //
ViPur, 4, 6, 37.1 so 'pi ca tām atiśayitasakalalokastrīkāntisaukumāryalāvaṇyagativilāsahāsādiguṇām avalokya tadāyattacittavṛttir babhūva //
ViPur, 4, 21, 4.1 yo 'sau yājñavalkyād vedam adhītya kṛpād astrāṇyavāpya viṣamaviṣayaviraktacittavṛttiś ca śaunakopadeśād ātmajñānapravīṇaḥ paraṃ nirvāṇam avāpsyati //
ViPur, 4, 24, 83.1 anyāyam eva vṛttihetuḥ //
ViPur, 5, 7, 68.2 sāmarthyavānkṛpāmātramanovṛttiḥ prasīda me //
ViPur, 5, 10, 28.2 vidyā hyekā mahābhāga vārtā vṛttitrayāśrayā //
ViPur, 5, 10, 29.1 karṣakāṇāṃ kṛṣirvṛttiḥ paṇyaṃ vipaṇijīvinām /
ViPur, 5, 10, 29.2 asmākaṃ gauḥ parā vṛttirvārtābhedairiyaṃ tribhiḥ //
ViPur, 5, 21, 20.1 tasya śiṣyatvamabhyetya guruvṛttiparau hi tau /
ViPur, 6, 1, 36.2 śūdravṛttyā pravartsyanti kārukarmopajīvinaḥ //
ViPur, 6, 1, 37.2 pāṣaṇḍasaṃśrayāṃ vṛttim āśrayiṣyantyasaṃskṛtāḥ //
Viṣṇusmṛti
ViSmṛ, 2, 10.1 athaiteṣāṃ vṛttayaḥ //
ViSmṛ, 2, 15.1 āpady anantarā vṛttiḥ //
ViSmṛ, 45, 30.1 paravṛttighno daridraḥ //
ViSmṛ, 54, 15.1 nāstiko nāstikavṛttiḥ kṛtaghnaḥ kūṭavyavahārī brāhmaṇavṛttighnaścaite saṃvatsaraṃ bhaikṣyeṇa varteran //
ViSmṛ, 54, 15.1 nāstiko nāstikavṛttiḥ kṛtaghnaḥ kūṭavyavahārī brāhmaṇavṛttighnaścaite saṃvatsaraṃ bhaikṣyeṇa varteran //
ViSmṛ, 57, 15.2 ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā //
ViSmṛ, 58, 6.1 svavṛttyupārjitaṃ sarveṣāṃ śuklam //
ViSmṛ, 58, 7.1 anantaravṛttyupāttaṃ śabalam //
ViSmṛ, 58, 8.1 ekāntaritavṛttyupāttaṃ ca kṛṣṇam //
ViSmṛ, 93, 13.1 aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati /
ViSmṛ, 94, 11.1 kapotavṛttir māsanicayaḥ saṃvatsaranicayo vā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 8.1 sarvavṛttinirodhe tu asaṃprajñātaḥ samādhiḥ //
YSBhā zu YS, 1, 2.1, 1.11 dvividhaḥ sa yogaḥ cittavṛttinirodha iti //
YSBhā zu YS, 1, 4.1, 1.1 vyutthāne yāḥ cittavṛttayaḥ tadaviśiṣṭavṛttiḥ puruṣaḥ /
YSBhā zu YS, 1, 4.1, 1.1 vyutthāne yāḥ cittavṛttayaḥ tadaviśiṣṭavṛttiḥ puruṣaḥ /
YSBhā zu YS, 1, 4.1, 1.5 tasmāc cittavṛttibodhe puruṣasya anādisaṃbandho hetuḥ //
YSBhā zu YS, 1, 5.1, 1.5 tathājātīyakāḥ saṃskārā vṛttibhir eva kriyante saṃskāraiśca vṛttaya iti /
YSBhā zu YS, 1, 5.1, 1.5 tathājātīyakāḥ saṃskārā vṛttibhir eva kriyante saṃskāraiśca vṛttaya iti /
YSBhā zu YS, 1, 5.1, 1.6 evaṃ vṛttisaṃskāracakram aniśam āvartate /
YSBhā zu YS, 1, 5.1, 2.1 tā kliṣṭāścākliṣṭāśca pañcadhā vṛttayaḥ //
YSBhā zu YS, 1, 7.1, 1.1 indriyapraṇālikayā cittasya bāhyavastūparāgāt tadviṣayā sāmānyaviśeṣātmano 'rthasya viśeṣāvadhāraṇapradhānā vṛttiḥ pratyakṣaṃ pramāṇam //
YSBhā zu YS, 1, 7.1, 2.1 phalaṃ tadaviśiṣṭaḥ pauruṣeyaścittavṛttibodhaḥ //
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
YSBhā zu YS, 1, 7.1, 7.1 āptena dṛṣṭo 'numito vārthaḥ paratra svabodhasaṃkrāntaye śabdenopadiśyate śabdāt tadarthaviṣayā vṛttiḥ śrotur āgamaḥ //
YSBhā zu YS, 1, 9.1, 1.6 bhavati ca vyapadeśe vṛttiḥ /
YSBhā zu YS, 1, 11.1, 10.1 sarvāścaitā vṛttayaḥ sukhaduḥkhamohātmikāḥ //
YSBhā zu YS, 1, 11.1, 13.1 etāḥ sarvā vṛttayo niroddhavyāḥ //
YSBhā zu YS, 1, 12.1, 1.4 tatra vairāgyeṇa viṣayasrotaḥ khilīkriyate vivekadarśanābhyāsena vivekasrota udghāṭyata ity ubhayādhīnaścittavṛttinirodhaḥ //
YSBhā zu YS, 1, 18.1, 1.1 sarvavṛttipratyastamaye saṃskāraśeṣo nirodhaścittasya samādhir asaṃprajñātaḥ /
YSBhā zu YS, 1, 30.1, 1.1 navāntarāyāścittasya vikṣepāḥ sahaite cittavṛttibhir bhavanti /
YSBhā zu YS, 1, 30.1, 1.2 eteṣām abhāve na bhavanti pūrvoktāś cittavṛttayaḥ /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.5 etadartham evedaṃ cittaparikarma nirdiśyate aniyatāsu vṛttiṣu tadviṣayāyāṃ vaśīkārasaṃjñāyām upajātāyāṃ tathā ca sati śraddhāvīryasmṛtisamādhayo 'syāpratibandhena bhaviṣyantīti //
YSBhā zu YS, 2, 4.1, 14.1 naikasyāṃ striyāṃ caitro rakta ity anyāsu strīṣu viraktaḥ kiṃtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti //
YSBhā zu YS, 2, 4.1, 14.1 naikasyāṃ striyāṃ caitro rakta ity anyāsu strīṣu viraktaḥ kiṃtu tatra rāgo labdhavṛttir anyatra tu bhaviṣyadvṛttir iti //
YSBhā zu YS, 2, 4.1, 16.1 viṣaye yo labdhavṛttiḥ sa udāraḥ //
YSBhā zu YS, 2, 5.1, 11.1 pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhācca duḥkham eva sarvaṃ vivekinaḥ iti //
YSBhā zu YS, 2, 11.1, 1.1 kleśānāṃ yā vṛttayaḥ sthūlās tāḥ kriyāyogena tanūkṛtāḥ satyaḥ prasaṃkhyānena dhyānena hātavyā yāvat sūkṣmīkṛtā yāvad dagdhabījakalpā iti //
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 2, 15.1, 29.1 itaraṃ tu svakarmopahṛtaṃ duḥkham upāttam upāttaṃ tyajantaṃ tyaktaṃ tyaktam upādadānam anādivāsanāvicitrayā cittavṛttyā samantato 'nuviddham ivāvidyāyā hātavya evāhaṃkāramamakārānupātinaṃ jātaṃ jātaṃ bāhyādhyātmikobhayanimittās triparvāṇas tāpā anuplavante //
YSBhā zu YS, 2, 15.1, 31.1 guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //
YSBhā zu YS, 2, 15.1, 34.1 rūpātiśayā vṛttyatiśayāśca paraspareṇa virudhyante sāmānyāni tv atiśayaiḥ saha pravartante //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
YSBhā zu YS, 2, 20.1, 20.2 apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminyarthe pratisaṃkrānteva tadvṛttim anupatati tasyāśca prāptacaitanyopagraharūpāyā buddhivṛtter anukāramātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ity ākhyāyate //
YSBhā zu YS, 2, 50.1, 3.1 tṛtīyaḥ stambhavṛttir yatrobhayābhāvaḥ sakṛtprayatnād bhavati //
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
YSBhā zu YS, 3, 39.1, 1.1 samastendriyavṛttiḥ prāṇādilakṣaṇā jīvanam //
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
YSBhā zu YS, 3, 43.1, 1.1 śarīrād bahir manaso vṛttilābho videhā nāma dhāraṇā //
YSBhā zu YS, 3, 43.1, 2.1 sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate //
YSBhā zu YS, 3, 43.1, 3.1 yā tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalvakalpitā //
YSBhā zu YS, 3, 47.1, 1.1 sāmānyaviśeṣātmā śabdādir grāhyaḥ teṣvindriyāṇāṃ vṛttir grahaṇam //
YSBhā zu YS, 3, 48.1, 2.1 videhānām indriyāṇām abhipretadeśakālaviṣayāpekṣo vṛttilābho vikaraṇabhāvaḥ //
YSBhā zu YS, 4, 10.1, 8.1 vṛttir evāsya vibhunaścittasya saṃkocavikāsinīty ācāryaḥ //
YSBhā zu YS, 4, 18.1, 1.1 yadi cittavat prabhur api puruṣaḥ pariṇameta tatas tadviṣayāścittavṛttayaḥ śabdādiviṣayavaj jñātāḥ syuḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 29.2 brāhmaṇeṣu cared bhaikṣam anindyeṣv ātmavṛttaye //
YāSmṛ, 1, 123.2 ācaret sadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā //
YāSmṛ, 1, 216.2 sarvataḥ pratigṛhṇīyād ātmavṛttyartham eva ca //
YāSmṛ, 2, 48.2 ṛṇaṃ dadyāt patis teṣāṃ yasmād vṛttis tadāśrayā //
YāSmṛ, 2, 142.1 aputrā yoṣitaś caiṣāṃ bhartavyāḥ sādhuvṛttayaḥ /
YāSmṛ, 2, 192.2 bhedaṃ caiṣāṃ nṛpo rakṣet pūrvavṛttiṃ ca pālayet //
YāSmṛ, 2, 281.1 strīdravyavṛttikāmo vā kena vāyaṃ gataḥ saha /
YāSmṛ, 3, 39.1 vaiśyavṛttyāpi jīvan no vikrīṇīta kadācana /
YāSmṛ, 3, 44.2 jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet //
Śatakatraya
ŚTr, 1, 28.1 asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśadhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'pyasukaram /
ŚTr, 1, 33.1 kusumastabakasyeva dvayī vṛttir manasvinaḥ /
ŚTr, 1, 49.2 tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ kūpe paśya payonidhāvapi ghaṭo gṛhṇāti tulyaṃ jalam //
ŚTr, 1, 59.1 udbhāsitākhilakhalasya viśṛṅkhalasya prāgjātavistṛtanijādhamakarmavṛtteḥ /
ŚTr, 1, 61.1 mṛgamīnasajjanānāṃ tṛṇajalasantoṣavihitavṛttīnām /
ŚTr, 1, 65.2 hṛdi svacchā vṛttiḥ śrutim adhigataṃ ca śravaṇayorvināpyaiśvaryeṇa prakṛtimahatāṃ maṇḍanam idam //
ŚTr, 1, 100.2 kṛtvā karpūrakhaṇḍān vṛttim iha kurute kodravāṇāṃ samantātprāpyemāṃ karmabhūmiṃ na carati manujo yas topa mandabhāgyaḥ //
ŚTr, 1, 105.1 kadarthitasyāpi hi dhairyavṛtterna śakyate dhairyaguṇaḥ pramārṣṭum /
ŚTr, 3, 27.1 puṇyair mūlaphalais tathā praṇayinīṃ vṛttiṃ kuruṣvādhunā bhūśayyāṃ navapallavair akṛpaṇair uttiṣṭha yāvo vanam /
ŚTr, 3, 40.1 bhogā bhaṅguravṛttayo bahuvidhās tair eva cāyaṃ bhavastat kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceṣṭitaiḥ /
ŚTr, 3, 64.1 satyām eva trilokīsariti haraśiraścumbinīvacchaṭāyāṃ sadvṛttiṃ kalpayantyāṃ vaṭaviṭaprabhavair valkalaiḥ satphalaiś ca /
ŚTr, 3, 74.2 muktvaikaṃ bhavaduḥkhabhāraracanāvidhvaṃsakālānalaṃ svātmānandapadapraveśakalanaṃ śeṣair vaṇigvṛttibhiḥ //
ŚTr, 3, 99.2 sadyaḥ syūtapalāśapatrapuṭikāpātraiḥ pavitrīkṛtairbhikṣāvastubhir eva samprati vayaṃ vṛttiṃ samīhāmahe //
ŚTr, 3, 103.2 saṃsārārṇavalaṅghanakṣamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ tām anveṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ //
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
Śivasūtra
ŚSūtra, 3, 26.1 śarīravṛttir vratam //
Abhidhānacintāmaṇi
AbhCint, 2, 171.1 nibandhavṛttī anvarthe saṃgrahastu samāhṛtiḥ /
AbhCint, 2, 172.1 kārikā tu svalpavṛttau bahorarthasya sūcanī /
AbhCint, 2, 199.2 bhāratī sāttvatī kaiśikyārabhaṭyau ca vṛttayaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 9.2 saha vṛttyā sthitāḥ kṣīre na tv ānūpaudakāmiṣe //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 11.1 svārājye bhaikṣavṛttau ca lābhālābhe jane vane /
Aṣṭāvakragīta, 18, 51.2 tadā kṣīṇā bhavanty eva samastāś cittavṛttayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 3.1 svāyambhuva kayā vṛttyā vartitaṃ te paraṃ vayaḥ /
BhāgPur, 1, 9, 31.2 nivṛttasarvendriyavṛttivibhramas tuṣṭāva janyaṃ visṛjañ janārdanam //
BhāgPur, 1, 9, 43.2 kṛṣṇa evaṃ bhagavati manovāgdṛṣṭivṛttibhiḥ /
BhāgPur, 1, 13, 9.1 kayā vṛttyā vartitaṃ vaścaradbhiḥ kṣitimaṇḍalam /
BhāgPur, 1, 16, 19.1 tasyaivaṃ vartamānasya pūrveṣāṃ vṛttim anvaham /
BhāgPur, 2, 1, 39.1 sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ /
BhāgPur, 3, 1, 19.1 gāṃ paryaṭan medhyaviviktavṛttiḥ sadāpluto 'dhaḥ śayano 'vadhūtaḥ /
BhāgPur, 3, 3, 3.2 gāndharvavṛttyā miṣatāṃ svabhāgaṃ jahre padaṃ mūrdhni dadhat suparṇaḥ //
BhāgPur, 3, 5, 5.2 yathā sasarjāgra idaṃ nirīhaḥ saṃsthāpya vṛttiṃ jagato vidhatte //
BhāgPur, 3, 5, 6.1 yathā punaḥ sve kha idaṃ niveśya śete guhāyāṃ sa nivṛttavṛttiḥ /
BhāgPur, 3, 5, 26.1 kālavṛttyā tu māyāyāṃ guṇamayyām adhokṣajaḥ /
BhāgPur, 3, 6, 21.2 vārttayāṃśena puruṣo yayā vṛttiṃ prapadyate //
BhāgPur, 3, 6, 27.2 guṇānāṃ vṛttayo yeṣu pratīyante surādayaḥ //
BhāgPur, 3, 6, 33.2 tasyāṃ jātaḥ purā śūdro yadvṛttyā tuṣyate hariḥ //
BhāgPur, 3, 6, 34.2 śraddhayātmaviśuddhyarthaṃ yaj jātāḥ saha vṛttibhiḥ //
BhāgPur, 3, 9, 20.1 yo 'vidyayānupahato 'pi daśārdhavṛttyā nidrām uvāha jaṭharīkṛtalokayātraḥ /
BhāgPur, 3, 12, 2.2 mahāmohaṃ ca mohaṃ ca tamaś cājñānavṛttayaḥ //
BhāgPur, 3, 12, 35.2 dharmasya pādāś catvāras tathaivāśramavṛttayaḥ //
BhāgPur, 3, 12, 41.2 āśramāṃś ca yathāsaṃkhyam asṛjat saha vṛttibhiḥ //
BhāgPur, 3, 13, 7.1 tvam ekaḥ sarvabhūtānāṃ janmakṛd vṛttidaḥ pitā /
BhāgPur, 3, 16, 6.2 so 'haṃ bhavadbhya upalabdhasutīrthakīrtiś chindyāṃ svabāhum api vaḥ pratikūlavṛttim //
BhāgPur, 3, 16, 25.1 yaṃ vānayor damam adhīśa bhavān vidhatte vṛttiṃ nu vā tad anumanmahi nirvyalīkam /
BhāgPur, 3, 25, 33.3 sattva evaikamanaso vṛttiḥ svābhāvikī tu yā //
BhāgPur, 3, 26, 14.2 caturdhā lakṣyate bhedo vṛttyā lakṣaṇarūpayā //
BhāgPur, 3, 26, 22.2 vṛttibhir lakṣaṇaṃ proktaṃ yathāpāṃ prakṛtiḥ parā //
BhāgPur, 3, 26, 30.2 svāpa ity ucyate buddher lakṣaṇaṃ vṛttitaḥ pṛthak //
BhāgPur, 3, 26, 34.2 prāṇendriyātmadhiṣṇyatvaṃ nabhaso vṛttilakṣaṇam //
BhāgPur, 3, 26, 39.2 tejastvaṃ tejasaḥ sādhvi rūpamātrasya vṛttayaḥ //
BhāgPur, 3, 26, 40.2 tejaso vṛttayas tv etāḥ śoṣaṇaṃ kṣut tṛḍ eva ca //
BhāgPur, 3, 26, 43.2 tāpāpanodo bhūyastvam ambhaso vṛttayas tv imāḥ //
BhāgPur, 3, 26, 46.2 sarvasattvaguṇodbhedaḥ pṛthivīvṛttilakṣaṇam //
BhāgPur, 3, 29, 28.2 tataḥ sacittāḥ pravarās tataś cendriyavṛttayaḥ //
BhāgPur, 3, 32, 24.1 yadāsya cittam artheṣu sameṣv indriyavṛttibhiḥ /
BhāgPur, 4, 2, 26.1 sarvabhakṣā dvijā vṛttyai dhṛtavidyātapovratāḥ /
BhāgPur, 4, 7, 24.1 apy arvāgvṛttayo yasya mahi tv ātmabhuvādayaḥ /
BhāgPur, 4, 7, 38.3 athāpi bhaktyeśa tayopadhāvatām ananyavṛttyānugṛhāṇa vatsala //
BhāgPur, 4, 8, 72.2 ātmavṛttyanusāreṇa māsaṃ ninye 'rcayan harim //
BhāgPur, 4, 14, 23.3 ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate //
BhāgPur, 4, 16, 22.1 ayaṃ mahīṃ gāṃ duduhe 'dhirājaḥ prajāpatirvṛttikaraḥ prajānām /
BhāgPur, 4, 17, 10.2 tvāmadya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛttikaraḥ patirnaḥ //
BhāgPur, 4, 18, 30.1 athāsminbhagavānvainyaḥ prajānāṃ vṛttidaḥ pitā /
BhāgPur, 4, 21, 22.2 rakṣitā vṛttidaḥ sveṣu setuṣu sthāpitā pṛthak //
BhāgPur, 4, 21, 33.1 tameva yūyaṃ bhajatātmavṛttibhirmanovacaḥkāyaguṇaiḥ svakarmabhiḥ /
BhāgPur, 4, 22, 14.2 kuśalākuśalā yatra na santi mativṛttayaḥ //
BhāgPur, 4, 22, 55.2 manovāgvṛttibhiḥ saumyairguṇaiḥ saṃrañjayanprajāḥ //
BhāgPur, 4, 23, 2.1 jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām /
BhāgPur, 4, 24, 6.1 rājñāṃ vṛttiṃ karādānadaṇḍaśulkādidāruṇām /
BhāgPur, 4, 26, 5.1 āsurīṃ vṛttimāśritya ghorātmā niranugrahaḥ /
BhāgPur, 8, 6, 12.1 yathāgnimedhasy amṛtaṃ ca goṣu bhuvy annamambūdyamane ca vṛttim /
BhāgPur, 10, 3, 48.1 tayā hṛtapratyayasarvavṛttiṣu dvāḥstheṣu paureṣvapi śāyiteṣvatha /
BhāgPur, 11, 5, 8.2 yajanty asṛṣṭānnavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ //
BhāgPur, 11, 7, 35.2 śikṣā vṛttibhir eteṣām anvaśikṣam ihātmanaḥ //
BhāgPur, 11, 8, 9.2 gṛhān ahiṃsann ātiṣṭhed vṛttiṃ mādhukarīṃ muniḥ //
BhāgPur, 11, 8, 32.1 aho mayātmā paritāpito vṛthā sāṃketyavṛttyātivigarhyavārttayā /
BhāgPur, 11, 11, 13.2 vṛttayaḥ sa vinirmukto dehastho 'pi hi tadguṇaiḥ //
BhāgPur, 11, 11, 16.2 ātmārāmo 'nayā vṛttyā vicarej jaḍavan muniḥ //
BhāgPur, 11, 13, 27.1 jāgrat svapnaḥ suṣuptaṃ ca guṇato buddhivṛttayaḥ /
BhāgPur, 11, 13, 28.1 yarhi saṃsṛtibandho 'yam ātmano guṇavṛttidaḥ /
BhāgPur, 11, 13, 32.2 svapne suṣupta upasaṃharate sa ekaḥ smṛtyanvayāt triguṇavṛttidṛg indriyeśaḥ //
BhāgPur, 11, 15, 25.2 vimānenopatiṣṭhanti sattvavṛttīḥ surastriyaḥ //
BhāgPur, 11, 17, 43.1 śiloñchavṛttyā parituṣṭacitto dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ /
BhāgPur, 11, 17, 48.1 vaiśyavṛttyā tu rājanyo jīven mṛgayayāpadi /
BhāgPur, 11, 17, 49.1 śūdravṛttiṃ bhajed vaiśyaḥ śūdraḥ kārukaṭakriyām /
BhāgPur, 11, 17, 49.2 kṛcchrān mukto na garhyeṇa vṛttiṃ lipseta karmaṇā //
BhāgPur, 11, 18, 2.1 kandamūlaphalair vanyair medhyair vṛttiṃ prakalpayet /
BhāgPur, 11, 18, 6.1 svayaṃ saṃcinuyāt sarvam ātmano vṛttikāraṇam /
Bhāratamañjarī
BhāMañj, 1, 818.2 asaṃśayaṃ madvināśe vṛtticchedādvinaśyati //
BhāMañj, 5, 98.2 pitāmahapitṛvyairno vṛttiḥ svāṃśena kalpyatām //
BhāMañj, 5, 106.2 bhraṣṭobhayapadā nūnaṃ paiśunyaikāntavṛttayaḥ //
BhāMañj, 5, 146.1 vṛttihīno 'pi nākāryaṃ na darpaṃ balavānapi /
BhāMañj, 5, 398.2 kathaṃ me vṛttivicchedo bhavadbhyāṃ krīḍayā kṛtaḥ //
BhāMañj, 7, 490.2 yuktāstūbarakāḥ sphītāḥ kānane labdhavṛttayaḥ //
BhāMañj, 7, 521.2 upaviśya viśannantaḥ sahitaḥ sparśavṛttibhiḥ //
BhāMañj, 7, 756.2 pituḥ sakhā kimetena gahanā vīravṛttayaḥ //
BhāMañj, 8, 208.2 nūnaṃ vipadi nīcānāṃ nṛpāṇāṃ dharmavṛttayaḥ //
BhāMañj, 10, 67.1 ākṣepe varjane mokṣe rājavṛttau nivartake /
BhāMañj, 13, 42.2 bhaikṣyeṇa phalamūlairvā vṛttayaḥ santy avāritāḥ //
BhāMañj, 13, 74.1 rūkṣāḥ kṛśā malādigdhā vipine kaṣṭavṛttayaḥ /
BhāMañj, 13, 263.1 rājavṛttiriyaṃ pūrvā yanna tīvraṃ na mārdavam /
BhāMañj, 13, 265.1 sunayo rājavṛttīnāṃ vinayo guṇasaṃpadām /
BhāMañj, 13, 266.2 piśunairnābhimanyante yasminsaṃbhṛtavṛttayaḥ //
BhāMañj, 13, 296.2 śrutismṛtisadācāre kāraṇaṃ rājavṛttayaḥ //
BhāMañj, 13, 355.1 teṣāṃ luṇṭhakavṛttīnāṃ jṛmbhārambhamṛjā juṣām /
BhāMañj, 13, 434.1 āsthāya vaitasīṃ vṛttiṃ deśakālau samīkṣya ye /
BhāMañj, 13, 439.2 mene ca vaitasīṃ vṛttiṃ śreyase deśakālayoḥ //
BhāMañj, 13, 511.2 kṣīṇakośasahāyānāṃ vṛttiṃ papraccha bhūbhujām //
BhāMañj, 13, 570.1 rājñā śatruṃtapākhyena vṛttiṃ nītiṃ ca bhūbhujām /
BhāMañj, 13, 748.1 keyaṃ ślāghyatarā vṛttiḥ ko vāyaṃ vibhavo dhiyaḥ /
BhāMañj, 13, 756.1 etāmājagarīṃ vṛttimāśritya vimalāśayaḥ /
BhāMañj, 13, 786.1 bāhyavṛttinirodhena manaso niyamena ca /
BhāMañj, 13, 845.2 ityasaṃsāriṇāmeva satāṃ vṛttirmahīyasī //
BhāMañj, 13, 881.2 tuṣaiḥ kalpitavṛttiryatprayātaḥ svaratāmaham //
BhāMañj, 13, 920.1 āśā śraddhā dhṛtiḥ kṣāntiḥ kāntirvṛttirjitirmatiḥ /
BhāMañj, 13, 936.2 brāhmaṃ karmeti kathitaṃ jñānināṃ vṛttirucyate //
BhāMañj, 13, 1045.1 śiśūnāṃ vṛttimālokya vyastāṃ devena kalpitām /
BhāMañj, 13, 1214.1 uñchavṛttirayaṃ siddhaḥ kāpotīṃ vṛttimāśritaḥ /
BhāMañj, 13, 1214.1 uñchavṛttirayaṃ siddhaḥ kāpotīṃ vṛttimāśritaḥ /
BhāMañj, 13, 1417.1 vṛtticchedaṃ suhṛcchedaṃ bhartṛcchedaṃ ca kurvatām /
BhāMañj, 13, 1428.2 śiloñchavṛttinā pūrvaṃ siddhaḥ pṛṣṭo 'bravīditi //
BhāMañj, 13, 1588.2 jugupsājananī vṛttirbhavadbhistyajyatāmiyam //
BhāMañj, 13, 1615.2 vibhātyalaulyābharaṇā vṛttiḥ saṃtoṣaśālinām //
BhāMañj, 13, 1783.2 galitakaraṇavṛttigrāmaniḥsyandalakṣyaḥ sapadi kimapi bhīṣmaścintayansaṃbabhūva //
BhāMañj, 14, 66.1 pūrvaṃ bhāveṣu nirvāṇastataḥ kāraṇavṛttiṣu /
BhāMañj, 14, 194.1 śiloñchavṛttirabhavatkurukṣetre purā dvijaḥ /
BhāMañj, 14, 195.1 ghore kadāciddurbhikṣe kṣīṇavṛttiścireṇa saḥ /
BhāMañj, 14, 200.2 saśarīrā divaṃ prāpuḥ sarve te ślāghyavṛttayaḥ //
BhāMañj, 15, 63.1 avyāptā vyāpakāḥ svacchāḥ svayaṃ galitavṛttayaḥ /
BhāMañj, 19, 18.1 prajānāṃ vṛttaye bhūmistenādiṣṭā tarasvinā /
BhāMañj, 19, 22.1 prajāvṛttinimitto 'yaṃ samārambho mama tvayi /
BhāMañj, 19, 23.2 na cedvitare lokānāṃ vṛttiṃ putrī ca me bhava //
BhāMañj, 19, 24.2 ahaṃ vṛttiṃ vidhāsyāmi prajānāṃ tvatsutā satī //
Garuḍapurāṇa
GarPur, 1, 68, 26.1 na ca mārgavibhāgamātravṛttyā viduṣā vajraparigraho vidheyaḥ /
GarPur, 1, 70, 31.1 sapatnamadhye 'pi kṛtādhivāsaṃ pramādavṛttāvapi vartamānam /
GarPur, 1, 71, 15.2 tan marakataṃ mahāgaṇamiti ratnavidāṃ manovṛttiḥ //
GarPur, 1, 94, 15.2 brāhmaṇeṣu caredbhaikṣamanindyeṣvātmavṛttaye //
GarPur, 1, 96, 30.1 ācaretsadṛśīṃ vṛttim ajihmām aśaṭhāṃ tathā /
GarPur, 1, 106, 27.2 bubhukṣitas tryaṃ sthitvā dṛṣṭvā vṛttivivarjitam /
GarPur, 1, 106, 27.3 rājā dharmyāṃ prakurvīta vṛttiṃ viprādikasya ca //
GarPur, 1, 110, 4.1 agnihotraphalā vedāḥ śīlavṛttiphalaṃ śubham /
GarPur, 1, 110, 16.1 kadarthitasyāpi hi dhairyavṛtterna śakyate sarvaguṇapramāthaḥ /
GarPur, 1, 113, 21.1 dugastrikūṭaḥ parikhā samudro rakṣāṃsi yodhāḥ paramā ca vṛttiḥ /
GarPur, 1, 115, 37.1 svādhīnavṛtteḥ sāphalyaṃ na parādhīnavartitā /
Hitopadeśa
Hitop, 1, 108.4 yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ /
Hitop, 1, 126.2 kusumastabakasyeva dve vṛttī tu manasvinaḥ /
Hitop, 1, 171.2 vṛttyarthaṃ nāticeṣṭate sā hi dhātraiva nirmitā /
Hitop, 1, 172.3 mayūrāś citritā yena sa te vṛttiṃ vidhāsyati //
Hitop, 1, 191.2 niyataviṣayavartī prāyaśo daṇḍayogāj jagati paravaśe'smin durlabhaḥ sādhuvṛtteḥ /
Hitop, 2, 65.3 kalpayati yena vṛttiṃ yena ca loke praśasyate /
Hitop, 2, 67.3 kadarthitasyāpi ca dhairyavṛtter buddher vināśo nahi śaṅkanīyaḥ /
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 4, 93.2 vṛttyarthaṃ bhojanaṃ yeṣāṃ santānārthaṃ ca maithunam /
Hitop, 4, 109.1 karmānumeyāḥ sarvatra parokṣaguṇavṛttayaḥ /
Hitop, 4, 109.2 tasmāt parokṣavṛttīnāṃ phalaiḥ karma vibhāvayet //
Kathāsaritsāgara
KSS, 1, 3, 14.1 tatra tasthur nijān bhartṝn dhyāyantyaḥ kliṣṭavṛttayaḥ /
KSS, 1, 4, 126.2 eka evākarod vṛttiṃ kaṣṭaṃ krūrā jigīṣavaḥ //
KSS, 1, 5, 6.2 āśraye vaitasīṃ vṛttiṃ kālaṃ tāvatpratīkṣitum //
KSS, 1, 6, 31.1 tatra tasyāśca jāto 'haṃ sādhvyā vṛttinibandhanam /
KSS, 1, 7, 57.2 haṭhādvavre bata strīṇāṃ cañcalāścittavṛttayaḥ //
KSS, 3, 6, 23.1 tato vṛttyantarābhāvāt kartuṃ sa cakame kṛṣim /
KSS, 3, 6, 143.2 tatra sundarakaś cakre vṛttim utkhātamūlakaiḥ //
KSS, 4, 1, 48.2 aho vāmaikavṛttitvaṃ kimapyetat prajāpateḥ //
KSS, 4, 2, 128.1 tadīyaśaranirbhinnahariṇāmiṣavṛttayaḥ /
KSS, 4, 2, 239.2 kiṃvā sulabhapāpā hi bhavantyunmārgavṛttayaḥ //
KSS, 5, 1, 129.2 ādareṇānujagrāha vṛttiṃ cāsya pradiṣṭavān //
KSS, 5, 1, 207.1 sa bhaikṣavṛttir vipro 'tra gaṅgātīrakṛtoṭajaḥ /
KSS, 6, 1, 112.1 so 'pi vṛttikarīm ekāṃ dhenuṃ tebhyaḥ samarpayat /
Kṛṣiparāśara
KṛṣiPar, 1, 64.2 viphalārambhasaṃkleśāstadā syuḥ kṛṣivṛttayaḥ //
Mukundamālā
MukMā, 1, 30.1 vyāmohoddalanauṣadhaṃ munimanovṛttipravṛttyauṣadhaṃ daityānarthakarauṣadhaṃ trijagatāṃ saṃjīvanaikauṣadham /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 20.2 tadvṛttayaḥ prakāśādyāḥ prasiddhā eva bhūyasā //
MṛgT, Vidyāpāda, 10, 21.2 ekaikaśrutir eteṣāṃ vṛttyādhikyanibandhanā //
MṛgT, Vidyāpāda, 11, 21.1 prāṇāpānādayaste tu bhinnā vṛtterna vastutaḥ /
MṛgT, Vidyāpāda, 11, 21.2 vṛttiṃ leśānnigadato bharadvāja nibodha me //
MṛgT, Vidyāpāda, 11, 22.1 vṛttiḥ praṇayanaṃ nāma yattajjīvanamucyate /
MṛgT, Vidyāpāda, 12, 10.1 tattvāntaroktavṛttibhyo vailakṣaṇyādvilakṣaṇaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 12.0 tathā cāhuḥ vṛttiḥ pañcavikalpā dhruvādhruvā cakṣurādivargasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 1.0 kala ityeṣa saṃkhyānārthavṛttireko dhātuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 2.0 kala kṣepa iti protsāraṇārthavṛttiranyo dhātuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 3.0 tatraikadeśe tamaso malasya kṣepaṇaṃ protsāraṇaṃ kurvāṇāyāḥ kalāyāḥ kṣepārthavṛttiprakṛtibhūtaḥ prathamaḥ dvitīyas tu saṃkhyānārthavṛttiḥ kalanādiyattayā niyamanāt kalāśabdāparaparyāyā niyateḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 3.0 tatraikadeśe tamaso malasya kṣepaṇaṃ protsāraṇaṃ kurvāṇāyāḥ kalāyāḥ kṣepārthavṛttiprakṛtibhūtaḥ prathamaḥ dvitīyas tu saṃkhyānārthavṛttiḥ kalanādiyattayā niyamanāt kalāśabdāparaparyāyā niyateḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 2.0 teṣāṃ ca sattvādīnāṃ prakāśapravṛttiniyamātmikās tisro vṛttayo bāhulyena prathitā itīha noktāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 21.2, 3.0 ityādau bhinnameṣāṃ sattvādīnāṃ kāryaṃ śrūyate na tv aviyogād ekam etat tattvam ityāha ekaikaśrutir ityādi eṣāṃ guṇānām idaṃ sāttvikam idaṃ rājasam idaṃ tāmasamityādikā ekaikaśrutir vṛttyādhikyahetukī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 2.0 unmagnanimagnādivṛttisattvādiguṇatrayānvitaṃ sarvaṃ jagad iti tātparyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.1, 1.0 prāṇāpānādayo ye pañca vāyavaste vṛttervyāpārabhedādbhinnāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 21.2, 1.0 tatra kā prāṇasya vṛttirityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 1.2 koṣṭhasthasya vāyorbāhyadvādaśāntaṃ yāvad yatprāpaṇaṃ saiṣā prāṇasya vṛttirvyāpāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 1.0 tattvāntarāṇāṃ kalārāgavidyādīnāmuktā yā vṛttayo vyāpārāḥ tābhyastāvadvailakṣaṇyaṃ saṃkalpanākhyasya karmaṇo'sti //
Narmamālā
KṣNarm, 1, 14.1 jagati brāhmaṇānāṃ ca vṛtticchede tvayā kṛte /
KṣNarm, 1, 20.1 tīkṣṇaistadanvaye jātaiḥ sarvavṛttivilopibhiḥ /
KṣNarm, 2, 98.2 pradadau māsavṛttyaiva te mayā tadgṛhe dhṛtāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 3.0 tatra vibhāvaścittavṛtteḥ sthāyyātmikāyā utpattau kāraṇam //
NŚVi zu NāṭŚ, 6, 32.2, 7.0 ye'nubhāvāḥ vyabhicāriṇaśca cittavṛttyātmakatvāt yadyapi na sahabhāvinaḥ sthāyinā tathāpi vāsanātmaneha tasya vivakṣitāḥ //
NŚVi zu NāṭŚ, 6, 32.2, 13.0 mukhyayā vṛttyā rāmādau anukārye'nukartaryapi cānusaṃdhānabalād iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 5.2 vaiśyavṛttyāpi jīvaṃstu brāhmaṇaḥ kṣatriyo'pi vā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 6.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 12.3 kaṣṭā pāpīyasī vṛttiḥ kusīdaṃ tadvivarjayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 189.3 vṛttyā śūdrasamastāvad yāvad vede na jāyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 310.2 brāhmaṇeṣu caredbhaikṣyam anindyeṣv ātmavṛttaye /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 350.2 bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 363.2 svādhyāyaṃ guruvṛttiśca caryeyaṃ brahmacāriṇaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.1 guruvṛttiprakāramāha vyāsaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 406.2 gurudāre sapiṇḍe vā guruvadvṛttimācaret //
Rasahṛdayatantra
RHT, 8, 15.1 kramavṛttau ravirasakau saṃśuddhau mūkamūṣikādhmātau /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 17.2 gītau prītau ca vṛttau layamanu rasikāḥ kautukaṃ cet tademā doṣairmuktā guṇāḍhyāḥ śṛṇuta narapateḥ kumbhakarṇasya vācaḥ //
Ratnadīpikā
Ratnadīpikā, 3, 16.1 vṛttirbhavati ratnānāṃ tattanmūlyaṃ vinirdiśet /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 1.0 śarīrād bahir yā manasaḥ śarīranairapekṣyeṇa vṛttiḥ sā mahāvidehā nāma vigataśarīrāhaṃkāradārḍhyadvāreṇocyate //
RājMār zu YS, 3, 43.1, 4.0 śarīrāhaṃkāre sati yā manaso bahirvṛttiḥ sā kalpitetyucyate //
RājMār zu YS, 3, 43.1, 5.0 yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante //
RājMār zu YS, 3, 47.1, 1.0 grahaṇam indriyāṇāṃ viṣayābhimukhī vṛttiḥ //
RājMār zu YS, 3, 48.1, 2.0 kāyanirapekṣāṇām indriyāṇāṃ vṛttilābho vikaraṇabhāvaḥ //
Skandapurāṇa
SkPur, 14, 23.2 namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca //
SkPur, 20, 5.3 tasyābhūc chilakair vṛttiḥ śilādastena so 'bhavat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 1.3 iti śivasūtrapratipāditena sarvabhedopasaṃhārātmanā nijaujovṛttisphāraṇarūpeṇa paripūrṇāntarmukhasvarūpasevanātmanā bhairavarūpeṇodyamena parīkṣyam //
SpandaKārNir zu SpandaKār, 1, 7.2, 11.2 nijanijeṣu padeṣu patantv imāḥ karaṇavṛttaya ullasitā mama /
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 16.0 nanu dṛṣṭaṃ niścitaṃ nīlādi smaryate na ca śūnyabhūtasya nyagbhūtabuddhivṛtter niścayo 'sti tat kathamuktaṃ tad āsīd ityauttarakālikān niścayān mūḍhatā seti //
SpandaKārNir zu SpandaKār, 1, 17.2, 4.0 bhaṭṭalollaṭenāpi tadādyanta ityevameva vyākhyāyi svavṛttau //
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 10.0 nirṇītaṃ caitad dvitīyasūtravṛttau //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 9.0 pratyayasyodbhavastanmātrāṇi tīvrātīvrabhedasāmānyavṛttayo gocaro yasya tathābhūto bhinnavedyaviṣaya ityarthaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.1 yadyapyasmin vivṛtigaṇanā vidyate naiva śāstre lokaścāyaṃ yadapi matimān bhūyasottānavṛttiḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 24.0 antardviguṇaghanaghṛṇānighnanirvighnavṛtteḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 27.0 antardviguṇā cāsau ghanaghṛṇā ca tayā nighnā paravaśā nirvighnā antarāyarahitā vṛttiryasya sa tathoktaḥ //
Tantrasāra
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, Caturdaśam āhnikam, 23.0 tadanantaraṃ śeṣavṛttaye parameśvarasvabhāvāt jhaṭiti prasṛtaṃ śuddhatattvamayaṃ deham asmai cintayet ity eṣā samastapāśaviyojikā dīkṣā //
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
Tantrāloka
TĀ, 1, 7.1 rāgāruṇāṃ granthibilāvakīrṇaṃ yo jālamātānavitānavṛtti /
TĀ, 1, 86.1 grāmadharmavṛttiruktastasya sarvaṃ prasidhyati /
TĀ, 1, 100.1 tasya svāmī saṃsāravṛttivighaṭanamahābhīmaḥ /
TĀ, 1, 134.1 vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma vā /
TĀ, 1, 166.2 hetubhede 'pi no bhinnā ghaṭadhvaṃsādivṛttivat //
TĀ, 1, 282.1 antyeṣṭiḥ śrāddhakᄆptiśca śeṣavṛttinirūpaṇam /
TĀ, 1, 319.1 prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā /
TĀ, 2, 38.2 nānugrahātparaṃ kiṃciccheṣavṛttau prayojanam //
TĀ, 3, 4.2 amiśrāstadvadekasmiṃścinnāthe viśvavṛttayaḥ //
TĀ, 3, 59.2 kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na //
TĀ, 3, 239.2 tadasyāṃ nādarūpāyāṃ saṃvitsavidhavṛttitaḥ //
TĀ, 4, 149.2 svavṛtticakreṇa samaṃ tato 'pi kalayantyalam //
TĀ, 4, 168.1 so 'pi kalpitavṛttitvādviśvābhedaikaśālini /
TĀ, 4, 185.1 nistaraṅgataraṅgādivṛttireva hi sindhutā /
TĀ, 5, 18.1 uccāraṇaṃ ca prāṇādyā vyānāntāḥ pañca vṛttayaḥ /
TĀ, 5, 43.1 atha prāṇasya yā vṛttiḥ prāṇanādyā nirūpitā /
TĀ, 5, 61.2 atra tatpūrṇavṛttyaiva viśvāveśamayaṃ sthitam //
TĀ, 5, 74.1 hānādānatiraskāravṛttau rūḍhimupāgataḥ /
TĀ, 5, 74.2 abhedavṛttitaḥ paśyedviśvaṃ citicamatkṛteḥ //
TĀ, 5, 89.1 anubhūya pare dhāmni mātrāvṛttyā puraṃ viśet /
TĀ, 5, 89.2 nistaraṅgāvatīrṇā sā vṛttirekā śivātmikā //
TĀ, 5, 126.2 anāviśanto 'pi nimagnacittā jānanti vṛttikṣayasaukhyamantaḥ //
TĀ, 6, 8.2 sphuṭayantī praroheṇa prāṇavṛttiriti sthitā //
TĀ, 6, 14.1 sā prāṇavṛttiḥ prāṇādyai rūpaiḥ pañcabhirātmasāt /
TĀ, 6, 15.1 prāṇanāvṛttitādātmyasaṃvitkhacitadehajām /
TĀ, 6, 134.2 uktaṃ ca gurubhiḥ śrīmadrauravādisvavṛttiṣu //
TĀ, 6, 162.1 nādo nādāntavṛttyā tu bhittvā brahmabilaṃ haṭhāt /
TĀ, 6, 206.2 vyāptau viṣer yato vṛttiḥ sāmyaṃ ca vyāptirucyate //
TĀ, 7, 53.1 nirudhya mānasīrvṛttīścakre viśrāntimāgataḥ /
TĀ, 7, 66.2 citspandaprāṇavṛttīnāmantyā yā sthūlatā suṣiḥ //
TĀ, 8, 34.1 devāgnidravyavṛttyaṃśajīvinaścottamasthitāḥ /
TĀ, 11, 68.1 saṃketā yānti cette 'pi yāntyasaṃketavṛttitām /
TĀ, 16, 6.1 triśūlatritaye devītrayaṃ paryāyavṛttitaḥ /
TĀ, 16, 196.2 cidvṛttervaicitryāccāñcalye 'pi krameṇa sandhānāt //
TĀ, 16, 199.2 yadyapi vikalpavṛtterapi mokṣaṃ dīkṣayaiva dehānte //
TĀ, 16, 210.1 uvāca sadyojyotiśca vṛttau svāyambhuvasya tat /
TĀ, 16, 241.1 niyatyā manaso dehamātre vṛttistataḥ param /
TĀ, 16, 242.1 pradeśavṛtti ca jñānamātmanastatra tatra tat /
TĀ, 16, 243.1 yadā tu manasastasya dehavṛtterapi dhruvam /
TĀ, 17, 100.2 śeṣavṛttyai śuddhatattvasṛṣṭiṃ kurvīta pūrṇayā //
TĀ, 26, 1.1 athocyate śeṣavṛttirjīvatāmupayoginī //
TĀ, 26, 8.2 śeṣavṛttyā samādeśyas tadvighnādipraśāntaye //
TĀ, 26, 10.1 tau sāṃsiddhikanirbījau ko vadeccheṣavṛttaye /
TĀ, 26, 11.1 tatraiṣāṃ śeṣavṛttyarthaṃ nityanaimittike dhruve /
Vātūlanāthasūtras
VNSūtra, 1, 1.1 mahāsāhasavṛttyā svarūpalābhaḥ //
VNSūtra, 1, 2.1 tallābhāc churitā yudyugapad vṛttipravṛttiḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 1.1, 2.0 mahāsāhasavṛttyānupraveśaś ca vakṣyamāṇakathitakrameṇādhigantavyaḥ //
VNSūtraV zu VNSūtra, 1.1, 3.0 jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasacarcāsampradāyaṃ nirūpya idānīṃ tatraiva sarvavṛttimahāsāmarasyam ekakāle pracakṣate //
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
VNSūtraV zu VNSūtra, 4.1, 1.0 pṛthivyādimahābhūtapañcakasya ekaikasmin grāhyagrāhakatayā yugmavṛttyudayasaṃvyavasthitiḥ //
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 10.1, 2.0 tasya ullāsaḥ ahetukena kenāpi ativiśṛṅkhalataradhāmaniruttaranistaraṅgaparasvātantryavṛttyā ghasmarasaṃvitpravāhaḥ //
VNSūtraV zu VNSūtra, 11.1, 9.0 sarvavyāpikā ca tvagvṛttigamanikayā nikhilavyāpakatvāt aśeṣasparśasvīkaraṇāya unmiṣitā iti caryāpañcakodayaḥ //
VNSūtraV zu VNSūtra, 12.1, 2.0 tasya samāveśaḥ akaraṇakrameṇa yathāsthitasaṃniveśena tyāgasvīkāraparihārataḥ satatam acyutavṛttyā tadrūpeṇa sphuraṇam //
VNSūtraV zu VNSūtra, 13.1, 18.0 mahāvismayaḥ ca vigato vinaṣṭaḥ smayo mitāmitāhaṃkāradarpaḥ sarvollaṅghanavṛttyā svarūpānupraveśaḥ //
VNSūtraV zu VNSūtra, 13.1, 19.0 atha ca mahāvismayaḥ svaparabhedavismaraṇāt jhaṭiti nirantaranirargalakhecaravṛttisamāveśaḥ //
VNSūtraV zu VNSūtra, 13.1, 24.0 tasyaiveha manāk satām avabodhārtham asmābhir vṛttir iyaṃ kṛtā iti śivam //
Āryāsaptaśatī
Āsapt, 2, 231.1 cikuravisāraṇatiryaṅnatakaṇṭhī vimukhavṛttir api bālā /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 34.2, 1.0 saṃprati prakṛtigaṇapraviṣṭāyā buddher upadarśanārthaṃ tasyā buddhervṛttibhedāt jñānaviśeṣarūpāṇyāha yetyādi //
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 35.2, 1.0 atra ca buddhivṛttīnāṃ jñānānāṃ kathanenaivāhaṃkāro'pi sūcita eva yato'haṅkāropajīvitaivātmādisaṃvaliteyaṃ buddhiḥ ahaṃ paśyāmi ityādirūpā bhavati tena buddherahaṅkārasya coktatvād avaśiṣṭam avyaktaṃ kāryadvārā brūte buddhītyādi //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 8.0 sākṣāṇām āntarī vṛttiḥ prāṇādiprerikā matā //
ŚSūtraV zu ŚSūtra, 2, 3.1, 7.0 saṃvādaiḥ saṃmataiḥ samyagvarṇitaṃ nijavṛttigaiḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 3.0 sattvādivṛttyavaṣṭambhi buddhyahaṃkṛnmanomayam //
ŚSūtraV zu ŚSūtra, 3, 6.1, 10.0 śabdādiguṇavṛttir yā cetasā hy anubhūyate //
ŚSūtraV zu ŚSūtra, 3, 26.1, 6.0 śivabhaktisudhāpūrṇe śarīre vṛttir asya yā //
Śukasaptati
Śusa, 1, 3.4 sa ca adhītavidyaḥ pitṛpracchannavṛttyā deśāntaraṃ gatvā bhāgīrathītīre tapaḥ kṛtavān /
Śusa, 5, 12.3 sevāvṛttividāṃ caiva nāśrayaḥ pārthivaṃ vinā //
Śyainikaśāstra
Śyainikaśāstra, 3, 5.2 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā //
Śyainikaśāstra, 3, 42.1 sā sajālā kūṭavṛttyā yasyāṃ nighnanti vai mṛgān /
Śyainikaśāstra, 5, 42.1 caturdhā śvāsavaiṣamyavṛttiḥ śākheti kathyate /
Śāktavijñāna
ŚāktaVij, 1, 11.1 tāmevālokayec chaktiṃ manāk kumbhakavṛttinā /
ŚāktaVij, 1, 12.1 juṣadrecakavṛttyā tu mantraṃ caiva samuccaret /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 13.1, 5.0 anena vākyena dvitīyavṛttāv api punaḥ yo 'nividīrṇasukhaṃ puruṣo 'nubhūyate iti tātparyārthaḥ //
Gheraṇḍasaṃhitā
GherS, 4, 14.1 rajasā tamaso vṛttiṃ sattvena rajasas tathā /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 61.1 svakarmaṇaḥ parityāgī śūdravṛttirataḥ sadā /
Haribhaktivilāsa
HBhVil, 1, 19.2 dhātrīsnānaniṣedhasya kālo vṛtter upārjanam //
HBhVil, 1, 67.2 bhraṣṭavratāś ca ye kaṣṭavṛttayaḥ piśunāḥ khalāḥ //
HBhVil, 1, 85.2 śreyas tu guruvad vṛttir nityam eva samācaret /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 25.2 adhvastayoś cendriyavargavṛttiḥ pradhvastayor mokṣapadasya siddhiḥ //
Janmamaraṇavicāra
JanMVic, 1, 48.0 tad evam āṇavīṃ vṛttim ālambya bhagavān vicitraiḥ jātyāyurbhogaiḥ jarāyujāṇḍajodbhedajasvedajādijātaṃ prādurbhāvayati //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 188.2 sadvidyānāṃ saṃśraye granthavidvadvyūhe hrāsaṃ kālavṛttyopayāte //
JanMVic, 1, 189.1 tattatsaddharmoddidhīrṣaikatānasatprekṣaujaḥśālinā karmavṛttyai /
Kokilasaṃdeśa
KokSam, 1, 81.1 ślāghyacchandasthitimayi mayā śobhane 'rthe niyuktaṃ śrāvyaṃ śabdaiḥ sarasasumanobhājamabhrāntavṛttim /
Mugdhāvabodhinī
MuA zu RHT, 2, 2.2, 1.2 sa śrīmān kārayāmāsa vṛttiṃ mugdhāvabodhinīm //
MuA zu RHT, 4, 1.2, 8.0 abhre 'pi vṛttikṛdviśeṣamāha kadācid girijā devī haraṃ dṛṣṭvā manoharam //
MuA zu RHT, 8, 15.2, 1.0 pradhānayostāmrakharparayoḥ kṛtyamāha kramavṛttāvityādi //
MuA zu RHT, 8, 15.2, 2.0 kramavṛttau ravirasakau saṃśuddhau viśeṣavidhānena śodhitau vā uttamajātīyau mūkamūṣikādhmātau andhamūṣāyāṃ dhmātau vahniyogīkṛtau kāryau etattriguṇaṃ yathā syāttathā cīrṇo jīrṇaśca sūtaḥ hemanibho jāyate etena cāraṇamāpannaḥ paścāttenaiva jāraṇām āpanno rasaḥ svarṇaprabho bhavedityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 63.2 kṛṣikarma ca vāṇijyaṃ vaiśyavṛttir udāhṛtā //
ParDhSmṛti, 2, 7.2 viprasyaivaṃvidhā vṛttis tṛṇakāṣṭhādivikrayaḥ //
ParDhSmṛti, 8, 14.2 svavṛttiparituṣṭo ye pariṣat sā prakīrtitā //
Rasakāmadhenu
RKDh, 1, 1, 140.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //
Rasataraṅgiṇī
RTar, 4, 9.2 vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 18.1 sa ca vṛttiṃ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakrāman anyataraṃ janapadapradeśaṃ gacchet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 42.1 saṃhitāyā daśāvṛttīryaḥ karoti susaṃyataḥ /
SkPur (Rkh), Revākhaṇḍa, 27, 3.2 anyeṣāṃ dīyatāṃ bhadre ye dvijāḥ kṣīṇavṛttayaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 24.1 paradāraratāḥ kecitkecidvṛttivihiṃsakāḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 46.2 bhinnavṛttikarāḥ putra niyojyā na kadācana //
SkPur (Rkh), Revākhaṇḍa, 97, 158.1 bhinnavṛttikarān pāpān patitāñchūdrasevanān /
SkPur (Rkh), Revākhaṇḍa, 180, 76.1 daśāśvamedhe yaḥ kaścicchūravṛttyā tanuṃ tyajet /
SkPur (Rkh), Revākhaṇḍa, 182, 10.2 vaiśyā vṛttiratāstatra śūdrāḥ śuśrūṣakāstriṣu //
SkPur (Rkh), Revākhaṇḍa, 182, 55.2 tyajaṃstanuṃ śūravṛttyā narendra śakrātithyaṃ yāti vai martyadharmā //
SkPur (Rkh), Revākhaṇḍa, 188, 13.2 dhyāyanto vai sāṃkhyavṛttyā turīyaṃ padaṃ murāreste 'pi tatraiva yānti //
SkPur (Rkh), Revākhaṇḍa, 194, 62.3 papraccha vratinaḥ sarvānvṛttibhede vyavasthitān //
SkPur (Rkh), Revākhaṇḍa, 209, 11.2 vasate brāhmaṇaiḥ sārdhaṃ śiloñchavṛttijīvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 183.1 athavā lokavṛttyarthaṃ martyalokaṃ jigīṣati /
Sātvatatantra
SātT, 3, 50.1 yathārtho bahudhā bhāti nānākaraṇavṛttibhiḥ /
SātT, 4, 70.2 vāsudevaparā dehageha indriyavṛttayaḥ //
SātT, 7, 18.1 bhogye svāduvihīne 'pi kriyate vṛttir ātmanaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 7.1 nityadravyavṛttayo viśeṣās tv anantā eva //
Tarkasaṃgraha, 1, 19.2 tac ca śuklanīlapītaraktaharitakapiśacitrabhedāt saptavidhaṃ pṛthivījalatejovṛtti /
Tarkasaṃgraha, 1, 21.3 pṛthivīmātravṛttiḥ /
Tarkasaṃgraha, 1, 21.6 pṛthivyaptejovāyuvṛttiḥ /
Tarkasaṃgraha, 1, 23.2 navadravyavṛttir ekatvādiparārdhaparyantā /
Tarkasaṃgraha, 1, 24.2 navadravyavṛtti /
Tarkasaṃgraha, 1, 25.2 sarvadravyavṛtti //
Tarkasaṃgraha, 1, 26.2 sarvadravyavṛttiḥ //
Tarkasaṃgraha, 1, 27.2 sarvadravyavṛttiḥ //
Tarkasaṃgraha, 1, 28.2 pṛthivyādicatuṣṭayamanovṛttīti /
Tarkasaṃgraha, 1, 29.2 pṛthivījalavṛtti //
Tarkasaṃgraha, 1, 30.1 ādyasyandanāsamavāyikāraṇaṃ dravatvaṃ pṛthivyaptejovṛtti /
Tarkasaṃgraha, 1, 31.2 jalamātravṛttiḥ //
Tarkasaṃgraha, 1, 32.2 ākāśamātravṛttiḥ /
Tarkasaṃgraha, 1, 36.2 kāryaniyatapūrvavṛtti kāraṇam /
Tarkasaṃgraha, 1, 39.7 vyāpyasya parvatādivṛttitvaṃ pakṣadharmatā //
Tarkasaṃgraha, 1, 48.4 tatra sādhyābhāvavadvṛttiḥ sādhāraṇo 'naikāntikaḥ /
Tarkasaṃgraha, 1, 48.8 śabdatvaṃ sarvebhyo nityebhyo'ntyebhyaś ca vyāvṛttaṃ śabdamātravṛtti /
Tarkasaṃgraha, 1, 70.3 vegaḥ pṛthivyādicatuṣṭayamanovṛttiḥ /
Tarkasaṃgraha, 1, 70.4 anubhavajanyā smṛtihetur bhāvanātmamātravṛttiḥ /
Tarkasaṃgraha, 1, 70.5 anyathā kṛtasya punas tadavasthāpādakaḥ sthitisthāpakaḥ kaṭādipṛthivīvṛttiḥ //
Tarkasaṃgraha, 1, 71.7 pṛthivyādicatuṣṭayamanomātravṛtti //
Tarkasaṃgraha, 1, 72.2 dravyaguṇakarmavṛtti /
Tarkasaṃgraha, 1, 73.1 nityadravyavṛttayo vyāvartakā viśeṣāḥ //
Tarkasaṃgraha, 1, 74.2 ayutasiddhavṛttiḥ /