Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Ānandakanda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 1.1 nityodakī nityayajñopavītī nityasvādhyāyī vṛṣalānnavarjī /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 22, 7.0 ima udvāsīkāriṇa ime durbhūtam akran iti vṛṣalaḥ //
BaudhŚS, 16, 22, 9.0 naśyati vṛṣalaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 13.3 naināṃ vṛṣalo na vṛṣaly upahanyāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 3, 1.0 brāhmaṇo 'bhigaraḥ pūrvasyāṃ sadaso dvāri pratyaṅmukha upaviśed vṛṣalo 'pagaro 'parasyāṃ prāṅmukhaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 34.0 na vṛṣalaiḥ saha //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 47.0 naiko vṛṣalaiḥ saha //
Kauśikasūtra
KauśS, 12, 2, 19.1 śrotriyālābhe vṛṣalāya prayacchet //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 11, 8.0 tad āhur yathā vṛṣalo nijaḥ puklakaś cikitsed evaṃ sa iti //
Vasiṣṭhadharmasūtra
VasDhS, 10, 31.1 yajñopavīty udakamaṇḍaluhastaḥ śucir brāhmaṇo vṛṣalānnavarjī na hīyate brahmalokād brahmalokād iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 19.0 kartā vṛṣale japet //
ĀśvGS, 4, 2, 21.0 uktaṃ vṛṣale //
Ṛgveda
ṚV, 10, 34, 11.2 pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda //
Mahābhārata
MBh, 3, 34, 78.1 śvadṛtau kṣīram āsaktaṃ brahma vā vṛṣale yathā /
MBh, 3, 186, 100.2 śuśrūṣāyāṃ ca niratā dvijānāṃ vṛṣalās tathā //
MBh, 3, 188, 58.1 hāhākṛtā dvijāś caiva bhayārtā vṛṣalārditāḥ /
MBh, 3, 188, 69.3 virodham atha yāsyanti vṛṣalā brāhmaṇaiḥ saha //
MBh, 8, 30, 73.2 prācyā dāsā vṛṣalā dākṣiṇātyāḥ stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ //
MBh, 12, 91, 12.2 yasmin vilīyate dharmas taṃ devā vṛṣalaṃ viduḥ //
MBh, 12, 91, 13.2 vṛṣalaṃ taṃ vidur devāstasmād dharmaṃ na lopayet //
MBh, 12, 220, 112.1 brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam /
MBh, 13, 24, 17.1 hotāro vṛṣalānāṃ ca vṛṣalādhyāpakāstathā /
MBh, 13, 24, 17.1 hotāro vṛṣalānāṃ ca vṛṣalādhyāpakāstathā /
MBh, 13, 24, 17.2 tathā vṛṣalaśiṣyāśca rājannārhanti ketanam //
MBh, 13, 28, 16.2 brāhmaṇyāṃ vṛṣalena tvaṃ mattāyāṃ nāpitena ha /
MBh, 13, 28, 20.1 brāhmaṇyāṃ vṛṣalājjātaṃ pitar vedayatīha mām /
MBh, 13, 33, 19.2 vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt //
MBh, 13, 33, 21.1 vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt /
MBh, 13, 35, 18.2 vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt //
MBh, 13, 96, 11.1 purā vedān brāhmaṇā grāmamadhye ghuṣṭasvarā vṛṣalāñśrāvayanti /
MBh, 13, 107, 49.2 nājñātaiḥ saha gaccheta naiko na vṛṣalaiḥ saha //
MBh, 13, 112, 79.1 vṛṣalo brāhmaṇīṃ gatvā kṛmiyonau prajāyate /
MBh, 14, 29, 15.2 prajā vṛṣalatāṃ prāptā brāhmaṇānām adarśanāt //
MBh, 14, 29, 16.2 vṛṣalatvaṃ parigatā vyutthānāt kṣatradharmataḥ //
Manusmṛti
ManuS, 3, 164.2 hiṃsro vṛṣalavṛttiś ca gaṇānāṃ caiva yājakaḥ //
ManuS, 3, 249.1 śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati /
ManuS, 4, 108.1 antargataśave grāme vṛṣalasya ca saṃnidhau /
ManuS, 4, 140.2 nājñātena samaṃ gacchen naiko na vṛṣalaiḥ saha //
ManuS, 8, 16.2 vṛṣalaṃ taṃ vidur devās tasmād dharmaṃ na lopayet //
ManuS, 10, 43.2 vṛṣalatvaṃ gatā loke brāhmaṇādarśanena ca //
ManuS, 11, 43.1 teṣāṃ satatam ajñānāṃ vṛṣalāgnyupasevinām /
Rāmāyaṇa
Rām, Ay, 76, 30.1 tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ /
Kūrmapurāṇa
KūPur, 1, 47, 18.2 pītā vaiśyāḥ smṛtāḥ kṛṣṇā dvīpe 'smin vṛṣalā dvijāḥ //
KūPur, 2, 14, 67.1 antaḥ śavagate grāme vṛṣalasya ca sannidhau /
KūPur, 2, 16, 22.1 aśrotriyeṣu vai dānād vṛṣaleṣu tathaiva ca /
KūPur, 2, 21, 30.1 śūdrapreṣyo bhṛto rājño vṛṣalo grāmayājakaḥ /
KūPur, 2, 44, 134.1 nādhyetavyamidaṃ śāstraṃ vṛṣalasya ca sannidhau /
Liṅgapurāṇa
LiPur, 1, 40, 60.2 sa sādhayitvā vṛṣalān prāyaśas tān adhārmikān //
Matsyapurāṇa
MPur, 47, 252.2 utsādayitvā vṛṣalānprāyaśastānadhārmikān //
Nāradasmṛti
NāSmṛ, 2, 1, 53.2 vṛṣalaḥ karma na brāhmaṃ patanīye hi te tayoḥ //
Viṣṇusmṛti
ViSmṛ, 63, 4.1 na vṛṣalaiḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 224.1 mātāpitṛgurutyāgī kuṇḍāśī vṛṣalātmajaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 22.1 pādairnyūnaṃ śocasi maikapādam ātmānaṃ vā vṛṣalairbhokṣyamāṇam /
BhāgPur, 1, 17, 1.3 daṇḍahastaṃ ca vṛṣalaṃ dadṛśe nṛpalāñchanam //
BhāgPur, 1, 17, 9.1 mā saurabheyātra śuco vyetu te vṛṣalādbhayam /
BhāgPur, 2, 7, 38.1 yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ /
Ānandakanda
ĀK, 1, 7, 6.1 dvijanmānaśca rājanyā ūravyā vṛṣalāḥ kramāt /
ĀK, 2, 8, 141.2 pītastu vaiśyajātiryo vṛṣalaḥ kṛṣṇadīdhitiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 32.2 vedaṃ caivānadhīyānāḥ sarve te vṛṣalāḥ smṛtāḥ //
ParDhSmṛti, 12, 33.1 tasmād vṛṣalabhītena brāhmaṇena viśeṣataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 132, 4.2 vṛṣalāḥ pāpakarmāṇas tathaivāndhapiśācinaḥ //