Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 5.0 praitu brahmaṇaspatir acchā vīram iti vīravad rūpasamṛddham etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 4, 11, 3.0 bṛhaspate suprajā vīravanta iti prajayā vai suprajā vīravān //
AB, 4, 11, 3.0 bṛhaspate suprajā vīravanta iti prajayā vai suprajā vīravān //
AB, 4, 11, 5.0 prajāvān paśumān rayimān vīravān bhavati yatraivaṃ vidvān etayā paridadhāti //
AB, 7, 18, 5.0 te vai putrāḥ paśumanto vīravanto bhaviṣyatha ye mānam me 'nugṛhṇanto vīravantam akarta mā //
AB, 7, 18, 5.0 te vai putrāḥ paśumanto vīravanto bhaviṣyatha ye mānam me 'nugṛhṇanto vīravantam akarta mā //
AB, 7, 18, 6.0 puraetrā vīravanto devarātena gāthināḥ sarve rādhyāḥ stha putrā eṣa vaḥ sadvivācanam //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
Atharvaprāyaścittāni
AVPr, 2, 6, 7.1 atha yasyāsamāpte karmaṇi yūpe dhvāṅkṣo nipatet tatra juhuyāt ā pavasva hiraṇyavad aśvāvat soma vīravat /
Atharvaveda (Paippalāda)
AVP, 4, 31, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam uchantu bhadrāḥ /
AVP, 10, 4, 3.1 idaṃ rāṣṭraṃ kratumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ gardnumac citraghoṣam /
AVP, 10, 4, 12.1 idaṃ rāṣṭraṃ iṣumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ paśumad brahmavṛddham /
Atharvaveda (Śaunaka)
AVŚ, 3, 16, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 7.1 atha jāyām ānīya svān gṛhān prapādayati bhadrān gṛhān sumanasaḥ prapadye 'vīraghnī vīravataḥ suvīrān /
Bhāradvājagṛhyasūtra
BhārGS, 2, 4, 4.3 anamīvāḥ pradiśaḥ santu mahyaṃ gomad dhanavad aśvavad ūrjasvat suvīravad iti caitayā //
BhārGS, 2, 15, 8.2 ekāṣṭake suprajā vīravanto vayaṃ syāmaḥ patayo rayīṇāṃ svadhā namaḥ pitṛbhyaḥ svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 28.3 sā tvaṃ vīravatī bhava yāsmān vīravato 'karad iti /
BĀU, 6, 4, 28.3 sā tvaṃ vīravatī bhava yāsmān vīravato 'karad iti /
Gopathabrāhmaṇa
GB, 2, 4, 2, 15.0 sa na stuto vīravaddhātu gomad iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 4.3 ekāṣṭake suprajā vīravanto vayaṃ syāma patayo rayīṇāṃ svadhā namaḥ /
Kauśikasūtra
KauśS, 11, 10, 12.8 vīryaṃ pitṛbhya āhārṣaṃ vīravanto gṛhā mameti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 3, 24.0 tasya brāhmaṇaspatye vīravatī vayasvatī yājyānuvākye syātām //
Mānavagṛhyasūtra
MānGS, 1, 14, 6.1 gṛhānahaṃ sumanasaḥ prapadye vīraṃ hi vīravataḥ suśevā /
Pāraskaragṛhyasūtra
PārGS, 1, 16, 19.2 sā tvaṃ vīravatī bhava yāsmān vīravato 'karaditi //
PārGS, 1, 16, 19.2 sā tvaṃ vīravatī bhava yāsmān vīravato 'karaditi //
Taittirīyasaṃhitā
TS, 2, 2, 12, 19.1 agne dā dāśuṣe rayiṃ vīravantam parīṇasam /
TS, 2, 2, 12, 27.2 ni no rayiṃ subhojasaṃ yuveha ni vīravad gavyam aśviyaṃ ca rādhaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 63.1 āpavasva hiraṇyavad aśvavat soma vīravat /
Vārāhagṛhyasūtra
VārGS, 15, 17.1 gṛhānahaṃ sumanasaḥ prapadye 'vīraghnī vīravataḥ suśevā /
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 1.3 gomad dhanavad aśvavat puruṣavaddhiraṇyavat suvīravat svāhety avasite juhoti //
ĀpŚS, 16, 16, 4.4 gṛhān ahaṃ sumanasaḥ prapadye 'vīraghno vīravataḥ suvīrān iti gṛhān abhyeti //
Ṛgveda
ṚV, 1, 12, 11.2 rayiṃ vīravatīm iṣam //
ṚV, 1, 64, 15.1 nū ṣṭhiram maruto vīravantam ṛtīṣāhaṃ rayim asmāsu dhatta /
ṚV, 1, 96, 8.2 draviṇodā vīravatīm iṣaṃ no draviṇodā rāsate dīrgham āyuḥ //
ṚV, 1, 190, 8.2 sa na stuto vīravad dhātu gomad vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 2, 11, 13.2 śuṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam //
ṚV, 3, 24, 5.1 agne dā dāśuṣe rayiṃ vīravantam parīṇasam /
ṚV, 4, 32, 12.2 aiṣu dhā vīravad yaśaḥ //
ṚV, 4, 36, 9.1 iha prajām iha rayiṃ rarāṇā iha śravo vīravat takṣatā naḥ /
ṚV, 4, 50, 6.2 bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām //
ṚV, 5, 4, 11.2 aśvinaṃ sa putriṇaṃ vīravantaṃ gomantaṃ rayiṃ naśate svasti //
ṚV, 5, 79, 6.1 aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu /
ṚV, 6, 65, 3.2 maghonīr vīravat patyamānā avo dhāta vidhate ratnam adya //
ṚV, 7, 15, 5.1 spārhā yasya śriyo dṛśe rayir vīravato yathā /
ṚV, 7, 15, 12.1 tvam agne vīravad yaśo devaś ca savitā bhagaḥ /
ṚV, 7, 23, 6.2 sa na stuto vīravad dhātu gomad yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 41, 7.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
ṚV, 7, 75, 8.1 nū no gomad vīravad dhehi ratnam uṣo aśvāvat purubhojo asme /
ṚV, 7, 80, 3.1 aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ /
ṚV, 8, 23, 21.2 bhūri poṣaṃ sa dhatte vīravad yaśaḥ //
ṚV, 8, 43, 15.2 agne vīravatīm iṣam //
ṚV, 8, 103, 9.1 ā vaṃsate maghavā vīravad yaśaḥ samiddho dyumny āhutaḥ /
ṚV, 9, 30, 3.1 ā naḥ śuṣmaṃ nṛṣāhyaṃ vīravantam puruspṛham /
ṚV, 9, 35, 3.1 tvayā vīreṇa vīravo 'bhi ṣyāma pṛtanyataḥ /
ṚV, 9, 42, 6.1 goman naḥ soma vīravad aśvāvad vājavat sutaḥ /
ṚV, 9, 61, 6.1 sa naḥ punāna ā bhara rayiṃ vīravatīm iṣam /
ṚV, 9, 61, 26.2 rāsvendo vīravad yaśaḥ //
ṚV, 9, 63, 18.1 ā pavasva hiraṇyavad aśvāvat soma vīravat /
ṚV, 9, 64, 18.2 pāhi naḥ śarma vīravat //
ṚV, 9, 97, 21.2 somo asmabhyaṃ kāmyam bṛhantaṃ rayiṃ dadātu vīravantam ugram //
ṚV, 9, 106, 13.2 abhyarṣan stotṛbhyo vīravad yaśaḥ //
ṚV, 10, 36, 10.2 jaitraṃ kratuṃ rayimad vīravad yaśas tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 36, 13.2 te saubhagaṃ vīravad gomad apno dadhātana draviṇaṃ citram asme //
ṚV, 10, 47, 5.1 aśvāvantaṃ rathinaṃ vīravantaṃ sahasriṇaṃ śatinaṃ vājam indra /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 4, 7.0 tvam agne vīravad yaśas tvaṃ bhago naḥ //