Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Bhāradvājagṛhyasūtra
Vasiṣṭhadharmasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 5.0 praitu brahmaṇaspatir acchā vīram iti vīravad rūpasamṛddham etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
Atharvaveda (Paippalāda)
AVP, 10, 4, 3.1 idaṃ rāṣṭraṃ kratumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ gardnumac citraghoṣam /
AVP, 10, 4, 12.1 idaṃ rāṣṭraṃ iṣumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ paśumad brahmavṛddham /
Bhāradvājagṛhyasūtra
BhārGS, 2, 4, 4.3 anamīvāḥ pradiśaḥ santu mahyaṃ gomad dhanavad aśvavad ūrjasvat suvīravad iti caitayā //
Vasiṣṭhadharmasūtra
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //