Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Yājñavalkyasmṛti
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 17.2 vīrasūr devṛkāmā saṃ tvayaidhiṣīmahi sumanasyamānā //
AVŚ, 14, 2, 18.2 prajāvatī vīrasūr devṛkāmā syonemam agniṃ gārhapatyaṃ saparya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.6 kṣurapavir jārebhyo jīvasūr vīrasūḥ syonā mahyaṃ tvādur gārhapatyāya devāḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 7, 12.0 vīrasūr jīvasūr jīvapatnīti brāhmaṇyo maṅgalyābhir vāgbhir upāsīran //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.3 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Ṛgveda
ṚV, 10, 85, 44.2 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade //
Mahābhārata
MBh, 1, 102, 15.17 kausalyā vīrasūḥ strīṇāṃ deśānāṃ kurujāṅgalam /
MBh, 1, 102, 22.1 vīrasūnāṃ kāśisute deśānāṃ kurujāṅgalam /
MBh, 1, 191, 7.1 jīvasūr vīrasūr bhadre bahusaukhyasamanvitā /
MBh, 1, 213, 20.3 vīrasūr bhava bhadre tvaṃ bhava bhartṛpriyā tathā /
MBh, 3, 36, 14.1 nakulaḥ sahadevaśca vṛddhā mātā ca vīrasūḥ /
MBh, 3, 36, 26.1 puṇyakīrtī rājaputrī draupadī vīrasūriyam /
MBh, 3, 222, 38.1 nityam āryām ahaṃ kuntīṃ vīrasūṃ satyavādinīm /
MBh, 5, 88, 92.1 vīrasūr vīrapatnī ca sarvaiḥ samuditā guṇaiḥ /
MBh, 7, 54, 17.1 vīrasūr vīrapatnī tvaṃ vīraśvaśurabāndhavā /
MBh, 11, 16, 20.1 vīrasūbhir mahābāho hataputrābhir āvṛtam /
MBh, 12, 258, 30.2 aṅgānāṃ vardhanād ambā vīrasūtvena vīrasūḥ //
MBh, 12, 258, 30.2 aṅgānāṃ vardhanād ambā vīrasūtvena vīrasūḥ //
MBh, 13, 95, 71.2 abhāgyāvīrasūr astu bisastainyaṃ karoti yā //
Rāmāyaṇa
Rām, Ay, 45, 15.2 tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati //
Rām, Ay, 80, 16.2 duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati //
Amarakośa
AKośa, 2, 280.1 vīrapatnī vīrabhāryā vīramātā tu vīrasūḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 76.1 ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 45.2 tasyātmano 'rdhaṃ patnyāste nānvagādvīrasūḥ kṛpī //
BhāgPur, 4, 9, 50.2 tadābhiṣicyamānābhyāṃ vīra vīrasuvo muhuḥ //