Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Pāraskaragṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 17.2 vīrasūr devṛkāmā saṃ tvayaidhiṣīmahi sumanasyamānā //
AVŚ, 14, 2, 18.2 prajāvatī vīrasūr devṛkāmā syonemam agniṃ gārhapatyaṃ saparya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.6 kṣurapavir jārebhyo jīvasūr vīrasūḥ syonā mahyaṃ tvādur gārhapatyāya devāḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 7, 12.0 vīrasūr jīvasūr jīvapatnīti brāhmaṇyo maṅgalyābhir vāgbhir upāsīran //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.3 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade /
Ṛgveda
ṚV, 10, 85, 44.2 vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade //
Mahābhārata
MBh, 1, 102, 15.17 kausalyā vīrasūḥ strīṇāṃ deśānāṃ kurujāṅgalam /
MBh, 1, 191, 7.1 jīvasūr vīrasūr bhadre bahusaukhyasamanvitā /
MBh, 1, 213, 20.3 vīrasūr bhava bhadre tvaṃ bhava bhartṛpriyā tathā /
MBh, 3, 36, 14.1 nakulaḥ sahadevaśca vṛddhā mātā ca vīrasūḥ /
MBh, 3, 36, 26.1 puṇyakīrtī rājaputrī draupadī vīrasūriyam /
MBh, 5, 88, 92.1 vīrasūr vīrapatnī ca sarvaiḥ samuditā guṇaiḥ /
MBh, 7, 54, 17.1 vīrasūr vīrapatnī tvaṃ vīraśvaśurabāndhavā /
MBh, 12, 258, 30.2 aṅgānāṃ vardhanād ambā vīrasūtvena vīrasūḥ //
MBh, 13, 95, 71.2 abhāgyāvīrasūr astu bisastainyaṃ karoti yā //
Rāmāyaṇa
Rām, Ay, 45, 15.2 tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati //
Rām, Ay, 80, 16.2 duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati //
Amarakośa
AKośa, 2, 280.1 vīrapatnī vīrabhāryā vīramātā tu vīrasūḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 45.2 tasyātmano 'rdhaṃ patnyāste nānvagādvīrasūḥ kṛpī //