Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 6.0 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi vā bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ //
ĀVDīp zu Ca, Sū., 26, 2, 1.0 hitāhitaikadeśam abhidhāya kṛtsnadravyahitāhitatvajñānārthaṃ rasavīryavipākābhidhāyaka ātreyabhadrakāpyīyo 'bhidhīyate //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 43.7, 1.0 vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ //
ĀVDīp zu Ca, Sū., 26, 43.7, 1.0 vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 1.0 samprati rasadvāreṇaiva dravyāṇāṃ vīryam āha śītamityādi //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 45.2, 4.0 tatra yadrasato madhuraṃ tad vīryataḥ śītamiti vaktavye yad rasapākayor iti karoti tan madhurarasocitapākasyaiva madhuradravyasya śītavīryatāprāptyartham evam amlakaṭukayor api vācyam //
ĀVDīp zu Ca, Sū., 26, 47.2, 2.0 etacca na sarvatretyāha vīryata ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 6.0 tānyevāviparītavīryavipākānyāha yathā paya ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 7.0 payaḥprabhṛtīni hi dravyaguṇakathane 'viruddhavīryavipākānyupadeṣṭavyāni //
ĀVDīp zu Ca, Sū., 26, 49.2, 1.0 samprati yatra viruddhavīryatvena rasenoṣṇatvādi na nirdeśyaṃ tad āha madhuram ityādi //
ĀVDīp zu Ca, Sū., 26, 49.2, 4.0 etacca tiktasya kaṣāyasya coṣṇatāyām udāharaṇam abjānūpāmiṣaṃ tu madhurasyoṣṇavīryatve //
ĀVDīp zu Ca, Sū., 26, 52.2, 1.0 vīryaprasaṅgād anyam apyamlādīnāṃ viruddhaguṇam āha kiṃcid ityādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 11.0 tṛtīyāmlapākanirāsastu doṣam āvahati yato vrīhikulatthādīnām amlapākatayā pittakartṛtvamupalabhyate atha manyase vrīhyāder uṣṇavīryatvena tatra pittakartṛtvaṃ tanna madhurasya vrīhestanmate madhuravipākasyoṣṇavīryatāyām api satyāṃ na pittakartṛtvamupapadyate rasavipākābhyām ekasya vīryasya bādhanīyatvāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 12.0 kiṃca amlapākatvād vrīhyādeḥ pittamamlaguṇamutpadyate yadi tu tad uṣṇavīryatākṛtaṃ syāttadā kaṭuguṇabhūyiṣṭhaṃ pittaṃ syāt dṛśyate ca vrīhibhakṣaṇād amlodgārādināmlaguṇabhūyiṣṭhataiveti //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 65.2, 1.0 ekīyamatena vīryalakṣaṇam āha mṛdvityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 2.0 etaccaikīyamatadvayaṃ pāribhāṣikīṃ vīryasaṃjñāṃ puraskṛtya pravṛttam //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 4.0 yaduktaṃ suśrute etāni khalu vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma darśayanti ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 5.0 śītoṣṇavīryavādimataṃ tv agnīṣomīyatvāj jagataḥ śītoṣṇayoreva prādhānyājjñeyam //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 26, 65.2, 8.0 pāribhāṣikavīryasaṃjñāparityāgena tu śaktiparyāyasya vīryasya lakṣaṇamāha vīryaṃ tv ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 8.0 pāribhāṣikavīryasaṃjñāparityāgena tu śaktiparyāyasya vīryasya lakṣaṇamāha vīryaṃ tv ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 8.0 pāribhāṣikavīryasaṃjñāparityāgena tu śaktiparyāyasya vīryasya lakṣaṇamāha vīryaṃ tv ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 9.0 vīryamiti śaktiḥ //
ĀVDīp zu Ca, Sū., 26, 65.2, 10.1 yeneti rasena vā vipākena vā prabhāvena vā gurvādiparādibhirvā guṇairyā kriyā tarpaṇahlādanaśamanādirūpā kriyate tasyāṃ kriyāyāṃ tad rasādi vīryam //
ĀVDīp zu Ca, Sū., 26, 65.2, 11.0 ata evoktaṃ suśrute yena kurvanti tadvīryam iti //
ĀVDīp zu Ca, Sū., 26, 65.2, 14.0 vīryakṛteti vīryavatā kṛtā vīryakṛtā //
ĀVDīp zu Ca, Sū., 26, 65.2, 14.0 vīryakṛteti vīryavatā kṛtā vīryakṛtā //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 66.2, 7.0 etacca vīryaṃ sahajaṃ kṛtrimaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 26, 66.2, 8.0 etacca yathāsambhavaṃ gurulaghvādiṣu vīryeṣu lakṣaṇaṃ jñeyam //
ĀVDīp zu Ca, Sū., 26, 66.2, 10.0 tacca vīryalakṣaṇaṃ pāribhāṣikavīryaviṣayameva //
ĀVDīp zu Ca, Sū., 26, 66.2, 10.0 tacca vīryalakṣaṇaṃ pāribhāṣikavīryaviṣayameva //
ĀVDīp zu Ca, Sū., 26, 67.2, 1.0 prabhāvalakṣaṇamāha rasavīryetyādi //
ĀVDīp zu Ca, Sū., 26, 67.2, 3.2 sāmānyaṃ lakṣyata ityanena rasādikāryatvena yannāvadhārayituṃ śakyate kāryaṃ tat prabhāvakṛtam iti sūcayati ata evoktaṃprabhāvo 'cintya ucyate rasavīryavipākakāryatayācintya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 81, 6.2 virodhaśca viruddhaguṇatve satyapi kvacid eva dravyaprabhāvād bhavati tena ṣaḍrasāhāropayoge madhurāmlayor viruddhaśītoṣṇavīryayor virodho nodbhāvanīyaḥ //
ĀVDīp zu Ca, Sū., 26, 83, 2.0 śītoṣṇatvāditi payaḥ śītam uṣṇavīryāśca matsyāḥ śeṣaṃ madhuratvādi samānam //
ĀVDīp zu Ca, Sū., 26, 114, 3.0 uddeśo dravyāṇāṃ śītaṃ vīryeṇa ityādinā apavādo dravyāṇāṃ madhuraṃ kiṃcit ityādinā //
ĀVDīp zu Ca, Sū., 27, 7.2, 2.0 rasavīryetyādau prabhāvo 'lpaviṣayatayā pṛthakpaṭhitaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 5.0 nātyuṣṇaśītavīryeti noṣṇatvaṃ prakarṣaprāptamasyā nāpi śītatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 165.2, 15.0 evaṃ rasanirdeśenaiva vīrye labdhe'pi punarvīryākhyānamamlasyāmalakasya śītatādarśanād boddhavyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 15.0 evaṃ rasanirdeśenaiva vīrye labdhe'pi punarvīryākhyānamamlasyāmalakasya śītatādarśanād boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Vim., 1, 6.2, 4.0 tatra hy uṣṇavīryatā paripanthinī vidyate tena na te vātaṃ janayantītyādy anusaraṇīyam //
ĀVDīp zu Ca, Vim., 1, 12, 5.0 iha dravyāṇāṃ vīryaprabhāvavipākaprabhāvau ca dravyaprabhāve rasaprabhāve vāntarbhāvanīyau //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 12, 6.0 tatra yau rasānuguṇau vīryavipākaprabhāvau tau rase yau tu rasakramoktavīryavipākaviparītau vīryavipākau tau dravyaprabhāve boddhavyau //
ĀVDīp zu Ca, Vim., 1, 25.5, 1.0 viruddhavīryāhārajair iti kuṣṭhāndhyavisarpādyair ātreyabhadrakāpyīyoktaiḥ //
ĀVDīp zu Ca, Cik., 1, 37.2, 9.0 vīryasya tu viparyaya ityanenāmalakasya śītavīryatvam uktam //
ĀVDīp zu Ca, Cik., 1, 37.2, 9.0 vīryasya tu viparyaya ityanenāmalakasya śītavīryatvam uktam //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 1.0 samprati brahmasuvarcalādīnāṃ yathā mṛduvīryatvaṃ bhavati tadāha yās tv ityādi //
ĀVDīp zu Ca, Cik., 2, 1, 24.1, 9.2 vīryaṃ śukram //