Occurrences

Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 21, 1, 54.0 tasmāddhastau samāvadvīryau //
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
Taittirīyasaṃhitā
TS, 5, 3, 4, 71.1 tasmād imau lokau samāvadvīryau //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 120.0 vīravīryau ca //
Mahābhārata
MBh, 1, 29, 6.1 cakṣurviṣau mahāvīryau nityakruddhau tarasvinau /
MBh, 1, 29, 7.3 katham etau mahāvīryau jetavyau haribhojinau /
MBh, 1, 57, 88.1 astrajñau tu mahāvīryau sarvaśastraviśāradau /
MBh, 1, 180, 13.2 pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau //
MBh, 1, 201, 3.1 tasya putrau mahāvīryau jātau bhīmaparākramau /
MBh, 1, 201, 5.1 tau vivṛddhau mahāvīryau kāryeṣvapyekaniścayau /
MBh, 2, 13, 11.1 aparau ca mahāvīryau mahātmānau samāśritau /
MBh, 3, 45, 21.2 bhūmer bhārāvataraṇaṃ mahāvīryau kariṣyataḥ //
MBh, 3, 194, 19.1 tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau /
MBh, 3, 267, 3.2 vānarendrau mahāvīryau pṛthak pṛthag adṛśyatām //
MBh, 5, 139, 36.2 śāmitraṃ tau mahāvīryau samyak tatra kariṣyataḥ //
MBh, 5, 167, 8.2 mahārathau mahāvīryau matau me puruṣarṣabhau //
MBh, 6, 60, 58.2 tau sametau mahāvīryau kālamṛtyusamāvubhau //
MBh, 7, 82, 12.2 yuyudhāte mahāvīryau parasparajighāṃsayā //
MBh, 7, 149, 25.2 yuyudhāte mahāvīryāvindravairocanāviva //
MBh, 8, 4, 78.2 pracarantau mahāvīryau droṇena nihatau raṇe //
MBh, 8, 20, 10.2 sametya ca mahāvīryau saṃnaddhau yuddhadurmadau /
MBh, 9, 11, 19.1 nivṛtya tu mahāvīryau samucchritagadāvubhau /
MBh, 9, 44, 4.1 indrāviṣṇū mahāvīryau sūryācandramasau tathā /
Rāmāyaṇa
Rām, Bā, 22, 4.1 kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam /
Rām, Bā, 22, 5.1 tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm /
Rām, Ār, 16, 20.2 prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau //
Rām, Yu, 28, 10.2 dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau //
Rām, Utt, 1, 24.2 atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim //
Viṣṇupurāṇa
ViPur, 1, 11, 1.3 dvau putrau sumahāvīryau dharmajñau kathitau tava //
ViPur, 1, 14, 1.2 pṛthoḥ putrau mahāvīryau jajñāte 'ntardhivādinau /
ViPur, 5, 19, 10.2 padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmyaham //
Hitopadeśa
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 168, 17.2 mahābalau mahāvīryau mahāntau puruṣottama //