Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 24, 5.2 taṃ tveto nāśayāmasi brahmaṇā vīryāvatā //
AVP, 12, 7, 10.1 eyam agann oṣadhir vīrudhāṃ vīryāvatī /
Atharvaveda (Śaunaka)
AVŚ, 4, 37, 6.1 eyam agann oṣadhīnāṃ vīrudhām vīryāvatī /
AVŚ, 4, 37, 11.3 tam ito nāśayāmasi brahmaṇā vīryāvatā //
AVŚ, 6, 139, 5.2 evā kāmasya vicchinnaṃ saṃ dhehi vīryāvati //
AVŚ, 10, 1, 14.2 kartṝn nakṣasveto nuttā brahmaṇā vīryāvatā //
AVŚ, 14, 1, 37.2 apāṃ napān madhumatīr apo dā yābhir indro vāvṛdhe vīryāvān //
Jaiminīyabrāhmaṇa
JB, 2, 153, 5.0 sa heyadvīryāvān āsa //
JB, 2, 153, 9.0 tasmād u hendro bibhayāṃcakāra yac cāsurīputra āsa yad u ceyadvīryāvān āsa //
Kāṭhakasaṃhitā
KS, 9, 11, 16.0 te vīryāvanto 'bhavan //
KS, 10, 10, 72.0 tisro ma imās tanvo vīryāvatīḥ //
KS, 13, 3, 79.0 tasmād ya ekāṣṭakāyāṃ paśūnāṃ jāyate sa vīryāvān bhavati //
KS, 13, 3, 80.0 vīryāvān bhavati ya evaṃ vidvān etābhyāṃ yajate //
Taittirīyasaṃhitā
TS, 5, 1, 1, 51.1 yo vanaspatīnām phalagrahiḥ sa eṣāṃ vīryāvān //
Āpastambaśrautasūtra
ĀpŚS, 16, 32, 7.1 śukrā stha vīryāvatīr indrasya va indriyāvato devatābhir gṛhṇāmi //