Occurrences

Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnākara
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 19, 2.1 bhayakāruṇyahānaṃ jarāmaryaṃ vā etat sattram āhur vidvāṃsaḥ //
Buddhacarita
BCar, 14, 4.2 tataḥ sattveṣu kāruṇyaṃ cakāra karuṇātmakaḥ //
Carakasaṃhitā
Ca, Sū., 8, 29.1 brahmacaryajñānadānamaitrīkāruṇyaharṣopekṣāpraśamaparaśca syāditi //
Ca, Sū., 9, 26.1 maitrī kāruṇyamārteṣu śakye prītirupekṣaṇam /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Mahābhārata
MBh, 1, 1, 195.1 lokānāṃ ca hitārthāya kāruṇyān munisattamaḥ /
MBh, 1, 41, 15.3 śocasyupetya kāruṇyācchṛṇu ye vai vayaṃ dvija //
MBh, 1, 68, 11.20 samāhūya muniḥ kaṇvaḥ kāruṇyād idam abravīt /
MBh, 1, 138, 8.9 kāruṇyena manastaptaṃ gamanāyopacakrame /
MBh, 1, 145, 10.2 kāruṇyāt sādhubhāvācca devī rājan na cakṣame //
MBh, 1, 151, 25.61 kāruṇyād eva pāñcālaḥ provācedaṃ vacastadā /
MBh, 2, 16, 23.12 evam uktasya rājñā tu muneḥ kāruṇyam āgatam //
MBh, 3, 1, 31.2 dhanyā vayaṃ yad asmākaṃ snehakāruṇyayantritāḥ /
MBh, 3, 146, 81.1 kāruṇyāt sauhṛdāccaiva vāraye tvāṃ mahābala /
MBh, 3, 197, 5.3 kāruṇyād abhisaṃtaptaḥ paryaśocata tāṃ dvijaḥ //
MBh, 5, 38, 35.1 dhṛtiḥ śamo damaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā /
MBh, 5, 93, 6.1 kṛpānukampā kāruṇyam ānṛśaṃsyaṃ ca bhārata /
MBh, 5, 133, 17.3 kāruṇyam evātra paśya bhūtveha jaḍamūkavat //
MBh, 6, 103, 25.1 etacchrutvā vacastasya kāruṇyād bahuvistaram /
MBh, 9, 36, 51.2 ṛṣīṇāṃ puṇyatapasāṃ kāruṇyājjanamejaya //
MBh, 9, 42, 19.1 tat kurudhvam ihāsmākaṃ kāruṇyaṃ dvijasattamāḥ /
MBh, 11, 8, 42.2 pāṇḍavānāṃ ca kāruṇyāt prāṇān dhāraya bhārata //
MBh, 12, 10, 3.1 kṣamānukampā kāruṇyam ānṛśaṃsyaṃ na vidyate /
MBh, 12, 94, 7.1 śaktaḥ syāt sumukho rājā kuryāt kāruṇyam āpadi /
MBh, 12, 157, 16.2 asūyā jāyate tīvrā kāruṇyād vinivartate //
MBh, 12, 221, 46.1 satyaṃ dānaṃ tapaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā /
MBh, 12, 249, 2.2 tā dṛṣṭvā mama kāruṇyaṃ mā kupyāsāṃ jagatprabho //
MBh, 12, 259, 30.3 iti kāruṇyaśīlastu vidvān vai brāhmaṇo 'nvaśāt //
MBh, 12, 266, 10.2 kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ //
Rāmāyaṇa
Rām, Bā, 2, 12.2 ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata //
Rām, Bā, 4, 8.1 hāsyaśṛṅgārakāruṇyaraudravīrabhayānakaiḥ /
Rām, Bā, 57, 12.2 caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ //
Rām, Bā, 57, 13.1 kāruṇyāt sa mahātejā vākyaṃ paramadhārmikaḥ /
Rām, Ār, 58, 18.2 kathayasva varārohāṃ kāruṇyaṃ yadi te mayi //
Rām, Ār, 67, 21.2 kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām //
Rām, Su, 13, 47.2 kāruṇyenānṛśaṃsyena śokena madanena ca //
Rām, Su, 13, 48.1 strī pranaṣṭeti kāruṇyād āśritetyānṛśaṃsyataḥ /
Rām, Yu, 99, 23.2 strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate //
Rām, Yu, 101, 36.2 kāryaṃ kāruṇyam āryeṇa na kaścinnāparādhyati //
Rām, Utt, 4, 28.1 kāruṇyabhāvāt pārvatyā bhavastripurahā tataḥ /
Rām, Utt, 25, 44.2 tava kāruṇyasauhārdānnivṛtto 'smi madhor vadhāt //
Saundarānanda
SaundĀ, 11, 23.2 yajjñātvā tvayi jātaṃ me hāsyaṃ kāruṇyameva ca //
SaundĀ, 15, 13.1 pratipakṣastayorjñeyo maitrī kāruṇyameva ca /
SaundĀ, 15, 17.1 tasmāt sarveṣu bhūteṣu maitrīṃ kāruṇyameva ca /
Amarakośa
AKośa, 1, 222.1 utsāhavardhano vīraḥ kāruṇyaṃ karuṇā ghṛṇā /
Bodhicaryāvatāra
BoCA, 6, 21.2 saṃsāriṣu ca kāruṇyaṃ pāpādbhītirjine spṛhā //
BoCA, 10, 14.1 paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim /
Daśakumāracarita
DKCar, 1, 1, 48.2 tadvadahamapyugraṃ tapo viracya tam arātim unmūlayiṣyāmi lokaśaraṇyena bhavatkāruṇyeneti niyamavantaṃ bhavantaṃ prāpnavam iti //
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 3, 11.3 bhaktavatsalasya gaurīpateḥ kāruṇyena tvatpadāravindasaṃdarśanānandasaṃdoho mayā labdhaḥ iti //
Divyāvadāna
Divyāv, 1, 139.0 tān dṛṣṭvā tasya kāruṇyamutpannam //
Divyāv, 8, 72.1 sarvajñasaṃtānanivāsinī hi kāruṇyadhenurmṛgayatyakhinnā /
Divyāv, 9, 20.1 sarvajñasaṃtānanivāsinī hi kāruṇyadhenur mṛgayatyakhinnā /
Divyāv, 11, 110.1 aho nāthasya kāruṇyaṃ sarvajñasya hitaiṣiṇaḥ /
Divyāv, 13, 305.3 kāruṇyāduddhṛto duḥkhājjīrṇaḥ paṅkādiva dvipaḥ //
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Harivaṃśa
HV, 10, 34.2 aurvas tāṃ bhārgavas tāta kāruṇyāt samavārayat //
Kirātārjunīya
Kir, 18, 24.2 yanniḥsaṅgas tvaṃ phalasyānatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam //
Kūrmapurāṇa
KūPur, 2, 15, 31.1 svaduḥkheṣviva kāruṇyaṃ paraduḥkheṣu sauhṛdāt /
Liṅgapurāṇa
LiPur, 1, 10, 22.1 kāruṇyātsarvabhūtebhyaḥ saṃvibhāgastu madhyamaḥ /
LiPur, 1, 22, 23.1 tasyāpratimavīryasya dehātkāruṇyapūrvakam /
LiPur, 1, 63, 82.2 tānetāñjīvayāmāsa kāruṇyādauṣadhena ca //
LiPur, 2, 20, 48.1 tasya siddhiśca muktiśca gurukāruṇyasaṃbhavā /
Matsyapurāṇa
MPur, 47, 212.1 jñātvā kāvyo yathātattvaṃ kāruṇyādanukampayā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.8 ādividvān nirmāṇacittam adhiṣṭhāya kāruṇyād bhagavān paramarṣir āsuraye jijñāsamānāya tantraṃ provāceti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 17.1 na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā /
Bhāgavatapurāṇa
BhāgPur, 10, 4, 16.1 sa tvahaṃ tyaktakāruṇyastyaktajñātisuhṛtkhalaḥ /
Bhāratamañjarī
BhāMañj, 1, 395.2 jananī tatra kāruṇyāttvaṃ no bhavitumarhasi //
BhāMañj, 1, 995.2 uvāca sarvabhūteṣu kāruṇyasnigdhalocanaḥ //
BhāMañj, 5, 251.2 uvācābhyetya kāruṇyādgāndhārīṃ ca suyodhanam //
BhāMañj, 5, 394.2 uvāca śakraṃ vātsalyādviṣṇuḥ kāruṇyanirbharaḥ //
BhāMañj, 6, 404.1 kāruṇyādānṛśaṃsyādvā rakṣyāste yadi pāṇḍavāḥ /
BhāMañj, 7, 699.2 dṛṣṭvā jagāda kāruṇyācchvetāśvo yaśasāṃ nidhiḥ //
BhāMañj, 13, 623.1 māṃ bhakṣayeti kāruṇyānnigadya vihagaḥ svayam /
BhāMañj, 13, 715.1 na vātsalyānna kāruṇyānnopayogānna gauravāt /
BhāMañj, 13, 948.2 sā mṛtyuḥ sarvasaṃhārabhītā kāruṇyaśālinī //
BhāMañj, 13, 1330.2 pralīnamanyuḥ kāruṇyāduvāca vihasanmuhuḥ //
BhāMañj, 13, 1465.1 sarvathā na bhavatyeva kāruṇyamiva pāpinām /
BhāMañj, 13, 1490.1 āghrāya puṇyamāmodaṃ tasya kāruṇyaśālinaḥ /
BhāMañj, 13, 1500.2 nṛpaṃ dāśeṣu kāruṇyādityuvācāsakṛnmuniḥ //
BhāMañj, 13, 1548.2 ajīvayanmantranidhiḥ kāruṇyātsāśrulocanaḥ //
BhāMañj, 13, 1688.2 prayāti nirbhayaṃ dhāma puṇyakāruṇyasāgaraḥ //
Gītagovinda
GītGov, 1, 21.2 paulastyam jayate halam kalayate kāruṇyam ātanvate mlecchān mūrchayate daśākṛtikṛte kṛṣṇāya tubhyam namaḥ //
Hitopadeśa
Hitop, 1, 115.1 vāyaso 'vadatsakhe manthara saviśeṣapūjām asami vidhehi yato 'yaṃ puṇyakarmaṇāṃ dhurīṇaḥ kāruṇyaratnākaro hiraṇyakanāmā mūṣikarājaḥ /
Kathāsaritsāgara
KSS, 2, 2, 37.2 śrīdattasya ca tatkālaṃ kāruṇyaṃ hṛdaye gatam //
KSS, 4, 2, 219.1 gate tasmin sa kāruṇyanidhir jīmūtavāhanaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 13.0 idamidānīṃ vivicyate yadi tāvat parameśvaraḥ kāruṇyāt saṃsārijanojjihīrṣayā jagatāṃ sthitijanmādau pravartate tatkimarthaṃ pratyuta sāṃsārikeṣu duḥkheṣu varākānimān prāṇino niyojayati atha tasyaivaṃvidha eva svabhāvaḥ tanmuktamapi jantuṃ kiṃ na saṃsārayatītyāha muktasya śiva eva saḥ satyaṃ kāruṇyādeva bhagavān prāṇino'nugrahītuṃ pravartate //
Rasaratnākara
RRĀ, R.kh., 2, 1.2 bhūyaḥ kāruṇyasindhoḥ sakalaguṇanidheḥ sūtarājasya yuktim //
Āryāsaptaśatī
Āsapt, 1, 36.2 etatkṛtakāruṇye kim anyathā roditi grāvā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 5, 11.0 tena maitrīkāruṇyādīnyadhikṛtya yaṃ brahmā prajāpataye'dāt tamanuśrotum arhateti yojanā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 14.1 gaurī tato bharttṛvaco niśamya kāruṇyabhāvāt sahitā sakhībhiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 112.1 atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum //
SDhPS, 5, 185.1 jātyandhe tu mahāvaidyaḥ kāruṇyaṃ saṃniveśya ha /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 8.2 kāruṇyaṃ mama saṃjātaṃ dṛṣṭvā magnaṃ mahārṇave //
SkPur (Rkh), Revākhaṇḍa, 9, 52.2 kāruṇyāntarabhāvena na mṛtā samupāgatā //
SkPur (Rkh), Revākhaṇḍa, 14, 29.1 strīsvabhāvena kāruṇyaṃ karoti hṛdayaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 28, 68.1 na kāruṇyaṃ tvayā kiṃcid dākṣiṇyaṃ ca striyaṃ prati /
SkPur (Rkh), Revākhaṇḍa, 48, 24.2 kāruṇyāmbunidhe deva sarvabhaktipriyāya ca //
SkPur (Rkh), Revākhaṇḍa, 53, 44.1 te dṛṣṭvā māṃ kariṣyanti kāruṇyaṃ ca tavopari /