Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 9, 26.1 maitrī kāruṇyamārteṣu śakye prītirupekṣaṇam /
Mahābhārata
MBh, 2, 16, 23.12 evam uktasya rājñā tu muneḥ kāruṇyam āgatam //
MBh, 5, 38, 35.1 dhṛtiḥ śamo damaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā /
MBh, 5, 93, 6.1 kṛpānukampā kāruṇyam ānṛśaṃsyaṃ ca bhārata /
MBh, 12, 10, 3.1 kṣamānukampā kāruṇyam ānṛśaṃsyaṃ na vidyate /
MBh, 12, 221, 46.1 satyaṃ dānaṃ tapaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā /
MBh, 12, 249, 2.2 tā dṛṣṭvā mama kāruṇyaṃ mā kupyāsāṃ jagatprabho //
Rāmāyaṇa
Rām, Bā, 2, 12.2 ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata //
Rām, Ār, 58, 18.2 kathayasva varārohāṃ kāruṇyaṃ yadi te mayi //
Rām, Ār, 67, 21.2 kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām //
Rām, Yu, 101, 36.2 kāryaṃ kāruṇyam āryeṇa na kaścinnāparādhyati //
Saundarānanda
SaundĀ, 11, 23.2 yajjñātvā tvayi jātaṃ me hāsyaṃ kāruṇyameva ca //
SaundĀ, 15, 13.1 pratipakṣastayorjñeyo maitrī kāruṇyameva ca /
Amarakośa
AKośa, 1, 222.1 utsāhavardhano vīraḥ kāruṇyaṃ karuṇā ghṛṇā /
Bodhicaryāvatāra
BoCA, 6, 21.2 saṃsāriṣu ca kāruṇyaṃ pāpādbhītirjine spṛhā //
Divyāvadāna
Divyāv, 1, 139.0 tān dṛṣṭvā tasya kāruṇyamutpannam //
Divyāv, 11, 110.1 aho nāthasya kāruṇyaṃ sarvajñasya hitaiṣiṇaḥ /
Kirātārjunīya
Kir, 18, 24.2 yanniḥsaṅgas tvaṃ phalasyānatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam //
Kūrmapurāṇa
KūPur, 2, 15, 31.1 svaduḥkheṣviva kāruṇyaṃ paraduḥkheṣu sauhṛdāt /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 17.1 na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā /
Bhāratamañjarī
BhāMañj, 13, 1465.1 sarvathā na bhavatyeva kāruṇyamiva pāpinām /
Kathāsaritsāgara
KSS, 2, 2, 37.2 śrīdattasya ca tatkālaṃ kāruṇyaṃ hṛdaye gatam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 8.2 kāruṇyaṃ mama saṃjātaṃ dṛṣṭvā magnaṃ mahārṇave //
SkPur (Rkh), Revākhaṇḍa, 28, 68.1 na kāruṇyaṃ tvayā kiṃcid dākṣiṇyaṃ ca striyaṃ prati /