Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasendracūḍāmaṇi
Rājanighaṇṭu
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 72, 2.2 avyā vṛka iva saṃrabhya jigīvān astam āyasi //
AVP, 5, 10, 3.2 pṛdākūr astu nagnahur vṛkasya hṛdi saṃ srava //
AVP, 5, 29, 6.1 siṃhe varca uta varco vyāghre vṛke varco madhuhāre ca varcaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 3, 1.1 ud itas trayo akraman vyāghraḥ puruṣo vṛkaḥ /
AVŚ, 4, 3, 2.1 pareṇaitu pathā vṛkaḥ parameṇota taskaraḥ /
AVŚ, 4, 3, 4.2 ād u ṣṭenam atho ahiṃ yātudhānam atho vṛkam //
AVŚ, 5, 8, 4.2 aviṃ vṛka iva mathnīta sa vo jīvan mā moci prāṇam asyāpi nahyata //
AVŚ, 5, 21, 5.1 yathā vṛkād ajāvayo dhāvanti bahu bibhyatīḥ /
AVŚ, 6, 37, 1.2 śaptāram anvichan mama vṛka ivāvimato gṛham //
AVŚ, 7, 50, 5.2 aviṃ vṛko yathā mathad evā mathnāmi te kṛtam //
AVŚ, 7, 95, 2.2 kurkurāv iva kūjantāv udavantau vṛkāv iva //
AVŚ, 12, 1, 49.2 ulaṃ vṛkaṃ pṛthivi ducchunām ita ṛkṣīkāṃ rakṣo apabādhayāsmat //
AVŚ, 12, 4, 7.2 tataḥ kiśorā mriyante vatsāṃś ca ghātuko vṛkaḥ //
AVŚ, 12, 5, 49.0 kṣipraṃ vai tasya vāstuṣu vṛkāḥ kurvata ailabam //
Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 3.0 vṛke me kṣut //
BaudhŚS, 18, 17, 9.1 athāsyora ūrdhvam unmṛjyate aruṇaṃ tvā vṛkam ugraṃ khajaṃkaram iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 2.5 asuṃgamāḥ satyayujo 'vṛkāsaḥ /
Chāndogyopaniṣad
ChU, 6, 9, 3.1 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
ChU, 6, 10, 2.2 ta iha vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 9, 30.0 siṃhavṛkavyāghralomāni cāvapati //
Kāṭhakasaṃhitā
KS, 12, 10, 28.0 yat karṇābhyāṃ tau vṛkau //
KS, 12, 10, 68.0 vṛkau yajamānaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 8.2 mā tvā paripariṇo mā paripanthino mā tvā vṛkā aghāyavo vidan //
MS, 1, 11, 2, 3.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
MS, 2, 3, 9, 11.0 vṛkau yajamānaḥ //
MS, 2, 4, 1, 28.0 yad itas tau vṛkau //
MS, 3, 11, 2, 56.0 ojo na jūtir indriyaṃ vṛko na rabhaso bhiṣak //
MS, 3, 11, 7, 6.3 yā vyāghraṃ viṣūcikobhau vṛkaṃ ca rakṣati /
MS, 3, 11, 9, 13.1 ātmann upasthe na vṛkasya loma mukhe śmaśrūṇi na vyāghraloma /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 34.2 mā tvā paripariṇo vidan mā tvā paripanthino vidan mā vṛkā aghāyavo vidan /
VSM, 9, 16.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 22.1 vṛkau yajamāno dhyāyati //
Āpastambaśrautasūtra
ĀpŚS, 19, 2, 10.3 karkandhusaktubhir vṛkalomabhiś caindram //
ĀpŚS, 19, 2, 11.3 vṛkau yajamānaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 22.2 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 6, 1.1 nainaṃ vyāghro na vṛko na dvīpī na śvāpadaṃ hiṃsati kiṃcanainam /
Ṛgveda
ṚV, 1, 42, 2.1 yo naḥ pūṣann agho vṛko duḥśeva ādideśati /
ṚV, 1, 105, 7.2 tam mā vyanty ādhyo vṛko na tṛṣṇajam mṛgaṃ vittam me asya rodasī //
ṚV, 1, 105, 11.2 te sedhanti patho vṛkaṃ tarantaṃ yahvatīr apo vittam me asya rodasī //
ṚV, 1, 105, 18.1 aruṇo mā sakṛd vṛkaḥ pathā yantaṃ dadarśa hi /
ṚV, 1, 116, 14.1 āsno vṛkasya vartikām abhīke yuvaṃ narā nāsatyāmumuktam /
ṚV, 1, 117, 16.1 ajohavīd aśvinā vartikā vām āsno yat sīm amuñcataṃ vṛkasya /
ṚV, 1, 117, 21.1 yavaṃ vṛkeṇāśvinā vapanteṣaṃ duhantā manuṣāya dasrā /
ṚV, 1, 120, 7.2 tā no vasū sugopā syātam pātaṃ no vṛkād aghāyoḥ //
ṚV, 1, 183, 4.1 mā vāṃ vṛko mā vṛkīr ā dadharṣīn mā pari varktam uta māti dhaktam /
ṚV, 2, 23, 7.1 uta vā yo no marcayād anāgaso 'rātīvā martaḥ sānuko vṛkaḥ /
ṚV, 2, 28, 10.2 steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān //
ṚV, 2, 29, 6.2 trādhvaṃ no devā nijuro vṛkasya trādhvaṃ kartād avapado yajatrāḥ //
ṚV, 6, 13, 5.2 kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyāraye jasuraye //
ṚV, 6, 51, 6.1 mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ /
ṚV, 6, 51, 14.2 jahī ny atriṇam paṇiṃ vṛko hi ṣaḥ //
ṚV, 7, 38, 7.2 jambhayanto 'hiṃ vṛkaṃ rakṣāṃsi sanemy asmad yuyavann amīvāḥ //
ṚV, 7, 68, 8.1 vṛkāya cij jasamānāya śaktam uta śrutaṃ śayave hūyamānā /
ṚV, 8, 22, 6.1 daśasyantā manave pūrvyaṃ divi yavaṃ vṛkeṇa karṣathaḥ /
ṚV, 8, 27, 4.2 ariṣṭebhiḥ pāyubhir viśvavedaso yantā no 'vṛkaṃ chardiḥ //
ṚV, 8, 34, 3.1 atrā vi nemir eṣām urāṃ na dhūnute vṛkaḥ /
ṚV, 8, 51, 2.2 sahasrāṇy asiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ //
ṚV, 8, 55, 1.2 rādhas te dasyave vṛka //
ṚV, 8, 56, 1.1 prati te dasyave vṛka rādho adarśy ahrayam /
ṚV, 8, 56, 2.1 daśa mahyam pautakrataḥ sahasrā dasyave vṛkaḥ /
ṚV, 8, 66, 8.1 vṛkaś cid asya vāraṇa urāmathir ā vayuneṣu bhūṣati /
ṚV, 8, 67, 14.1 te na āsno vṛkāṇām ādityāso mumocata /
ṚV, 9, 79, 3.1 uta svasyā arātyā arir hi ṣa utānyasyā arātyā vṛko hi ṣaḥ /
ṚV, 10, 39, 13.2 vṛkasya cid vartikām antar āsyād yuvaṃ śacībhir grasitām amuñcatam //
ṚV, 10, 95, 14.2 adhā śayīta nirṛter upasthe 'dhainaṃ vṛkā rabhasāso adyuḥ //
ṚV, 10, 95, 15.1 purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan /
ṚV, 10, 127, 6.1 yāvayā vṛkyaṃ vṛkaṃ yavaya stenam ūrmye /
Ṛgvedakhilāni
ṚVKh, 3, 3, 2.2 sahasrāṇy āsiṣāsad gavām ṛṣis tvoto dasyave vṛkaḥ //
ṚVKh, 3, 7, 1.2 rādhas te dasyave vṛka //
ṚVKh, 3, 8, 1.1 prati te dasyave vṛka rādho adarśy ahrayam /
ṚVKh, 3, 8, 2.1 daśa mahyaṃ pūtakratuḥ sahasrā dasyave vṛkaḥ /
Arthaśāstra
ArthaŚ, 14, 1, 17.1 śṛṅgigautamavṛkakaṇṭakāramayūrapadīyogo guñjālāṅgalīviṣamūlikeṅgudīyogaḥ karavīrākṣipīlukārkamṛgamāraṇīyogo madanakodravakvāthayukto hastikarṇapalāśakvāthayukto vā madanayogaḥ //
ArthaŚ, 14, 3, 1.1 mārjāroṣṭravṛkavarāhaśvāvidvāgulīnaptṛkākolūkānām anyeṣāṃ vā niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ vā dakṣiṇāni vāmāni cākṣīṇi gṛhītvā dvidhā cūrṇaṃ kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 115.0 vṛkāṭ ṭeṇyaṇ //
Aṣṭādhyāyī, 5, 4, 41.0 vṛkajyeṣṭhābhyāṃ tiltātilau ca chandasi //
Carakasaṃhitā
Ca, Sū., 27, 35.2 vṛko vyāghrastarakṣuśca babhrumārjāramūṣikāḥ //
Ca, Sū., 30, 75.2 sa satyaṃ vṛkamāsādya prakṛtiṃ bhajate paśuḥ //
Lalitavistara
LalVis, 7, 1.26 kākolūkagṛdhravṛkaśṛgālaśabdāścāntarhitā abhūvan /
Mahābhārata
MBh, 1, 71, 31.16 bhittvā bhittvā śarīrāṇi vṛkāṇāṃ sa viniṣpatat //
MBh, 1, 177, 9.2 sumitraḥ sukumāraśca vṛkaḥ satyadhṛtistathā //
MBh, 3, 251, 8.1 sa praviśyāśramaṃ śūnyaṃ siṃhagoṣṭhaṃ vṛko yathā /
MBh, 6, 16, 18.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahābalam /
MBh, 6, 60, 27.2 sṛkkiṇī vilihan vīraḥ paśumadhye vṛko yathā /
MBh, 6, 92, 34.1 yathā vā paśumadhyastho drāvayeta paśūn vṛkaḥ /
MBh, 6, 95, 15.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahāvane /
MBh, 6, 95, 15.2 mā vṛkeṇeva śārdūlaṃ ghātayema śikhaṇḍinā //
MBh, 6, 112, 131.1 śvānaḥ kākāśca gṛdhrāśca vṛkā gomāyubhiḥ saha /
MBh, 7, 1, 26.2 vṛkair iva vane ruddhā pṛṣatī hatayūthapā //
MBh, 7, 20, 7.2 vṛkaḥ śaraśataistīkṣṇaiḥ pāñcālyo droṇam ardayat //
MBh, 7, 20, 9.1 vṛkastu paramakruddho droṇaṃ ṣaṣṭyā stanāntare /
MBh, 7, 20, 11.1 tataḥ satyajitaścāpaṃ chittvā droṇo vṛkasya ca /
MBh, 7, 20, 11.2 ṣaḍbhiḥ sasūtaṃ sahayaṃ śarair droṇo 'vadhīd vṛkam //
MBh, 7, 48, 47.1 atīva hṛṣṭāḥ śvasṛgālavāyasā vaḍāḥ suparṇāśca vṛkāstarakṣavaḥ /
MBh, 7, 68, 46.2 vaḍāḥ kaṅkā vṛkā bhūmāvapiban rudhiraṃ mudā //
MBh, 7, 106, 41.2 abhyadravaṃste rādheyaṃ vṛkāḥ kṣudramṛgaṃ yathā //
MBh, 7, 130, 40.2 niśāmukhe vaḍavṛkagṛdhramodanaṃ mahātmanāṃ nṛpavarayuddham adbhutam //
MBh, 8, 56, 44.3 kālayāmāsa tat sainyaṃ yathā paśugaṇān vṛkaḥ //
MBh, 8, 62, 34.2 śakuniśukavṛkāś ca krāthadevāvṛdhau ca dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca //
MBh, 8, 62, 48.1 vṛko dvipasthaṃ girirājavāsinaṃ bhṛśaṃ śarair dvādaśabhiḥ parābhinat /
MBh, 8, 62, 48.2 tato vṛkaṃ sāśvarathaṃ mahājavaṃ tvaraṃś caturbhiś caraṇe vyapothayat //
MBh, 9, 22, 75.1 vṛkagṛdhraśṛgālānāṃ tumule modane 'hani /
MBh, 9, 35, 24.1 teṣām āgacchatāṃ rātrau pathisthāne vṛko 'bhavat /
MBh, 9, 35, 25.1 atha trito vṛkaṃ dṛṣṭvā pathi tiṣṭhantam agrataḥ /
MBh, 9, 35, 27.2 vṛkatrāsācca lobhācca samutsṛjya prajagmatuḥ //
MBh, 9, 44, 79.1 garuḍānanāḥ khaḍgamukhā vṛkakākamukhāstathā /
MBh, 9, 44, 94.1 hastināsāḥ kūrmanāsā vṛkanāsāstathāpare /
MBh, 12, 28, 14.1 jarāmṛtyū ha bhūtāni khāditārau vṛkāviva /
MBh, 12, 62, 5.1 yā saṃjñā vihitā loke dāse śuni vṛke paśau /
MBh, 12, 106, 17.2 te tvatpriyaṃ kariṣyanti taṃ ceṣyanti vṛkā iva //
MBh, 12, 132, 2.1 adharmo dharma ityetad yathā vṛkapadaṃ tathā /
MBh, 12, 132, 8.2 atha tasmād udvijate sarvo loko vṛkād iva //
MBh, 12, 138, 25.2 vṛkavaccāvalumpeta śaśavacca viniṣpatet //
MBh, 12, 138, 46.2 viśvāsayitvā dveṣṭāram avalumped yathā vṛkaḥ //
MBh, 12, 140, 27.2 anyonyaṃ bhakṣayanto hi pracareyur vṛkā iva //
MBh, 12, 157, 4.2 vṛkā iva vilumpanti dṛṣṭvaiva puruṣetarān //
MBh, 12, 254, 26.1 yasmād udvijate vidvan sarvaloko vṛkād iva /
MBh, 12, 307, 11.1 jarāmṛtyū hi bhūtānāṃ khāditārau vṛkāviva /
MBh, 12, 309, 42.1 purā vṛkā bhayaṃkarā manuṣyadehagocarāḥ /
MBh, 13, 112, 66.1 paradārābhimarśaṃ tu kṛtvā jāyati vai vṛkaḥ /
MBh, 13, 116, 67.1 śyenacitreṇa rājendra somakena vṛkeṇa ca /
Manusmṛti
ManuS, 7, 106.2 vṛkavac cāvalumpeta śaśavac ca viniṣpatet //
ManuS, 8, 235.1 ajāvike tu saṃruddhe vṛkaiḥ pāle tv anāyati /
ManuS, 8, 235.2 yāṃ prasahya vṛko hanyāt pāle tat kilbiṣaṃ bhavet //
ManuS, 8, 236.2 yām utplutya vṛko hanyān na pālas tatra kilbiṣī //
ManuS, 12, 67.1 vṛko mṛgebhaṃ vyāghro 'śvaṃ phalamūlaṃ tu markaṭaḥ /
Rāmāyaṇa
Rām, Ār, 2, 2.1 nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam /
Rām, Ār, 2, 7.1 trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa /
Rām, Yu, 41, 28.1 vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ /
Amarakośa
AKośa, 2, 226.2 vātapramīr vātamṛgaḥ kokastvīhāmṛgo vṛkaḥ //
AKośa, 2, 231.1 adhogantā tu khanako vṛkaḥ pundhvaja unduraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 48.2 mārjāramūṣakavyāghravṛkababhrutarakṣavaḥ //
AHS, Cikitsitasthāna, 5, 6.2 kākolūkavṛkadvīpigavāśvanakuloragam //
AHS, Utt., 38, 12.1 śṛgālāśvatarāśvarkṣadvīpivyāghravṛkādayaḥ /
Daśakumāracarita
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Harivaṃśa
HV, 10, 23.2 rohitasya vṛkaḥ putro vṛkād bāhus tu jajñivān //
HV, 10, 23.2 rohitasya vṛkaḥ putro vṛkād bāhus tu jajñivān //
Kūrmapurāṇa
KūPur, 1, 20, 5.1 kārukasya vṛkaḥ putrastasmād bāhurajāyata /
Liṅgapurāṇa
LiPur, 1, 66, 14.1 rucakasya vṛkaḥ putrastasmādbāhuś ca jajñivān /
LiPur, 1, 70, 243.1 mahiṣā gavayākṣāś ca plavaṃgāḥ śarabhā vṛkāḥ /
Matsyapurāṇa
MPur, 4, 39.1 kṛpaṃ ripuṃ jayaṃ vṛttaṃ vṛkaṃ ca vṛkatejasam /
MPur, 12, 38.2 rohitācca vṛko jāto vṛkādbāhurajāyata //
MPur, 12, 38.2 rohitācca vṛko jāto vṛkādbāhurajāyata //
MPur, 25, 32.1 hatvā sālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam /
MPur, 69, 14.1 yasya tīkṣṇo vṛko nāma jaṭhare havyavāhanaḥ /
MPur, 118, 53.2 vyāghrānkesariṇaḥ siṃhāndvīpinaḥ śarabhānvṛkān //
MPur, 148, 95.2 vṛkeṇa kāṣṭhalohena yamasyāsīnmahādhvajaḥ //
MPur, 153, 136.2 mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ //
MPur, 154, 535.1 vṛkānanāyudhadharā nānākavacabhūṣaṇāḥ /
Nāradasmṛti
NāSmṛ, 2, 6, 16.1 ajāvike tathāruddhe vṛkaiḥ pāle tv anāyati /
NāSmṛ, 2, 6, 16.2 yat prasahya vṛko hanyāt pāle tatkilbiṣam bhavet //
NāSmṛ, 2, 6, 17.2 yām utpatya vṛko hanyān na pālas tatra kilbiṣī //
Suśrutasaṃhitā
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 46, 72.1 siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ //
Tantrākhyāyikā
TAkhy, 1, 445.1 asti kasmiṃścid vanoddeśe vṛkajambukakarabhasahito vajradanto nāma siṃhaḥ prativasati sma //
TAkhy, 1, 487.1 athāsāv api vṛko mukhavaivarṇyavepathuvyāptatanur atanupadavikṣepaḥ kṣiprapalāyanapaṭur aṭavīm uddiśya jagāma //
Viṣṇupurāṇa
ViPur, 2, 13, 24.1 kiṃ vṛkairbhakṣito vyāghraiḥ kiṃ siṃhena nipātitaḥ /
ViPur, 3, 18, 77.1 bhūyastato vṛkaṃ jātaṃ gatvā taṃ nirjane vane /
ViPur, 3, 18, 78.1 na tvaṃ vṛko mahābhāga rājā śatadhanurbhavān /
ViPur, 3, 18, 78.2 śvā bhūtvā tvaṃ śṛgālo 'bhūrvṛkatvaṃ sāmprataṃ gataḥ //
ViPur, 4, 3, 25.1 triśaṅkor hariścandras tasmācca rohitāśvas tataśca harito haritasya cañcuś cañcorvijayavasudevau ruruko vijayād rurukasya vṛkaḥ //
ViPur, 4, 3, 26.1 tato vṛkasya bāhuḥ yo 'sau haihayatālajaṅghādibhiḥ parājito 'ntarvatnyā mahiṣyā saha vanaṃ praviveśa //
ViPur, 5, 32, 4.1 vṛkādyāśca sutā mādryāṃ gātravatpramukhānsutān /
Viṣṇusmṛti
ViSmṛ, 5, 137.1 divā paśūnāṃ vṛkādyupaghāte pāle tv anāyati pāladoṣaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 364.1 ākhūndurur mūṣakaśca vṛkaśca dūṣakaḥ smṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 8.2 apramattaḥ pramatteṣu yo vṛko nṛṣu vartate //
BhāgPur, 3, 10, 23.1 śvā sṛgālo vṛko vyāghro mārjāraḥ śaśaśallakau /
BhāgPur, 4, 6, 21.1 karṇāntraikapadāśvāsyair nirjuṣṭaṃ vṛkanābhibhiḥ /
BhāgPur, 4, 8, 66.1 apy anāthaṃ vane brahman mā smādanty arbhakaṃ vṛkāḥ /
BhāgPur, 4, 22, 54.1 vijitāśvaṃ dhūmrakeśaṃ haryakṣaṃ draviṇaṃ vṛkam /
BhāgPur, 4, 24, 2.2 pratīcīṃ vṛkasaṃjñāya turyāṃ draviṇase vibhuḥ //
Bhāratamañjarī
BhāMañj, 7, 61.1 yudhyamānaṃ tato hatvā vṛkaṃ rājasutaṃ guruḥ /
BhāMañj, 13, 1667.1 gurornikāraṃ kṛtvā ca bhavati śvā tato vṛkaḥ /
Garuḍapurāṇa
GarPur, 1, 65, 119.2 kravyādarūpairhastaiśca vṛkakākādisannibhaiḥ //
GarPur, 1, 76, 4.2 dvīpivṛkaśarabhakuñjarasiṃhavyāghrādayo hiṃsrāḥ //
GarPur, 1, 77, 4.1 kākāśvarāsabhasṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ /
GarPur, 1, 138, 29.2 vijayādruruko jajñe rurukāttu vṛkaḥ sutaḥ //
GarPur, 1, 138, 30.1 vṛkādbāhurnṛpo 'bhūcca bāhostu sagaraḥ smṛtaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 210.2 saṃsevinaṃ naraṃ cāpi vṛkasyevāti bhojinam //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 8.1 īhāmṛgastu kokaḥ syādvṛko vatsādano'vibhuk /
Āryāsaptaśatī
Āsapt, 2, 387.1 pretaiḥ praśastasattvā sāśru vṛkair vīkṣitā skhaladgrāsaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 37.1, 3.0 vṛkaḥ kukkurānukārī paśuśatruḥ tarakṣuḥ vyāghrabhedaḥ taraccha iti khyātaḥ babhruḥ atilomaśaḥ kukkuraḥ parvatopakaṇṭhe bhavati kecid bṛhannakulam āhuḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 22.1 tathā dharmmārjanamapi vṛkavyāghrādihiṃsanāt /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 1.1 vṛkaśvānasṛgālādyair daṣṭo yas tu dvijottamaḥ /
ParDhSmṛti, 5, 7.1 śunā tu brāhmaṇī daṣṭā jambukena vṛkeṇa vā /
ParDhSmṛti, 6, 4.1 vṛkakākakapotānāṃ śāritittirighātakaḥ /
ParDhSmṛti, 6, 11.1 vṛkajambūkaṛkṣāṇāṃ tarakṣuśvānaghātakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 22.2 ayonigo vṛko hi syād ulūkaḥ krayavañcanāt //
SkPur (Rkh), Revākhaṇḍa, 209, 72.1 tīkṣṇadaṃṣṭrā mahāvyālā vyāghrā yatra mahāvṛkāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 108.1 vṛkaśvānakharoṣṭrāṃśca sūkarīṃ grāmajātikām /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 20, 1.3 yāv araṇye patayato vṛkau jañjabhatāv iva /